Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1064
ऋषिः - कुत्स आङ्गिरसः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
27
इ꣣म꣢꣫ꣳ स्तोम꣣म꣡र्ह꣢ते जा꣣त꣡वे꣢दसे꣣ र꣡थ꣢मिव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ । भ꣣द्रा꣢꣫ हि नः꣣ प्र꣡म꣢तिरस्य स꣣ꣳस꣡द्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६४॥
स्वर सहित पद पाठइ꣣म꣢म् । स्तो꣡म꣢꣯म् । अ꣡र्ह꣢꣯ते । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । र꣡थ꣢꣯म् । इ꣣व । स꣢म् । म꣣हेम । मनी꣡षया꣢ । भ꣣द्रा꣢ । हि । नः꣣ । प्र꣡म꣢꣯तिः । प्र । म꣣तिः । अस्य । सꣳस꣡दि꣢ । स꣣म् । स꣡दि꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । व꣢यम् । त꣡व꣢꣯ ॥१०६४॥
स्वर रहित मन्त्र
इमꣳ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य सꣳसद्यग्ने सख्ये मा रिषामा वयं तव ॥१०६४॥
स्वर रहित पद पाठ
इमम् । स्तोमम् । अर्हते । जातवेदसे । जात । वेदसे । रथम् । इव । सम् । महेम । मनीषया । भद्रा । हि । नः । प्रमतिः । प्र । मतिः । अस्य । सꣳसदि । सम् । सदि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६४॥
सामवेद - मन्त्र संख्या : 1064
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ६६ क्रमाङ्क पर परमेश्वरस्तुति के विषय में व्याख्यात हो चुकी है। यहाँ आचार्य और शिष्य का विषय वर्णित है।
पदार्थ
हम (अर्हते) सुयोग्य (जातवेदसे) विद्वान् आचार्य के लिए (मनीषया) मनोयोग के साथ (इमं स्तोमम्) इस श्रद्धा-स्तोत्र को (सं महेम) भली-भाँति पहुँचाएँ, (रथम् इव) जैसे रथ को अन्यत्र पहुँचाते हैं। अभिप्राय यह है कि जैसे किसी पूज्य जन को अपने घर लाने के निमित्त उसके लिए सुन्दर रथ भेजते हैं, ऐसे ही आचार्य को अपने प्रति अनुकूल करने के लिए उसके प्रति श्रद्धा-वचन प्रेरित करें। (अस्य) इस विद्वान् आचार्य की (संसदि) सङ्गति में (नः) हमें (भद्रा हि) कल्याणकारी ही (प्रमतिः) श्रेष्ठ विद्या प्राप्त होती है। हे (अग्ने) विद्या, विनय आदि के प्रकाशक आचार्य ! (तव सख्ये) आपके साहचर्य में (वयम्) हम शिष्य (मा रिषाम) अज्ञान, दुराचार आदि से उत्पन्न होनेवाली क्षति को न प्राप्त करें ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
विद्वान्, सदाचारी शिक्षणकला में कुशल आचार्य को वर कर उसकी सङ्गति में गुरुकुल में निवास करते हुए विनीत छात्र सुयोग्य और निर्दोष बनते हैं ॥१॥
पदार्थ
(इमं स्तोमम्-अर्हते जातवेदसे) इस स्तुतिसमूह को प्राप्त करने योग्य उत्पन्नमात्र को जानने वाले सर्वज्ञ परमात्मा को*36 (रथम्-इव) रमण साधन रथ के समान (मनीषया सम्महेम) हार्दिक भावना से सत्कृत करते हैं (अस्य संसदि प्रमतिः-नः-भद्रा हि) इस की सङ्गति में प्रकृष्ट मति—स्थिर बुद्धि कल्याणकारी हो जाती है, अतः (अग्ने तव सख्ये वयं मा रिषाम) हे ज्ञानप्रकाशस्वरूप परमात्मन् तेरी मित्रता में हम हिंसित न हो सकें॥१॥
टिप्पणी
[*35. “कुत्सः कर्ता स्तोमानाम्” [निरु॰ ३.११]।] [*36. द्वितीयार्थे चतुर्थी।]
विशेष
ऋषिः—कुत्सः (स्तुतिकर्ता उपासक*35)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—जगती॥<br>
पदार्थ
६६ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
