Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1079
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
28
मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥१०७९॥
स्वर सहित पद पाठमृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्य । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣢र्षसि ॥१०७९॥
स्वर रहित मन्त्र
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥१०७९॥
स्वर रहित पद पाठ
मृज्यमानः । सुहस्त्य । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥१०७९॥
सामवेद - मन्त्र संख्या : 1079
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ५१७ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात की जा चुकी है। यहाँ भी वही विषय प्रकारान्तर से वर्णित किया जा रहा है।
पदार्थ
हे (सुहस्त्य) उत्कृष्ट हस्तकला में कुशल जगदीश्वर ! (मृज्यमानः) श्रेष्ठ गुण-कर्म-स्वभावों से अलङ्कृत होते हुए आप (समुद्रे) अन्तरिक्ष में (वाचम्) विद्युद्गर्जना के शब्द को (इन्वसि) प्रेरित करते हो और हे (पवमान) सर्वान्तर्यामिन् ! आप (बहुलम्) प्रचुर, (पुरुस्पृह्म्) बहुत चाहने योग्य (पिशङ्गं रयिम्) पीले वर्ण के धन सुवर्ण आदि को (अभि) हमारी ओर (अर्षसि) भेजते हो ॥१॥
भावार्थ
अन्तरिक्ष में बादलों का निर्माण, वर्षाकर्म आदि और विना ही शुल्क लिये बहूमूल्य धन आदि को उत्पन्न करना परमेश्वर का ही कर्म है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५१७)
विशेष
ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त बसनेवाला उपासक)॥ देवता—इन्द्राग्नी (ऐश्वर्यवान् तथा ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—बृहती॥<br>
पदार्थ
५१७ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५१७] पृ० २५५।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५१७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयः प्रकारान्तरेण वर्ण्यते।
पदार्थः
हे (सुहस्त्य) सुहस्तकलाकुशल जगदीश्वर ! [हस्ते हस्तक्रियायां साधुः हस्त्यः, शोभनश्चासौ हस्त्यः सुहस्त्यः।] (मृज्यमानः) सद्गुणकर्मस्वभावैः अलङ्क्रियमाणः त्वम् (समुद्रे) अन्तरिक्षे। [समुद्र इत्यन्तरिक्षनाम। निघं० १।३।] (वाचम्) स्तनयित्नुशब्दम् (इन्वसि) प्रेरयसि। [इन्वति गतिकर्मा। निघं० २।१४।] अपि च, हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (बहुलम्) प्रचुरम् (पुरुस्पृहम्) बहु स्पृहणीयम् (पिशङ्गं रयिम्) पिङ्गलवर्णं धनं सुवर्णादिकम् (अभि) अस्मान् प्रति (अर्षसि) गमयसि ॥१॥
भावार्थः
अन्तरिक्षे मेघनिर्माणं, वृष्टिकर्मादिकं, निःशुल्कं बहुमूल्यधनाद्युत्पादनं च परमेश्वरस्यैव कर्म विद्यते ॥१॥
टिप्पणीः
१. ऋ० ९।१०७।२१, ‘सुहस्त्य’ इति पाठः। साम० ५१७।
इंग्लिश (2)
Meaning
O soul, the sagacious destroyer of ignorance, being purified in the ocean-like heart, thou preachest the Vedas. O purifier of the heart from sin, thou acquirest, yellow, abundant, much desired riches!
Translator Comment
Yellow means gold-like. See verse 517.
Meaning
O Spirit omnipotent with the world in your generous hands, celebrated and exalted, you stimulate and inspire the song of adoration in the depths of the heart and, pure, purifying, radiating and exalting, set in motion immense wealth of golden graces of universal love and desire for us. (Rg. 9-107-21)
गुजराती (1)
पदार्थ
પદાર્થ : (सुहस्त्य) સુ-સુંદર (हस्त्य) હસ્તકર્મ કરવામાં-સંસાર-રચનાકર્મ કરવામાં જે કુશળ છે એવા (पवमान) આનંદધારામાં આવતા પરમાત્મન્ ! તું (समुद्रे) હૃદયાકાશમાં (मृज्यमानः) પ્રાપ્ત થઈને (वाचम् इन्वसि) અમારી સ્તુતિ પ્રાર્થનાને વ્યાપ્ત કરે છે-સ્વીકાર કરે છે (पिशङ्गं पुरुस्पृहं बहुलं रयिम्) સુવર્ણમયી અત્યંત સુંદર બહુજ આનંદ ઐશ્વર્યને (अभ्यर्षसि) સર્વત્રથી પ્રાપ્ત કરે છે. (૭)
भावार्थ
ભાવાર્થ : હે જગત રચનારૂપ શિલ્પ કુશળ તથા આનંદધારામાં આવનાર પરમાત્મન્ ! તું હૃદયમાં પ્રાપ્ત થઈને અમારી સ્તુતિ-પ્રાર્થનાનો સ્વીકાર કરે છે, સ્વીકાર કરવાના ઉપલક્ષ્યમાં અમને દિવ્ય, અત્યંત શ્રેષ્ઠ-સુંદર, બહુજ આનંદૈશ્વર્યને સારી રીતે પ્રાપ્ત કરાવે છે. (૭)
मराठी (1)
भावार्थ
अंतरिक्षात मेघांची निर्मिती, वृष्टि कर्म इत्यादी विनामूल्यच, बहुमूल्य धन इत्यादी उत्पन्न करणे परमेश्वराचेच काम आहे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal