Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1474
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - वर्धमाना गायत्री
स्वरः - षड्जः
काण्ड नाम -
27
त्व꣡म꣢ग्ने य꣣ज्ञा꣢ना꣣ꣳ हो꣢ता꣣ वि꣡श्वे꣣षाꣳ हि꣣तः꣢ । दे꣣वे꣢भि꣣र्मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥१४७४॥
स्वर सहित पद पाठत्व꣢म् । अ꣣ग्ने । यज्ञा꣡ना꣢म् । हो꣡ता꣢꣯ । वि꣡श्वे꣢꣯षाम् । हि꣡तः꣢ । दे꣣वे꣡भिः꣢ । मा꣡नु꣢꣯षे । ज꣡ने꣢꣯ ॥१४७४॥
स्वर रहित मन्त्र
त्वमग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर्मानुषे जने ॥१४७४॥
स्वर रहित पद पाठ
त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥१४७४॥
सामवेद - मन्त्र संख्या : 1474
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में २ क्रमाङ्क पर परमात्मा और सूर्य के विषय में की जा चुकी है। यहाँ परमेश्वर के गुण-कर्मों का वर्णन करते हैं।
पदार्थ
हे (अग्ने) अग्रनेता, ज्ञानी, सर्वान्तर्यामी, तेजस्वी, पापों को दग्ध करनेवाले परमेश्वर ! (त्वम्) सर्वोपकारी आप (यज्ञानाम्) देवपूजा, सङ्गतिकरण, दान रूप व्यवहारों के (होता) दाता हो और (विश्वेषाम्) सबके (हितः) हितकर्ता हो। साथ ही (मानुषे जने) मानव-समाज में (देवेभिः) सदाचारी विद्वानों द्वारा [उपासना किये जाते हो] ॥१॥
भावार्थ
जगदीश्वर हमारा पिता होकर हमें सब व्यवहार सिखाता है, न्यायकारी और दयालु होकर सबका हित करता है, इस कारण सब लोगों को उसकी पूजा करनी चाहिए ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २)
विशेष
ऋषिः—भरद्वाजः (परमात्मा के अर्चन बल की धारण करने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
दिव्य गुणों से दिव्य प्रभु का दर्शन
पदार्थ
संख्या २ पर इस मन्त्र का अर्थ इस प्रकार है -
हे (अग्ने) = मोक्ष-स्थान को प्राप्त करानेवाले प्रभो ! (त्वम्) = आप (विश्वेषाम्) = सब (यज्ञानाम्) = श्रेष्ठतम कर्मों के (होता) = सम्पादयिता हैं । आप (देवेभिः) = दिव्य गुणों के द्वारा (मानुषे जने) = मानवता–दयालुता से युक्तजन में (हित:) = प्रतिष्ठित होते हैं।
भावार्थ
सब उत्तम कर्म उस प्रभुकृपा से होते हैं । दिव्य गुणों से प्रभु की प्राप्ति होती है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [२] पृ० २।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २ क्रमाङ्के परमात्मसूर्ययोर्विषये व्याख्याता। अत्र परमेश्वरस्य गुणकर्माणि वर्णयति।
पदार्थः
हे (अग्ने) अग्रणीर्ज्ञानवन् सर्वान्तर्यामिन् तेजोमय कल्मषदाहक परमेश्वर ! (त्वम्) सर्वोपकर्त्ता (यज्ञानाम्) देवपूजासंगतिकरणदानरूपाणां व्यवहाराणाम् (होता)असि, (विश्वेषाम्) सर्वेषाम् (हितः) हितकारी च वर्तसे। अपि च, (मानुषे जने) मानवे समाजे, (देवेभिः) सदाचारिभिः विद्वद्भिः उपास्यसे इति शेषः ॥१॥२
भावार्थः
जगदीश्वरोऽस्माकं पिता भूत्वाऽस्मान् सर्वान् व्यवहारान् शिक्षयति, न्यायकारी दयालुश्च स सर्वेषां हितकर्ताऽस्तीति कृत्वा सर्वैर्जनैः पूजनीयः ॥१॥
इंग्लिश (2)
Meaning
O path-pointer, our organs of cognition and action, take as our leader, thee, our urger to all noble actions!
Translator Comment
Path-pointer means a learned leader who shows the people the path of right conduct. See verse 2.
Meaning
Agni, self-refulgent leading light of the universe, you are the chief high priest of all yajnic developments of nature and of all creative and developmental programmes of humanity for common universal good along with the brilliancies of nature and nobilities of humanity among the human community. (Rg. 6-16-1)
गुजराती (1)
पदार्थ
પદાર્થ : अग्ने - હે જ્ઞાન - પ્રકાશસ્વરૂપ પરમાત્મન્ ! (त्वं विश्वेषां यज्ञानां होता ) તું સમસ્ત યજ્ઞો યજનીય શ્રેષ્ઠ કર્મોનું સંપાદન કરનાર ઋત્વિજ (मानुषे जने देवेभिः हितः) - માનુષ જગતમાં - મનુષ્ય સમાજમાં વિદ્યમાન વિદ્વાનોએ માનેલ - સ્થાપિત કરેલ , તથા (मानुषे जने विश्वेषां - यज्ञानां होता देवेभिः) મનુષ્ય સમાજમાં થનાર - પ્રચલિત કરનાર તથા મનુષ્ય સમાજને માટે કરવામાં આવતાં સમસ્ત શ્રેષ્ઠ કર્મોનું સંપાદન કરનારા ઋષિઓએ તને માનેલ , નિર્ધારિત કરેલ અને હિત - અહિત પોતાની અંદર આધાર બનાવેલ - સ્થાપના કરેલ છે . તેથી તું મારા અધ્યાત્મ યજ્ઞના હોતા - કરનારા બનીને મારી તરફ આવ , હૃદયમાં બિરાજમાન થા .
भावार्थ
ભાવાર્થ : હે પરમાત્મન્ ! હું શું કહું ? તું માત્ર મારા અધ્યાત્મ યજ્ઞનો જ હોતા-સંપાદન કરનાર જ નથી , પરંતુ માનવ સમાજમાં જેટલા પણ યજ્ઞરૂપ ભાવનાયુક્ત (પરોપકારનાં) શ્રેષ્ઠ કર્મો છે , જેવાં કે ભુખ્યાને ભોજનદાન , પીડિતોની રક્ષા , રોગીઓને આરોગ્ય પ્રદાન , ગાયો આદિની રક્ષા , વિધાન , શિક્ષણ પ્રધાન અને યોગનું અનુષ્ઠાન વગેરે છે ; તે સર્વ તને લક્ષ્ય કરીને જ છે - તારી આજ્ઞાનું પાલન છે ; તારા આશીર્વાદની પ્રાપ્તિ માટે છે , તારા આશ્રયથી જ ચાલે છે અને ફળે - ફૂલે છે ; તેથી તું મારી તરફ આવ , મારા હૃદયરૂપી ગૃહમાં વિરાજમાન થા , જેથી હું મારા આ અધ્યાત્મ યજ્ઞને સફળ બનાવીને તારા સ્વરૂપને પ્રાપ્ત કરી શકું , દિવ્યજીવન બનાવી શકું , તારા સંગથી અમૃત પ્રાપ્ત કરી શકું . (૨)
मराठी (1)
भावार्थ
जगदीश्वर आमचा पिता बनून आम्हाला सर्व व्यवहार शिकवितो, न्यायकारी व दयाळू बनून सर्वांचे हित करतो. या कारणामुळे सर्व लोकांनी त्याची पूजा केली पाहिजे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal