Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1241
    ऋषिः - अग्नयो धिष्ण्या ऐश्वराः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
    25

    प꣡व꣢स्व सोम म꣣हा꣡न्त्स꣢मु꣣द्रः꣢ पि꣣ता꣢ दे꣣वा꣢नां꣣ वि꣢श्वा꣣भि꣡ धाम꣢꣯ ॥१२४१॥

    स्वर सहित पद पाठ

    प꣡व꣢꣯स्व । सो꣣म । महा꣢न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । पि꣣ता꣢ । दे꣣वा꣢ना꣡म् । वि꣡श्वा꣢꣯ । अ꣣भि꣢ । धा꣡म꣢꣯ ॥१२४१॥


    स्वर रहित मन्त्र

    पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥१२४१॥


    स्वर रहित पद पाठ

    पवस्व । सोम । महान् । समुद्रः । सम् । उद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥१२४१॥

    सामवेद - मन्त्र संख्या : 1241
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४२९ क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्यात हो चुकी है। यहाँ पर फिर परमात्मा का विषय कहते हैं।

    पदार्थ

    हे (सोम) आनन्दरस के भण्डार परमात्मन् ! आप (महान् समुद्रः) विशाल बादल हो, (देवानाम्) दिव्यगुणों के (पिता) उत्पादक और पालक हो। आप (विश्वा धाम अभि) सब हृदय-धामों को लक्ष्य करके (पवस्व) बरसो ॥१॥ यहाँ सोम परमात्मा में मेघत्व (समुद्रत्व) का आरोप होने से रूपक अलङ्कार है ॥१॥

    भावार्थ

    जैसे बादल भूमि पर बरस कर वनस्पति आदि को उत्पन्न करता है, वैसे ही परमेश्वर आनन्दवर्षा करके दिव्यगुणों को सृजता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४२९)

    विशेष

    ऋषिः—ऋणत्रसदस्यू ऋषी (ऋण त्रास को क्षीण करने वाले जप स्वाध्याय कर्ता दो ऋषि)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—द्विपदा विराट्॥<br>

    इस भाष्य को एडिट करें

    विषय

    महान् समुद्रः, पिता

    पदार्थ

    ४२९ संख्या पर इस मन्त्र का अर्थ द्रष्टव्य है । 
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अविकल सं० [४२९] पृ० २१९।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४२९ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।

    पदार्थः

    हे (सोम) आनन्दरसागार परमात्मन् ! त्वम् (महान् समुद्रः) महान् मेघोऽसि, (देवानाम्) दिव्यगुणानाम् (पिता) जनकः पालकश्चासि। त्वम् (विश्वा धाम अभि) सर्वाणि हृदयधामानि अभिलक्ष्य (पवस्व) वर्ष ॥१॥ अत्र सोमे परमात्मनि मेघत्वारोपाद् रूपकालङ्कारः ॥१॥

    भावार्थः

    यथा मेघो भूमौ वर्षित्वा वनस्पत्यादीन्युत्पादयति तथा परमेश्वर आनन्दवृष्ट्या दिव्यगुणान् प्रसूते ॥१॥

    टिप्पणीः

    १. ऋ० ९।१०९।४, साम० ४२९।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    0 Tranquil God, Thou art a Mighty ocean, in Whom reside all beings. Thou art the Father of aft the forces of Nature. Purify all dwelling places!

    Translator Comment

    $ See verse 4---

    इस भाष्य को एडिट करें

    Meaning

    Flow forth and consecrate, O Soma presence of divinity, as great ocean of life, father, generator and sustainer of divinities and ultimate haven and home of all the worlds of existence. (Rg. 9-109-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सोम) હે મારા ઉપાસનારસ ! તું (महान् समुद्रः) મહાન સમુદ્રશીલ બનીને (देवानां पिता) મારી ઈન્દ્રિયોના પાલક-અન્યથા વિષયોમાં જવાથી બચાવનાર (विश्वा धामअभि) મારા સમસ્ત જીવનકેન્દ્રોમાં પહોંચીને જીવન અને શાન્તિ આપનાર છે. (૩)

     

    भावार्थ

    ભાવાર્થ : ઉપાસનારસ મહાન તરાવટ= શીતલતા કે આર્દ્રતા કરનાર છો. સમસ્ત ઇન્દ્રિયોને અન્યથા ચેષ્ટાથી રોકનાર-બચાવનાર, સમસ્ત જીવન કેન્દ્રોમાં પહોંચીને જીવન અને શાન્તિ પ્રદાન કરનાર છો. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसे मेघ भूमीवर वर्षाव करून वनस्पती इत्यादी उत्पन्न करतो, तसेच परमेश्वर आनंद वर्षाव करून दिव्य गुणांचे सृजन करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top