Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1192
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
30
ते꣡ नः꣢ सह꣣स्रि꣡ण꣢ꣳ र꣣यिं꣡ पव꣢꣯न्ता꣣मा꣢ सु꣣वी꣡र्य꣢म् । स्वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡न्द꣢वः ॥११९२॥
स्वर सहित पद पाठते꣢ । नः꣣ । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । प꣡व꣢꣯न्ताम् । आ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । स्वा꣣नाः꣢ । दे꣣वा꣡सः꣢ । इ꣡न्द꣢꣯वः ॥११९२॥
स्वर रहित मन्त्र
ते नः सहस्रिणꣳ रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥११९२॥
स्वर रहित पद पाठ
ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुवीर्यम् । सु । वीर्यम् । स्वानाः । देवासः । इन्दवः ॥११९२॥
सामवेद - मन्त्र संख्या : 1192
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आनन्दरस क्या करें, यह अगले मन्त्र में कहा गया है।
पदार्थ
(ते) वे पूर्वोक्त (स्वानाः) अभिषुत किये जाते हुए, (देवासः) स्वयं तेजस्वी तथा दूसरों को तेजस्वी बनानेवाले, (इन्दवः) रस से भिगोनेवाले सोम अर्थात् परमानन्द-रस (नः) हमारे लिए (सहस्रिणम्) सहस्रसंख्यक, (सुवीर्यम्) सुवीर्ययुक्त (रयिम्) अहिंसा, सत्य, भूतदया, माधुर्य, न्याय, उदारता आदि धन को (आ पवन्ताम्) लायें ॥६॥
भावार्थ
परमात्मा की उपासना से मिले हुए परमानन्द अनन्त दिव्यगुणसम्पदा को प्राप्त कराते हैं ॥६॥
पदार्थ
(ते स्वानाः-इन्दवः-देवासः) वह उपासना द्वारा साक्षात् हुआ आनन्दरसपूर्ण सोम प्रकाशमान परमात्मा (नः) हमारे लिये (सहस्रिणं सुवीर्यं रयिम्) सहस्र गुणित—सहस्रों में ऊँचे अध्यात्म बलरूप धन को (आपवन्ताम्) समन्तरूप से प्राप्त करावे॥६॥
विशेष
<br>
विषय
सहस्त्री रयि की प्राप्ति
पदार्थ
पिछले मन्त्र में उत्तम प्रेरक विद्वानों का उल्लेख था । ये उत्तम प्रेरक विद्वान् 'असित, काश्यप, देवलं' ही हैं—अबद्ध, ज्ञानी, दिव्य गुणसम्पन्न | (ते) = ये विद्वान् (स्वाना:) = [सु आनयति ] उत्तमता से प्राणशक्ति का संचार करनेवाले हैं, (देवासः) = ज्ञान की दीप्ति को देनेवाले हैं । [देव-द्योतन] (इन्दवः) = ज्ञानरूप परमैश्वर्यवाले हैं। ये विद्वान् (न:) = हमें (सुवीर्यम्) = उत्तम शक्ति से सम्पन्न (सहस्त्रिणं रयिम्) = [हस्=हास्य-आनन्द] उस आनन्दमय प्रभु के ज्ञान से युक्त ऐश्वर्य को (आपवन्ताम्) = सर्वथा प्राप्त कराएँ । वे हमें उस आनन्दमय 'अट्टहास' नामवाले प्रभु का ज्ञान दें, जो ज्ञान हमें उत्तम शक्ति-सम्पन्न बनानेवाला हो । प्रभु का ज्ञान हमारे जीवनों में आनन्दोल्लास को भी भरेगा और हमें शक्तिशाली भी बनाएगा। इसकी प्राप्ति के लिए आवश्यक है कि हमें ऐसे विद्वान् आचार्यों का सम्पर्क प्राप्त हो जो हमारे जीवन में उत्साह, ज्ञान की ज्योति व शक्ति का संचार करनेवाले हों।
भावार्थ
उत्तम आचार्यों से हमें आनन्दमय प्रभु की ज्योति प्राप्त हो ।
विषय
missing
भावार्थ
(ते) वे (इन्दवः) योगिजन (देवासः) विद्वान् पुरुष (स्वानाः) साधना करते हुए (नः) हमारे लिये भी (सुवीर्यम्) उत्तम बलयुक्त, यश उत्पादक (सहस्रिणं) हज़ारों तत्वों के प्रदर्शक (रयिम्) ज्ञान और ऐश्वर्य को (पवन्ताम्) प्राप्त करें और प्रकट करें।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
अथानन्दरसाः किं कुर्वन्त्वित्याह।
पदार्थः
(ते) पूर्वोक्ताः, (स्वानाः) अभिषूयमाणाः, (देवासः) स्वयं दीप्ताः अन्येषां प्रदीपकाश्च (इन्दवः) रसक्लेदकाः सोमाः परमानन्दरसाः (नः) अस्मभ्यम् (सहस्रिणम्) सहस्रसंख्यावन्तम्, (सुवीर्यम्) सुवीर्योपेतम् (रयिम्) अहिंसासत्यभूतदयान्यायदाक्षिण्यादिकं धनम् (आ पवन्ताम्) आनयन्तु ॥६॥
भावार्थः
परमात्मोपासनया प्राप्यमाणाः परमानन्दा अनन्तां दिव्यगुणसम्पत्तिं लम्भयन्ते ॥६॥
टिप्पणीः
१. ऋ० ९।१३।५, ‘सु॒वा॒ना’ इति पाठः।
इंग्लिश (2)
Meaning
May they, the learned Yogis, practising Yoga, give us wealth in thousands and heroic power.
Meaning
May those streams of soma, divine showers of beauty and glory, inspiring us, energising us with strength and virility, flow and purify us, and give us a thousand-fold wealth, honour and glory, and high creative potential for further advancement. (Rg. 9-13-5)
गुजराती (1)
पदार्थ
પદાર્થ : (ते स्वानाः इन्दवः देवासः) તે ઉપાસના દ્વારા સાક્ષાત્ થઈને આનંદરસપૂર્ણ સોમ-પ્રકાશમાન પરમાત્મા (नः) અમારે માટે (सहस्रिणं सुवीर्यं रयिम्) હજાર ગણા-હજારોમાં શ્રેષ્ઠ અધ્યાત્મ બળરૂપ ધનને (आपवन्ताम्) સમગ્રરૂપથી પ્રાપ્ત કરાવે. (૬)
मराठी (1)
भावार्थ
परमात्म्याच्या उपासनेने प्राप्त झालेला परमानंद अनंत दिव्यगुणसंपदा प्राप्त करवितात. ॥६॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal