Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1532
ऋषिः - विरूप आङ्गिरसः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
48
अ꣣ग्नि꣢र्मू꣣र्धा꣢ दि꣣वः꣢ क꣣कु꣡त्पतिः꣢꣯ पृथि꣣व्या꣢ अ꣣य꣢म् । अ꣣पा꣡ꣳ रेता꣢꣯ꣳसि जिन्वति ॥१५३२॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । मू꣣र्धा꣢ । दि꣣वः꣢ । क꣣कु꣢त् । प꣡तिः꣢꣯ । पृ꣣थिव्याः꣢ । अ꣡य꣢म् । अ꣣पा꣢म् । रे꣡वा꣢꣯ꣳसि । जि꣢न्वति ॥१५३२॥
स्वर रहित मन्त्र
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति ॥१५३२॥
स्वर रहित पद पाठ
अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपाम् । रेवाꣳसि । जिन्वति ॥१५३२॥
सामवेद - मन्त्र संख्या : 1532
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में २७ क्रमाङ्क पर परमात्मा और सूर्य के पक्ष में की जा चुकी है। यहाँ अग्नि-तत्त्व का महत्त्व वर्णित करते हैं।
पदार्थ
(अग्निः) अग्नि ही, शरीर में (मूर्धा) मस्तिष्क है, क्योंकि मस्तिष्क अग्नि- प्रधान है। यही सूर्य रूप में (दिवः) द्युलोक का (ककुत्) राजा है। (अयम्) यही पार्थिव अग्नि के रूप में (पृथिव्याः) पृथिवी का (पतिः) पालनकर्ता है। अग्नि ही (अपाम्) जलों के (रेतांसि) सूक्ष्म अवयवों को (जिन्वति) भूमि से अन्तरिक्ष की ओर और अन्तरिक्ष से भूमि की ओर प्रेरित करता है अर्थात् वर्षा में कारण बनता है ॥१॥ यहाँ एक अग्नि का अनेक रूप में उल्लेख होने के कारण विषयभेदनिबन्धन उल्लेखालङ्कार है ॥१॥
भावार्थ
अग्नि ही सब चेतन-अचेतन जगत् की स्थिति का कारण है। वही आग, बिजली, सूर्य, जाठराग्नि, प्राणाग्नि, वाडवाग्नि आदि के रूप में अनेक प्रकार से विद्यमान होता हुआ हमारा उपकार करता है, जैसा की श्रुति कहती है—एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्धः (ॠ० ८।५८।२) ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २७)
विशेष
ऋषिः—विरूपः (परमात्मा को विविध प्रकार से रूपित निरूपित करने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
विरूप आङ्गिरस
पदार्थ
२७ संख्या पर इस मन्त्र का अर्थ इस प्रकार हैमन्त्र का ऋषि ‘विरूप'=विशिष्टरूपवाला ‘आङ्गिरस'=अङ्ग-प्रत्यङ्ग में रसवाला है। 'ऐसा क्यों ?' इसलिए कि वह -
१. (अग्निः) = आगे और आगे चलता है, २. (मूर्धा) = शिखर पर पहुँचता है, ३. (दिवः ककुत्) = ज्ञान के शिखर पर पहुँचनेवाला होता है, ४. (पृथिव्याः) = इस पार्थिव शरीर का (अयम्) = यह (पतिः) = पति = स्वामी होता है, अर्थात् जितेन्द्रिय होता है । यह ऐसा इसलिए बन पाया है कि (अपाम्) = जलों के सम्बन्धी (रेतांसि) = रेतस् की शक्ति को यह (जिन्वति) = अपने अन्दर प्रेरित करता है।
भावार्थ
संयम द्वारा हम 'विरूप आङ्गिरस' बनें ।
विषय
missing
भावार्थ
(अग्निः) सब को आगे ले जाने वाला, सब का ज्ञानदाता ज्ञानस्वरूप, प्रकाशस्वरूप, परमात्मा (मूर्धा) सब का मूर्धस्थान, सब देवों में शिरोमणि, (दिवः) द्यौलोक या सूर्य आदि दिव्य पदार्थों से भी (ककुत) श्रेष्ठ, उनसे भी ऊंचा, (पृथिव्याः) पृथिवी का भी (पतिः) पालक है। वही (अपां) सब लोकों के (रेतांसि) बीज रूप कारण सत्ताओं को (जिन्वति) शरीर आदि में प्रेरित कर उनको यथासमय जीवन प्रदान करता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१,९ प्रियमेधः। २ नृमेधपुरुमेधौ। ३, ७ त्र्यरुणत्रसदस्यू। ४ शुनःशेप आजीगर्तिः। ५ वत्सः काण्वः। ६ अग्निस्तापसः। ८ विश्वमना वैयश्वः। १० वसिष्ठः। सोभरिः काण्वः। १२ शतं वैखानसाः। १३ वसूयव आत्रेयाः। १४ गोतमो राहूगणः। १५ केतुराग्नेयः। १६ विरूप आंगिरसः॥ देवता—१, २, ५, ८ इन्द्रः। ३, ७ पवमानः सोमः। ४, १०—१६ अग्निः। ६ विश्वेदेवाः। ९ समेति॥ छन्दः—१, ४, ५, १२—१६ गायत्री। २, १० प्रागाथं। ३, ७, ११ बृहती। ६ अनुष्टुप् ८ उष्णिक् ९ निचिदुष्णिक्॥ स्वरः—१, ४, ५, १२—१६ षड्जः। २, ३, ७, १०, ११ मध्यमः। ६ गान्धारः। ८, ९ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २७ क्रमाङ्के परमात्मपक्षे सूर्यपक्षे च व्याख्याता। अत्राग्नितत्त्वस्य महत्त्वमुच्यते।
पदार्थः
(अग्निः) अग्निरेव देहे (मूर्धा) मस्तिष्कमस्ति, अग्निप्रधानत्वान्मस्तिष्कस्य, अयमेव सूर्यरूपेण (दिवः) द्युलोकस्य (ककुत्) राजा अस्ति, (अयम्) अयमेव पार्थिवाग्निरूपेण (पृथिव्याः) भूमेः (पतिः) पालकोऽस्ति। अग्निरेव (अपाम्) उदकानाम् (रेतांसि) सूक्ष्मानवयवान् (जिन्वति) भूमेरन्तरिक्षं प्रति अन्तरिक्षाच्च भूमिं प्रति प्रेरयति, वृष्टिनिमित्तं भवतीत्यर्थः ॥१॥२ अत्रैकस्याग्नेरनेकधोल्लेखे विषयभेदनिबन्धन उल्लेखालङ्कारः३ ॥१॥
भावार्थः
अग्निरेव हि सर्वस्य चेतनाचेतनात्मकस्य जगतः स्थितिनिबन्धनम्। स एव वह्निविद्युदादित्यजाठराग्निप्राणाग्निवाडवाग्न्यादिरूपेणा- नेकधा विद्यमानोऽस्मानुपकरोति, यथाह श्रुतिः—एक॑ ए॒वाग्निर्ब॑हु॒धा समिद्धः (ऋ० ८।५८।२) इति ॥१॥
इंग्लिश (2)
Meaning
This fire is head and height of heaven, and nourisher of the denizens of the Earth. It carries waters to the mid-atmosphere.
Translator Comment
Fire nourishes men through mechanical contrivances, factories and mills, where electricity is used. Fire in the shape of sun’s rays takes water from the Ocean to the atmosphere.
Meaning
This Agni is the highest lord and master of all on top of heaven and earth and gives energy and sustenance to the seeds of life in the waters of the universe. (Rg. 8-44-16)
गुजराती (1)
पदार्थ
પદાર્થ : (अयम् अग्निः मूर्धा) એ પરમાત્મા અગ્નિ લોકત્રય - પૃથિવી, અન્તરિક્ષ અને દ્યુલોકની અગ્નિઓમાં મૂર્ધા = શીર્ષરૂપ છે, તેનો શાસક છે અને તેનો પણ પ્રકાશક છે ; (दिवः ककुत्) દ્યુલોકના મૂર્ધ ઊંચ ભાગનો પ્રકાશક જે સૂર્ય છે, તે ગૌણ છે, તેનો પરમાત્મા જ ઉંચ્ચ પ્રકાશક છે; સૂર્યમાં જે પ્રકાશક પુરુષ છે, તે ‘ओ३म्’ વ્યાપક બ્રહ્મ છે. (पृथिव्याः पतिः) પૃથિવી પર જે ભૌતિક અગ્નિ છે, તે ગૌણ છે, એ જ પરમાત્મા અગ્નિ-અગ્રણી છે ‘‘तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति" (મુંડક-૨.૧૦) - “તે પરમાત્માના પ્રકાશથી સર્વ પ્રકાશમાન બને છે, તેની જ જ્યોતિથી સર્વ પ્રકાશિત થાય છે. (अपां रेतांसि जिन्वति) અને જે અંતરિક્ષના "आपः अन्तरिक्षम्’’ (निघं० १.३) જળને "रेतः उदकनाम'' (निघं૦ १.१२) પ્રેરિત કરનારી વિદ્યુરૂપ અગ્નિ છે, તે પણ ગૌણ પ્રેરક છે, તેનો પ્રેરક પણ પરમાત્મા જ છે. (૭)
भावार्थ
ભાવાર્થ : સંસારમાં પ્રકાશ અને તાપ ગુણોનો આધાર અગ્નિતત્ત્વ છે, તે પૃથિવી પર અગ્નિ નામથી, અન્તરિક્ષમાં વિદ્યુત્ નામથી અને ધુલોકમાં સૂર્ય નામથી પ્રસિદ્ધ છે; પરન્તુ તે ત્રણેય અગ્નિઓનો પ્રકાશક અને તાપપ્રદ ત્રણેય લોકોમાં વિદ્યમાન પરમાત્મા જ છે, તેને જ સર્વ જ્યોતિની જ્યોતિ, અગ્નિઓનો અગ્નિ માનીને તથા જાણીને તેની ઉપાસના કરવી જોઈએ પરંતુ જડ અગ્નિઓની ન કરવી જોઈએ. (૭)
मराठी (1)
भावार्थ
अग्नी हाच सर्व चेतन-अचेतन जगाच्या स्थितीचे कारण आहे. तोच आग, विद्युत, सूर्य, जठराग्नी, प्राणाग्नी, वाडवाग्नी (समुद्रातील आग) इत्यादीच्या रूपात अनेक प्रकाराने विद्यमान असून आमच्यावर उपकार करतो. श्रुती म्हणते - एकं एवाग्निर्बहुधा समिद्ध (ऋ. ८।५८।२) ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal