Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1233
    ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    26

    उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ गम꣢त् ॥१२३३॥

    स्वर सहित पद पाठ

    उ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣢ । श꣡वि꣢꣯ष्ठ । आ । ग꣣मत् ॥१२३३॥


    स्वर रहित मन्त्र

    उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३॥


    स्वर रहित पद पाठ

    उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठ । आ । गमत् ॥१२३३॥

    सामवेद - मन्त्र संख्या : 1233
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २९० क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ आचार्य का विषय कहा गया है।

    पदार्थ

    (इन्द्रः) विद्या के ऐश्वर्य से युक्त आचार्य (नः अर्वाक्) हमारे अभिमुख होकर (इदम्) इस हमसे सुनाए जाते हुए (उभयं वचः) पद्यात्मक और गद्यात्मक दोनों प्रकार के पढ़ाए हुए शास्त्र-वचनों को (शृणवत्) सुने। (मघवान्) विद्यादान देनेवाला, (शविष्ठः) विद्या और चरित्र से बलवान् वह आचार्य (सत्राच्या) सत्य का अनुसरण करनेवाली (धिया) बुद्धि वा क्रिया से (सोमपीतये) हमें ज्ञानरस वा ब्रह्मानन्दरस पिलाने के लिए (आगमत्) हमारे पास आये ॥१॥

    भावार्थ

    गुरुओं को चाहिए कि प्रेम से छात्रों को पढ़ायें और प्रतिदिन पढ़ाये हुए पाठ को अगले दिन सुनें, जिससे इसकी परीक्षा हो सके कि छात्रों ने यह पाठ याद कर लिया या नहीं। सिखाये हुए योगाङ्गों की भी समय-समय पर परीक्षा लें, जिससे छात्र समाधि में ब्रह्मानन्द की प्राप्ति के योग्य हो सकें ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २९०)

    विशेष

    ऋषिः—भर्गः (तेजस्वी उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>

    इस भाष्य को एडिट करें

    विषय

    धिया आगमत्

    पदार्थ

    २९० संख्या पर मन्त्रार्थ द्रष्टव्य है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [२९०] पृ० १४८।

    टिप्पणी

    ‘तिमोजसे’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २९० क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्राचार्यविषय उच्यते।

    पदार्थः

    (इन्द्रः) विद्यैश्वर्यवान् आचार्यः (नः अर्वाक्) अस्मदभिमुखं भूत्वा (इदम्) एतद् अस्माभिः (श्राव्यमाणम् उभयं वचः) पद्यात्मकं गद्यात्मकं चोभयविधम् अध्यापितं शास्त्रवचनसमूहम् (शृणवत्) शृणुयात्। [शृणोतेर्लेटि रूपम्।] (मघवान्) विद्यादानवान्, (शविष्ठः) विद्यया चरित्रेण च बलवत्तमः स आचार्यः (सत्राच्या) सत्यानुगामिन्या (धिया) बुद्ध्या क्रियया च (सोमपीतये) अस्माकं ज्ञानरसपानाय ब्रह्मानन्दरसपानाय च (आ गमत्) अस्मान् आगच्छेत् ॥१॥

    भावार्थः

    गुरुभिः प्रेम्णा छात्रा अध्यापनीयाः प्रत्यहमध्यापितश्च पाठ आगामिदिवसे श्रोतव्यो येन छात्रैः स स्मृतो न वेति परीक्षा स्यात्। ते शिक्षितानां योगाङ्गानामपि समये समये परीक्षां कुर्युर्येन छात्राः समाधौ ब्रह्मानन्दप्राप्तियोग्या भवेयुः ॥१॥

    टिप्पणीः

    १. ऋ० ८।६१।१, अथ० २०।११३।१, उभयत्र ‘म॒घवा॒ सोम॑पीतये’ इति पाठः। साम० २९०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    May God listen to both this word of ours uttered in praise and supplication. May the Almighty and Glorious God, come unto us with His true wisdom to acknowledge the lovely and charming feeling of our heart.

    इस भाष्य को एडिट करें

    Meaning

    May Indra, lord omnipotent, master of the worlds wealth and power, directly listen to our joint prayer for worldly and spiritual advancement with attentive ear and sympathetic understanding, and may the lord of supreme power come to protect and promote our yajnic programme and prayer and taste the pleasure of success. (Rg. 8-61-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મન્ ! (नः) અમારા (इदम् उभयं वचः) એ બન્ને પ્રકારના સ્તુતિ વચનો અને ઉપાસના વચનોને (अर्वाकृ श्रृणवत्) અહીં અંદર અન્તર્યામી બનીને સાંભળે (मघवा शविष्ठः) પ્રશસ્ત ઐશ્વર્યવાન અત્યંત અથવા સર્વ બળોથી યુક્ત પરમાત્મા (सत्रा धिया) સત્ય યુક્ત પ્રજ્ઞાથી-હિત બુદ્ધિથી (सोम पीतये) ઉપાસનારસનું પાન-સ્વીકાર કરવા માટે (आगमत्) આવે. (૮)

     

    भावार्थ

    ભાવાર્થ : પરમાત્મા અમારા એ બન્ને સ્તુતિ વચનો અને ઉપાસના વચનો અહીં અંદર અંતર્યામી રૂપથી સાંભળે-સાંભળે છે અને તે ઐશ્વર્યવાન અત્યંત બળવાન અથવા સર્વ બળોથી યુક્ત બનીને સત્ય પ્રજ્ઞા-હિત બુદ્ધિથી ઉપાસનારસનો સ્વીકાર કરવા માટે આવે-આવે છે. (૮)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    गुरूंनी विद्यार्थ्यांना प्रेमाने शिकवावे व प्रत्येक दिवशी शिकविलेल्या पाठाला दुसऱ्या दिवशी ऐकावे, त्यामुळे विद्यार्थ्यांनी पाठाचे स्मरण केलेले आहे किंवा नाही याची परीक्षा होऊ शकेल. शिकविलेल्या योगाङ्गाची ही वेळोवेळी परीक्षा घ्यावी, ज्यामुळे शिष्य समाधीत ब्रह्मानंदाची प्राप्ती करण्यायोग्य बनू शकेल. ॥१॥

    इस भाष्य को एडिट करें
    Top