Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1373
    ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    45

    अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दू꣣रेदृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥१३७३॥

    स्वर सहित पद पाठ

    अ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । शस्त꣢म् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡श꣢꣯म् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥१३७३॥


    स्वर रहित मन्त्र

    अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥१३७३॥


    स्वर रहित पद पाठ

    अग्निम् । नरः । दीधितिभिः । अरण्योः । हस्तच्युतम् । हस्त । च्युतम् । जनयत । प्रशस्तम् । प्र । शस्तम् । दूरेदृशम् । दूरे । दृशम् । गृहपतिम् । गृह । पतिम् । अथव्युम् । अ । थव्युम् ॥१३७३॥

    सामवेद - मन्त्र संख्या : 1373
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ७३ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा और बिजली का विषय वर्णित करते हैं।

    पदार्थ

    प्रथम—जीवात्मा के पक्ष में। हे मनुष्यो ! (नरः) पौरुषवान् तुम (अरण्योः) क्रियाशील मन और बुद्धि की (दीधितिभिः) क्रियाओं से अर्थात् मन द्वारा कृत संकल्पों से और बुद्धि द्वारा कृत निश्चयों से (अग्निम्) शरीर के नेता जीवात्मा को (हस्तच्युतम्) हाथों से शत्रुओं को पराजित करनेवाला, (प्रशस्तम्) प्रशंसा का पात्र, (दूरेदृशम्) दूरदर्शी, (गृहपतिम्) देह-सदन का पालनकर्ता और (अथव्युम्) विचलित न होनेवाला (जनयत) करो ॥ द्वितीय—बिजली के पक्ष में। हे मनुष्यो ! (नरः) विद्युत्-विद्या की उन्नति करनेवाले तुम (दीधितिभिः) सूर्य-किरणों के द्वारा (अरण्योः) बिजली उत्पन्न करनेवाले यन्त्रों के (हस्तच्युतम्) संघर्षण-पूर्वक (प्रशस्तम्) उत्कृष्ट, (दूरेदृशम्) दूर तक प्रकाश करनेवाले, (गृहपतिम्) घरों के रक्षक, (अथव्युम्) गतिशील (अग्निम्) बिजली रूप अग्नि को (जनयत) उत्पन्न करो ॥१॥ यहाँ श्लेषालङ्कार है ॥१॥

    भावार्थ

    मनुष्यों को चाहिए कि संकल्प के साधन मन को और निश्चय के साधन बुद्धि को प्रयुक्त कर अपने आत्मा को जगाएँ और विद्युत्-विद्या के विशेषज्ञ शिल्पियों को चाहिए कि सूर्य-किरणों द्वारा यन्त्रों को चलाकर, बिजली उत्पन्न करके घर आदि में प्रकाश करें, बिजली के तारों द्वारा दूर समाचार भेजें तथा विमान आदि यानों को चलाएँ ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ७२)

    विशेष

    ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    प्रभु-दर्शन

    पदार्थ

    ७२ संख्या पर यह मन्त्र व्याख्यात है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [७२] पृ० ३७।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ७२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो विद्युद्विषयश्चोच्यते।

    पदार्थः

    (प्रथमो) जीवात्मपरः। हे मानवाः ! (नरः) पौरुषयुक्ता यूयम् (अरण्योः) गतिमतोः क्रियाशीलयोः मनोबुद्ध्योः। [अर्तेर्गत्यर्थात् ‘अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः’। उ० २।१०४ इत्यनेन अनिप्रत्ययः।] (दीधितिभिः) क्रियाभिः, मनसः संकल्पैः बुद्धेरध्यवसायैश्चेत्यर्थः (अग्निम्) देहस्य नेतारं जीवात्मानम् (हस्तच्युतम्) हस्ताभ्यां च्यावयति पराजयते शत्रून् यस्तम्, (प्रशस्तम्) प्रशंसास्पदम्, (दूरेदृशम्) दूरदर्शिनम्, (गृहपतिम्) देहरूपस्य गृहस्य पालकम् (अथव्युम्) अविचलं च (जनयत) कुरुत ॥ द्वितीयः—विद्युत्परः। हे मनुष्याः ! (नरः) विद्युद्विद्योन्नायकाः यूयम् (दीधितिभिः) सूर्यकिरणैः। [दीधितयः इति रश्मिनाम। निघं० १।५।] (अरण्योः) विद्युदुत्पादकयन्त्रयोः (हस्तच्युतम्) संघर्षणपूर्वकम् (प्रशस्तम्) उत्कृष्टम्, (दूरेदृशम्) दूरं यावद् दर्शयितारं प्रकाशकरम्, (गृहपतिम्) गृहाणां रक्षकम्, (अथव्युम्) गतिशीलम्। [अतनवन्तम् इत्यथर्युशब्दव्याख्याने यास्कः। निरु० ५।९। अथर्युरेव अथव्युः।] (अग्निम्) विद्युतम् (जनयत) उत्पादयत ॥१॥२ अत्र श्लेषालङ्कारः ॥१॥

    भावार्थः

    मनुष्यैः संकल्पसाधनं मनो निश्चयसाधनभूतां बुद्धिं च प्रयुज्य स्वात्मा प्रबोधनीयो, विद्युद्विद्याविद्भिः शिल्पिभिश्च सूर्यरश्मिद्वारा यन्त्राणि संचाल्य विद्युतमुत्पाद्य गृहादिषु प्रकाशः करणीयः, विद्युत्तारद्वारा दूरं समाचाराः प्रेषणीया विमानादियानानि च चालनीयानि ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Highly intellectual persons, like fire produced with the strength of hands, by rubbing the fire-sticks with fingers, realise God, Self-Existent, Faultless, Far-seeing, the Protector of His subjects like a lord of the house, All-Pervading.

    Translator Comment

    See verse 72.

    इस भाष्य को एडिट करें

    Meaning

    O leading lights of yajna, let the people produce fire by the heated friction of arani woods done with the manual motion of hands. Fire is an admirable power seen from afar and shining far and wide, sustaining home life like a guardian, silent, implicit in nature but dynamic. Further create this domestic energy by your acts of research and intelligence. (Rg. 7-1-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (नरः) હે મુમુક્ષુજનો ! તમે (दूरे दृशम्) અતીન્દ્રિય વિષયમાં પણ જ્ઞાનદર્શક (गृहपतिम्) હૃદયગૃહના સ્વામી (अथव्युम्) અચલ યોગીને ચાહનાર (प्रशस्तम्) અત્યંત પ્રશંસનીય સ્તુતિ કરવા યોગ્ય (अग्निम्) પરમાત્માને (दीधितिभिः) પ્રાણાયામ વગેરે ક્રિયાઓથી (अरण्योः हस्तच्युतम्) અરણીના લાકડાના રગડવાથી પ્રદીપ્ત થયેલ-હસ્તગત થયેલ અગ્નિની સમાન મન અને હૃદયમાંથી હસ્તગત-સાક્ષાત્ (जनयत) પ્રકટ કરો. (૧૦)


     

    भावार्थ

    ભાવાર્થ : અતીન્દ્રિય - ઇન્દ્રિયોથી ન જાણી શકાય એ વિષયના જ્ઞાનને દર્શાવનાર અત્યંત સ્તુતિ યોગ્ય પરમાત્મા જે અચલ મનવાળા ઉપાસકને ચાહે છે , તે જ તેના હૃદય ગૃહનો સ્વામી - પ્રિય સંગી રક્ષક છે , તેને મુમુક્ષુ - મોક્ષના ઇચ્છુકજન પ્રાણાયામ યોગના અંગરૂપ અધ્યાત્મજ્ઞાન દીપન ક્રિયાઓ દ્વારા મન અને હૃદયમાં ધ્યાનરૂપ મંથનથી સાક્ષાત્ કરે છે. (૧૦)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसांनी संकल्प करण्याचे साधन मन व निश्चयाचे साधन बुद्धी यांना प्रयुक्त करून आपल्या आत्म्याला जागृत करावे व विद्युत-विद्येचे विशेषज्ञ शिल्पींनी (कारागिरांनी) सूर्यकिरणांद्वारे यंत्रांना चालवून विद्युत उत्पन्न करून घरात प्रकाश करावा. विद्युत तारांद्वारे वार्ता पाठवावी व विमान इत्यादी यानांना चालवावे. ॥१॥

    इस भाष्य को एडिट करें
    Top