Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1391
    ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
    28

    आ꣡ त्वा꣢ स꣣ह꣢स्र꣣मा꣢ श꣣तं꣢ यु꣣क्ता꣡ रथे꣢꣯ हिर꣣ण्य꣡ये꣢ । ब्र꣣ह्म꣢युजो꣣ ह꣡र꣢य इन्द्र के꣣शि꣢नो꣣ व꣡ह꣢न्तु꣣ सो꣡म꣢पीतये ॥१३९१॥

    स्वर सहित पद पाठ

    आ꣢ । त्वा꣣ । सह꣡स्र꣢म् । आ । शत꣣म्꣢ । यु꣣क्ताः꣢ । र꣡थे꣢꣯ । हि꣣रण्य꣡ये꣢ । ब्र꣣ह्मयु꣡जः꣢ । ब्र꣣ह्म । यु꣡जः꣢꣯ । ह꣡र꣢꣯यः । इ꣣न्द्र । केशि꣡नः꣢꣯ । व꣡ह꣢꣯न्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१३९१॥


    स्वर रहित मन्त्र

    आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥१३९१॥


    स्वर रहित पद पाठ

    आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये ॥१३९१॥

    सामवेद - मन्त्र संख्या : 1391
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४५ क्रमाङ्क पर अध्यात्म और अधिराष्ट्र रूप में की जा चुकी है। यहाँ सूर्य के वर्णन द्वारा परमात्मा की महिमा प्रकाशित करते हैं।

    पदार्थ

    हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मय (रथे) वेगवान् सूर्यमण्डल में (युक्ताः) नियुक्त, (ब्रह्मयुजः) बड़े-बड़े ग्रह-उपग्रहों से जुड़नेवाली, (केशिनः) प्रकाशमान और प्रकाशक (सहस्रम्) हजार (हरयः) किरणें (सोमपीतये) परमानन्द-रस के पानके लिए (त्वा) तुझ जगदीश्वर को (आवहन्तु) हमारे समीप लाएँ, (शतं सहस्रम्) सौ हजार किरणें तुझे हमारे समीप लाएँ। सूर्य और सूर्य की किरणें दर्शकों के सामने परमात्मा की ही महिमा को प्रकाशित करती हैं, इस अभिप्राय से यह कहा गया है ॥१॥

    भावार्थ

    अग्नि, वायु, सूर्य, तारे, बादल, नदी, समुद्र आदियों में विद्यमान विभूति को देखकर उनके निर्माता जगदीश्वर में श्रद्धा करके विद्वान् लोग उसकी उपासना से परम आनन्द का अनुभव करते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४५)

    विशेष

    ऋषिः—मेधातिथिर्मेध्याथिर्वा (मेधा से अतन गमन प्रवेश करने वाला या पवित्रभाव से प्रवेशकर्ता)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>

    इस भाष्य को एडिट करें

    विषय

    ‘ब्रह्मयुज: ' न कि 'हरयः ,

    पदार्थ

    २४५ संख्या पर मन्त्रार्थ इस रूप में है— मेध्यातिथि– मेध्य प्रभु की ओर जानेवाले की चित्तवृत्तियाँ ब्(रह्मयुजः) = उसे ब्रह्म से मिलानेवाली होती हैं, (केशिन:) = प्रकाशवाली होती हैं । ये (हिरण्यये रथे) = ज्योतिर्मय शरीररूप रथ में (युक्ताः) = युक्त हुई- हुई (शतं सहस्रम्) = सैकड़ों व हज़ारों चित्तवृत्तियाँ (त्वा) = तुझे (आ) = सर्वथा (सोमपीतये) = शक्ति के पान के लिए (आवहन्तु) = ले चलें । हे (इन्द्र) = जितेन्द्रिय पुरुष! (हरयः) = भटकानेवाली ये वृत्तियाँ अब न भटककर तुझे सोमपान करनेवाला बनाएँ । 

    भावार्थ

    हमारी चित्तवृत्तियाँ 'हरयः' न रहकर ‘ब्रह्मयुज:' हो जाएँ। 

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [२४५] पृ० १२५।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४५ क्रमाङ्केऽध्यात्मपरत्वेन राष्ट्रपरत्वेन च व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमा प्रकाश्यते।

    पदार्थः

    हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मये (रथे) रंहणशीले आदित्यमण्डले (युक्ताः) नियुक्ताः, (ब्रह्मयुजः) ब्रह्मभिः महद्भिः ग्रहोपग्रहैः युज्यन्ते इति तादृशाः, (केशिनः) प्रकाशमयाः प्रकाशकाश्च, (सहस्रम्) सहस्रसंख्यकाः (हरयः) हरणशीलाः रश्मयः। [युक्ता ह्यस्य हरयः शता दश (ऋ० ६।४७।१८) इति सहस्रं हैत आदित्यस्य रश्मयः। तेऽस्य युक्ताः, तैरिदं सर्वं हरति। तद् यदेतैरिदं सर्वं हरति तस्माद्धरयः। जै० उ० ब्रा० १।४४।५।] (सोमपीतये) परमानन्दरसस्य पानाय (त्वा) त्वाम् (आवहन्तु) अस्मदन्तिके प्रापयन्तु, (शतं सहस्रम्२) शतसहस्रसंख्यकाः हरयः रश्मयः त्वाम् (आ) आवहन्तु अस्मदन्तिके प्रापयन्तु। सूर्यस्तत्किरणाश्चावलोकयितॄणां पुरतः परमात्मन एव महिमानं प्रकाशयन्तीत्येतदभिप्रायेणेदम् उक्तम् ॥१॥

    भावार्थः

    अग्निवाय्वादित्यनक्षत्रपर्जन्यसरित्सागरादिषु विद्यमानां विभूतिं दृष्ट्वा तन्निर्मातरि जगदीश्वरे श्रद्धां कृत्वा विद्वांसस्तदुपासनेन परमानन्दमनुभवन्ति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O divine mind, may hundreds and thousands of powers of meditation and knowledge, lead thee on for enjoying the supreme bliss of God!

    Translator Comment

    See verse 245.

    इस भाष्य को एडिट करें

    Meaning

    May the hundreds and thousands of forces of nature and humanity harnessed to the golden chariot of the universe, radiant with light and dedicated to divinity, invoke and invite you hither into the heart so that we may experience the bliss of divine presence. (Rg. 8-1-24)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (हिरण्यये रथे) અમૃતરૂપ રમણીય મહાન મોક્ષ સ્વરૂપમાં (युक्ताः) યુક્ત (ब्रह्मयुजः) તારા - પરમાત્માથી યોગ મેળ કરાવનાર (केशिनः) જ્ઞાન જ્યોતિવાળા (हरयः) તને લાવનાર અમને લઈ જનાર ગુણ સ્વરૂપ (शतं सहस्रम्) સો અને હજાર અનેક-અનેક અસંખ્ય (त्वा) તને (सोमपीतये) અમારા ઉપાસનારસનું પાન-સ્વીકાર કરવા માટે (आ वहन्तु) લાવે, શીઘ્ર લાવે. (૩)

     

    भावार्थ

    ભાવાર્થ : પરમાત્માના અમૃત મોક્ષધામમાં રહેલા તેના જ્યોતિમય ગુણ સ્વરૂપ સેંકડો-હજારો છે, જે અમારો બ્રહ્મથી યોગ કરાવનાર છે, તે પરમાત્માને અમારા સુધી લાવનાર અને અમને પરમાત્મા સુધી જે લઈ જનાર છે, તે અમારા ઉપાસનારસનું પાન કરાવવા, સ્વીકાર કરાવવા માટે અમારા સુધી પહોંચાડે. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    अग्नी, वायू, सूर्य, तारे, मेघ, नदी, समुद्र इत्यादीमध्ये विद्यमान विभूती पाहून त्याचा निर्माता जगदीश्वरावर श्रद्धा ठेवून विद्वान लोक त्याच्या उपासनेने अत्यंत आनंदाचा अनुभव घेतात. ॥१॥

    इस भाष्य को एडिट करें
    Top