(अर्हते) पूजनीय (जातवेदसे) तत्व के ज्ञाता इस विद्वान्, परमेश्वर और आचार्य के लिये (मनीषया) अपनी मति से (रथम् इव) उत्तम ज्ञानरस के समान सुखकारक (स्तोमं) गुण कीर्तन (संमहेम) करें। (संसदि) सभा में (अस्य) इसकी (प्रमतिः) उत्तम मति और ज्ञान (नः) हमारे लिये (भद्रा) कल्याण और सुखकारिणी होती है। इसके (सख्ये) मित्रभाव में (मा रिषाम) हम कभी कष्ट न पावें। हे प्रभो ! और हे विद्वन् गुरो ! (वयं तव) हम तुम्हारे हैं। इन्द्रियों का आत्मा के प्रति, भक्तों का ईश्वर के प्रति और शिष्यों का गुरु के प्रति समानरूप से वचन है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ६६ क्रमाङ्के परमेश्वरस्तुतिविषये व्याख्याता। अत्राचार्यशिष्यविषयो वर्ण्यते।
पदार्थः
वयम् (अर्हते) सुयोग्याय (जातवेदसे) विदुषे आचार्याय (मनीषया) मनोयोगेन सह (इमं स्तोमम्) एतत् श्रद्धास्तोत्रम् (सं महेम) सम्यक् प्रापयेम, (रथम् इव) यथा रथम् अन्यत्र प्रापयन्ति तद्वत्। यथा कञ्चित् पूज्यं जनं स्वगृहमानेतुं तस्मै शोभनो रथः प्रेष्यते, तथैवाचार्यमनुकूलयितुं तं प्रति श्रद्धावचांसि प्रेरयेमेति भावः। (अस्य) विदुषः आचार्यस्य (संसदि) संगतौ (नः) अस्मान् (भद्रा हि) कल्याणकरी खलु (प्रमतिः) प्रकृष्टा विद्या प्राप्नोति। हे (अग्ने) विद्याविनयादिप्रकाशक आचार्य ! (तव सख्ये) त्वदीये साहचर्ये (वयम्) शिष्याः (मा रिषाम) अज्ञानकदाचारादिकृतां क्षतिं न प्राप्नुयाम ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः
विद्वांसं सदाचारिणं शिक्षणकलाकुशलमाचार्यं वृत्वा तत्संगतौ गुरुकुले निवसन्तो विनीताश्छात्राः सुयोग्या निर्दोषाश्च जायन्ते ॥१॥
टिप्पणीः
१. ऋ० १।९४।१, अथ० २०।१३।३, साम० ६६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे भौतिकाग्निपक्षे च व्याचष्टे।
इंग्लिश (2)
Meaning
May we sing with our intellect, for the venerable preceptor, this praise song, that bestows happiness like knowledge. In his company may our knowledge contribute to our good. May we never suffer in his friendship. O Guru, we are thine !
Translator Comment
See verse 66. This verse can refer to God and soul as well.
Meaning
This song of celebration and worship in honour of venerable Jataveda, Agni, omnipresent in the created world and lord omniscient, we sing in praise of his glory with our mind and soul in sincerity and offer it to him as a joyous holiday chariot fit for his majesty. Blessed is our mind in his company, while we sit in the assembly of devotees. Agni, lord of light and knowledge, we pray, may we never come to suffering while we enjoy your company and friendship. (Rg. 1-94-1)
गुजराती (1)
पदार्थ
પદાર્થ : (इमं स्तोमम् अर्हते जातवेदसे) એ સ્તુતિ સમૂહને પ્રાપ્ત કરવાને યોગ્ય ઉત્પન્ન માત્રને જાણનાર સર્વજ્ઞ પરમાત્માને (रथम् इव) ૨મણ સ્થાન રથની સમાન (मनीषया सम्महेम) હાર્દિક ભાવનાથી સત્કૃત કરે છે. (अस्य संसदि प्रभतिः नः भद्रा हि) તેની સંગતિમાં પ્રકૃષ્ટ મતિ-સ્થિર બુદ્ધિ કલ્યાણકારી બની જાય છે. તેથી (अग्ने तव सख्ये वयं मा रिषाम) હે જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મન્ ! તારી મિત્રતામાં અમે હિંસિત ન બની શકીએ. (૧)
मराठी (1)
भावार्थ
विद्वान, सदाचारी, शिक्षण कलेत कुशल आचार्यांचे वरण करून त्यांच्या संगतीमध्ये गुरुकुलात निवास करत विनयी विद्यार्थी सुयोग्य व निर्दोष बनतात. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal