Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1101
ऋषिः - मनुः सांवरणः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
50
सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥११०१॥
स्वर सहित पद पाठसो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣꣬ध्यः꣢ । सु꣣ । आ꣣꣬ध्यः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥११०१॥
स्वर रहित मन्त्र
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥११०१॥
स्वर रहित पद पाठ
सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥११०१॥
सामवेद - मन्त्र संख्या : 1101
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ५४८ क्रमाङ्क पर परमानन्दरस के विषय में व्याख्यात की जा चुकी है। यहाँ विद्वान् गुरुओं और राजपुरुषों का विषय कहते हैं।
पदार्थ
(इन्दवः) मधुर व्यवहार से वा ज्ञानरस से आर्द्र करनेवाले, (अस्मभ्यं गातुवित्तमाः) हमारे लिए अतिशय मार्ग दिखानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों को उत्पन्न करनेवाले, (अरेपसः) निष्पाप, (स्वाध्यः) उत्तम ध्यानवाले, (स्वविर्दः) दिव्य प्रकाश वा आनन्द को प्राप्त करानेवाले (सोमाः) ज्ञानरस के भण्डार गुरुजन वा सत्कर्मों में प्रेरित करनेवाले राजपुरुष (पवन्ते) शिष्यों वा प्रजाजनों के जीवनों को पवित्र करते हैं ॥१॥
भावार्थ
गुरुजन और राजपुरुष यदि विद्वान्, मधुर, मार्गदर्शक, मित्र के समान व्यवहार करनेवाले, शिक्षा द्वारा सद्गुण उत्पन्न करनेवाले, निरपराध, निर्दोष,अपने कार्य में दत्तावधान और पवित्रकर्ता होते हैं, तभी वे शिष्यों और प्रजाओं की उन्नति करने में समर्थ हो पाते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५४८)
विशेष
ऋषिः—मनुः (परमात्मा का मनन करने वाला)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५४८] पृ० २७५।
टिप्पणी
‘मित्रा सुवानाः’।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५४८ क्रमाङ्के परमानन्दरसविषये व्याख्याता। अत्र विदुषां गुरूणां राजपुरुषाणां च विषयमाह।
पदार्थः
(इन्दवः) मधुरव्यवहारेण ज्ञानरसेन वा क्लेदकाः, (अस्मभ्यं गातुवित्तमाः) अस्मभ्यमतिशयेन मार्गदर्शयितारः, (मित्राः) मित्रभूताः, (स्वानाः) सुवानाः सद्गुणानुत्पादयन्तः, (अरेपसः) निष्पापाः, (स्वाध्यः)शोभनध्यानाः, (स्वर्विदः) दिव्यप्रकाशस्य आनन्दस्य वा लम्भकाः (सोमाः) ज्ञानरसागाराः गुरवः सत्कर्मसु प्रेरकाः राजपुरुषाश्च (पवन्ते) शिष्याणां प्रजाजनानां च जीवनानि पवित्रीकुर्वन्ति ॥१॥
भावार्थः
गुरवो राजपुरुषाश्च यदि विद्वांसो मधुरा मार्गदर्शका मित्रवद् व्यवहरन्तः शिक्षया सद्गुणानुत्पादयन्तो निरपराधा निर्दोषाः स्वकर्मणि दत्तावधानाः पावकाश्च भवन्ति तदैव ते शिष्याणां प्रजानां चोन्नतिं कर्तुं पारयन्ति ॥१॥
टिप्पणीः
१. ऋ० ९।१०१।१०, ‘सु॑वा॒ना’ इति पाठः। साम० ५४८
इंग्लिश (2)
Meaning
May the brilliant sages, the treaders on the right path, friendly, self reliant, sinless, reflective, full of knowledge, come unto us.
Meaning
Streams of Soma flows for us, brilliant, eloquent and expansive, friendly, inspiring, free from sin, intellectually creative and spiritually illuminative. (Rg. 9-101-10)
गुजराती (1)
पदार्थ
પદાર્થ : (गातुवित्तमाः) ગમન-શાનને અત્યંત પ્રાપ્ત કરાવનાર (अरेपसः) અનવદ્ય વચનવાળા યથાર્થ વક્તા (स्वाध्यः) સારી રીતે સમગ્રરૂપથી ધ્યાન કરવા યોગ્ય (स्वर्विदः) સુખ-મોક્ષસુખને પ્રાપ્ત કરાવનાર (मित्रः) પ્રેરક સ્નેહી (इन्दवः) અધ્યાત્મરસપૂર્ણ (सोमाः) શાન્ત સ્વરૂપ પરમાત્મા (अस्मम्यम्) અમારે માટે (पवन्ते) આનંદધારામાં પ્રાપ્ત થાય છે. (૪)
भावार्थ
ભાવાર્થ : અત્યંત જ્ઞાન પ્રાપ્ત કરાવનાર, અયુક્તવચન રહિત, યથાર્થવક્તા, સમ્યક્ સર્વથા ધ્યાન કરવા યોગ્ય, મોક્ષ સુખ પ્રાપક, પ્રેરક, સ્નેહી, અધ્યાત્મરસ ભરેલ પરમાત્મા અમારે માટે આનંદધારામાં પ્રાપ્ત થાય છે. (૪)
मराठी (1)
भावार्थ
गुरुजन व राजपुरुष जर विद्वान, मधुर, मार्गदर्शक मित्राप्रमाणे व्यवहार करणारे, शिक्षणाद्वारे सद्गुण उत्पन्न करणारे, निरपराध, निर्दोष, आपल्या कार्यात सावधान व पवित्रकर्ता असतात. तेव्हा ते शिष्यांची व प्रजेची उन्नती करण्यात समर्थ होतात. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal