Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1559
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
134
भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१५५९॥
स्वर सहित पद पाठभ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣣भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१५५९॥
स्वर रहित मन्त्र
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१५५९॥
स्वर रहित पद पाठ
भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१५५९॥
सामवेद - मन्त्र संख्या : 1559
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में १११ क्रमाङ्क पर यज्ञाग्नि, अतिथि और परमात्मा के विषय में की जा चुकी है। यहाँ राष्ट्र-विषयक भद्र की प्रार्थना है।
पदार्थ
(आहुतः) जिसमें आहुति डाली गयी है, ऐसी (अग्निः) राष्ट्रियता की अग्नि (नः) हमारे लिए (भद्रः) शुभ हो। (रातिः) राष्ट्र के लिए की गयी दान की क्रिया (भद्रा) शुभ हो। हे (सुभग) सौभाग्यवान् राजन् ! (अध्वरः) तुम्हारे और हमारे द्वारा किया गया राष्ट्र-यज्ञ (भद्रः) शुभ हो। (उत) और (प्रशस्तयः) राष्ट्र की उन्नति से प्राप्त प्रशस्तियाँ (भद्राः) शुभ हों ॥१॥
भावार्थ
सब प्रजाजन और राजा, मन्त्री आदि राज्याधिकारी राष्ट्रभक्त होकर मातृभूमि के लिए अपना बलिदान भी करने के लिए सदा तैयार रहें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या १११)
विशेष
ऋषिः—सौभरिः (अपने अन्दर परमात्मा को धारण करने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—प्रागाथं काकुभम्॥<br>
विषय
समर्पण-विसर्जन-सव-स्तवन
पदार्थ
१११ संख्या पर इस मन्त्र की व्याख्या इस प्रकार है
प्रथमाश्रम में (आहुतः) = अर्पण किये हुए (अग्निः) = माता-पिता व आचार्यरूप अग्नियाँ (नः) = हमारे लिए (भद्रः) = कल्याणकर हों ।
द्वितीयाश्रम में (सुभग) = घर को सौभाग्यशील बनानेवाली (राति:) = दान की वृत्ति (भद्रा) = हमारा शुभ करें ।
तृतीयाश्रम में (अध्वरः) = यज्ञ (भद्रः) = हमारे लिए कल्याणकर हो ।
(उत) = और अब चतुर्थाश्रम में (प्रशस्तयः) = प्रभु की स्तुतियाँ (भद्राः) = हमारा कल्याण करनेवाली हों ।
भावार्थ
हमारे जीवन में क्रमश: समर्पण, दान, यज्ञ तथा प्रभुस्तवन हमारा कल्याण करनेवाले हों ।
विषय
missing
भावार्थ
व्याख्या देखिये अवि० सं० [१११] पृ० ५९।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ११ गोतमो राहूगणः। २, ९ विश्वामित्रः। ३ विरूप आंगिरसः। ५, ६ भर्गः प्रागाथः। ५ त्रितः। ३ उशनाः काव्यः। ८ सुदीतिपुरुमीळ्हौ तयोर्वान्यतरः । १० सोभरिः काण्वः। १२ गोपवन आत्रेयः १३ भरद्वाजो बार्हस्पत्यो वीतहव्यो वा। १४ प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपति यविष्ठौ ससुत्तौ तयोर्वान्यतरः॥ अग्निर्देवता। छन्दः-१-काकुभम्। ११ उष्णिक्। १२ अनुष्टुप् प्रथमस्य गायत्री चरमयोः। १३ जगती॥ स्वरः—१-३, ६, ९, १५ षड्जः। ४, ७, ८, १० मध्यमः। ५ धैवतः ११ ऋषभः। १२ गान्धरः प्रथमस्य, षडजश्चरमयोः। १३ निषादः श्च॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके १११ क्रमाङ्के यज्ञाग्निविषयेऽतिथिविषये परमात्मविषये च व्याख्याता। अत्र राष्ट्रविषयकं भद्रं प्रार्थ्यते।
पदार्थः
(आहुतः) प्रदत्तहविष्कः (अग्निः) राष्ट्रियतायाः अग्निः (नः) अस्मभ्यम् (भद्रः) शुभः अस्तु। (रातिः) राष्ट्राय कृता दानक्रिया (भद्रा) शुभा अस्तु। हे (सुभग) हे सौभाग्यवन् राजन् ! (अध्वरः) त्वयाऽस्माभिश्च कृतः राष्ट्रयज्ञः (भद्रः) शुभः अस्तु। (उत) अपि च (प्रशस्तयः) राष्ट्रोन्नत्या प्राप्ताः प्रशंसाः (भद्राः) शुभाः सन्तु ॥१॥२
भावार्थः
सर्वे प्रजाजना नृपत्यमात्यादयो राज्याधिकारिणश्च राष्ट्रभक्ता भूत्वा मातृभूम्यै स्वबलिदानमपि कर्तुं सदा समुद्यता भवेयुः ॥१॥
इंग्लिश (2)
Meaning
May fire duly satiated with oblations give us happiness. O Wealth producing fire, may our charity, non-violent deeds, and eulogies bring us happiness !
Translator Comment
Through Yajna, rain produces grass for the cattle end foodstuffs for men. Fire is the son of strength, as it is produced by rubbing together with great strength the two pieces of wood. See verse 99. The proper use of electricity brings us wealth.
Meaning
Lord of beauty and glory, may the yajna fire with offers of oblations be auspicious for us. May our charity be auspicious. May our yajna and all other acts of kindness and love free from violence be auspicious. And may all the appreciation and praise of our acts and behaviour be auspicious and fruitful. (Rg. 8-19-19)
गुजराती (1)
पदार्थ
પદાર્થ : (सुभग) હે શ્રેષ્ઠ ઐશ્વર્યવાન્ ! (अग्नि आहुतः नः भद्रः) તું જ્યોતિસ્વરૂપ પરમાત્મા અમારા દ્વારા સમગ્ર રૂપથી ગ્રહણ કરેલ-ધ્યાન કરેલ અમારા માટે કલ્યાણકારી બને , (रातिः भद्रा) તારી દાન ધારા અમારા માટે કલ્યાણકારી બને , તેની પ્રાપ્તિ અને ઉપયોગ કલ્યાણ કરે , (अध्वरः भद्रः) યજ્ઞ કલ્યાણકારી થાય , (उत प्रशस्तयः भद्राः) તારા માટે કરવામાં આવેલ ગુણગાન સ્તુતિઓ પણ કલ્યાણકારી બને - ફળદાયક બને. (૫)
भावार्थ
ભાવાર્થ : મહાન ઐશ્વર્યવાન , જ્યોતિસ્વરૂપ પરમાત્માનું સમ્યક્ કરવામાં આવેલ ધ્યાન કલ્યાણકારી બને છે , તેનું દાન પણ કલ્યાણ સાધનાર બને છે , યજ્ઞ તેનો અદિષ્ટ - શ્રેષ્ઠકર્મ કલ્યાણકારી બને છે. તથા તેના વિવિધ ગુણગાન-સ્તુતિઓ પણ કલ્યાણકારી છે. (૫)
मराठी (1)
भावार्थ
सर्व प्रजाजन व राजा, मंत्री इत्यादी राज्याधिकारी यांनी राष्ट्रभक्त बनून मातृभूमीसाठी आपले बलिदान करण्यासाठी सदैव तयार असावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal