Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1155
    ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    55

    न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥११५५॥

    स्वर सहित पद पाठ

    न꣢ । किः꣣ । त꣢म् । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥११५५॥


    स्वर रहित मन्त्र

    न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥११५५॥


    स्वर रहित पद पाठ

    न । किः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । सदा । वृधम् । इन्द्रम् । न । यज्ञैः । विश्वगूर्तम् । विश्व । गूर्तम् । ऋभ्वसम् । अधृष्टम् । अ । धृष्टम् । धृष्णुम् । ओजसा ॥११५५॥

    सामवेद - मन्त्र संख्या : 1155
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 4; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४३ क्रमाङ्क पर परमेश्वर के महत्त्व के विषय में की गयी थी। यहाँ फिर वही विषय प्रदर्शित किया जा रहा है।

    पदार्थ

    (तम्) उस प्रसिद्ध (इन्द्रम्) जगदीश्वर को (कर्मणा) कर्म से (न किः) कोई नहीं (नशन्) प्राप्त कर सकता है, अर्थात् कोई भी उसकी कर्म में बराबरी नहीं कर सकता है, (यः) जिस जगदीश्वर ने (सदावृधम्) सदा बढ़ते रहनेवाले इस ब्रह्माण्ड को (चकार) उत्पन्न किया है। (न) न ही (विश्वगूर्तम्) सर्वोन्नत, (ऋभ्वसम्) अत्यधिक भासमान, (अधृष्टम्) अपराजित, (ओजसा) प्रताप से (धृष्णुम्) दूसरों को पराजित करनेवाले उस जगदीश्वर की (यज्ञैः) जगत् के उत्पादन, धारण, पालन आदि यज्ञों में (नशत्) कोई बराबरी कर सकता है ॥१॥

    भावार्थ

    परमात्मा के तुल्य कर्म करनेवाला और परमात्मा के तुल्य यज्ञ करनेवाला संसार में न कोई हुआ है, न है, न भविष्य में होगा ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४३)

    विशेष

    ऋषिः—पुरुहन्मा (दोषों का बहुत हन्ता)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    २४३ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [२४३] पृ० १२४।

    टिप्पणी

    ‘धृष्णुमोजसा’।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४३ क्रमाङ्के परमेश्वरमहत्त्वविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।

    पदार्थः

    (तम्) प्रसिद्धम् (इन्द्रम्) जगदीश्वरम् (कर्मणा) कार्येण (न किः) न कोऽपि (नशत्) व्याप्नोति, न कोऽपि कर्मणि तत्तुल्यो भवतीत्यर्थः, (यः) जगदीश्वरः (सदावृधम्) सदावृद्धिशीलम् इदं ब्रह्माण्डम् (चकार) ससर्ज। (न) नैव कोऽपि (विश्वगूर्तम्) विश्वगूर्णं सर्वोन्नतम्, (ऋभ्वसम्) उरु भासमानम्२, (अधृष्टम्) अपराजितम्, (ओजसा) प्रतापेन (धृष्णुम्) परेषां पराजेतारं च तम् इन्दुं जगदीश्वरम्, (यज्ञैः) जगत्सर्जनधारणपालनादिभिः (नशत्) व्याप्नोति, तत्तुल्यो भवति ॥१॥

    भावार्थः

    परमात्मतुल्यकर्मा परमात्मतुल्ययज्ञश्च जगति कोऽपि न भूतो, न वर्तते, न भविष्यति ॥१॥

    टिप्पणीः

    १. ऋ० ८।७०।३, अथ० २०।९२।१८, उभयत्र ‘धृ॒ष्णवो॑जसम्’ इति पाठः। साम० २४३। २. ऋभ्वसम् उरु भासमानम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः इति ऋ० १।५६।१ भाष्ये ‘महान्तम्’ इति च प्रकृतसामभाष्ये—सा०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    He, who worships through Yoga, God, the constant Benefactor of His devotees, praised of all. Almighty, Unconquerable, the Subduer of all through His unlimited power, remains untouched by the onslaught of an enemy like lust.

    Translator Comment

    See verse 243.

    इस भाष्य को एडिट करें

    Meaning

    No one can equal merely by action, much less hurt even by yajnas, that person who has won the favour and grace of Indra, lord divine who is rising as well as raising his devotees high, who is universally adored, universal genius, redoubtable and invincibly illustrious by his own essential power. (Rg. 8-70-3)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (तं कर्मणा न किः नशत्) તેને કર્મ દ્વારા કોઈ વ્યાપ્ત-પ્રાપ્ત-દબાવી શકતા નથી (यज्ञैः) અધ્યાત્મયજ્ઞોથી (विश्वगूर्तम्) સર્વ સ્તુત્ય, (ऋभ्वसम्) વ્યાપક મહાન, (अधृष्टम्) અઘર્ષણીય, (ओजसा धृष्णुम्) બળથી સર્વનું ઘર્ષણ કરનાર, (सदावृधम्) સદા વૃદ્ધિ કરનાર (इन्द्र न) પરમાત્માને વર્તમાનમાં (यः चकार) જે પોતાનો બનાવી લે છે. (૧)

     

    भावार्थ

    ભાવાર્થ : જે પોતાના જીવનમાં નિરંતર અધ્યાત્મયજ્ઞો દ્વારા વિશ્વવંદનીય, મહાન, અઘર્ષણીય બળવાળા, ઘર્ષણશીલ અને સદાવક પરમાત્માને વર્તમાનમાં પોતાનો બનાવી લે છે-પોતાનો કરી લે છે; તેને કર્મથી કોઈ વ્યાપ્ત કરી શકતા નથી, પ્રાપ્ત કરી શકતા નથી, દબાવી શકતા નથી. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराच्या तुलनेत कर्मशील व त्याच्या तुलनेत याज्ञिक जगात कुणी झाला नाही, आजही नाही आणि भविष्यात ही कुणी नसेल. ॥१॥

    इस भाष्य को एडिट करें
    Top