Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1561
    ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
    25

    अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥१५६१॥

    स्वर सहित पद पाठ

    अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इति꣢ । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥१५६१॥


    स्वर रहित मन्त्र

    अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥१५६१॥


    स्वर रहित पद पाठ

    अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥१५६१॥

    सामवेद - मन्त्र संख्या : 1561
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ९९ क्रमाङ्क पर परमात्मा, विद्वान् और राजा को सम्बोधित की गयी थी। यहाँ आचार्य से प्रार्थना करते हैं ॥

    पदार्थ

    हे (अग्ने) छात्रों को उन्नत करनेवाले विद्वान् आचार्यवर ! हे (सहसः यहो) आत्मबल के पुत्र अर्थात् अतिशय आत्मबल से युक्त ! हे (जातवेदः) उत्पन्न पदार्थों के ज्ञाता ! (गोमतः वाजस्य) वेदवाणी से युक्त ऐश्वर्य के (ईशानः) अधीश्वर आप (अस्मे) हमारे लिए (महि श्रवः) महान् शास्त्रज्ञान और उससे उत्पन्न यश (देहि) प्रदान करो ॥१॥

    भावार्थ

    आचार्य के पास से विविध विद्याओं का ज्ञान पाकर शिष्य विद्वान् और कीर्तिमान् बनें ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ९९)

    विशेष

    ऋषिः—गोतमो राहूगणः (राग आदि से रहित स्तुति वाला अत्यन्त गतिशील परमात्मा)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—उष्णिक्॥<br>

    इस भाष्य को एडिट करें

    विषय

    त्याग-त्रयी

    पदार्थ

    प्रस्तुत मन्त्र का व्याख्यान ९९ संख्या पर इस प्रकार है१. हे (अग्ने) = आगे ले-चलनेवाले प्रभो ! अब (गोमतः) = प्रशस्त इन्द्रियोंवाले वाजस्य बल को (अस्मे) = हममें (देहि) = दीजिए | आप (ईशानः) = स्वामी हैं । २. हे (यहो) = महान् प्रभो ! (सहसः) = आप हमें सहनशक्ति – सहिष्णुता दीजिए | ३. हे (जातवेदः) = सर्वज्ञ प्रभो ! (अस्मे) = हममें आप (महि) = महनीय (श्रवः) = उत्तम कर्म प्राप्त कराइए ।

    भावार्थ

    हम भोगों को, असहिष्णुता को तथा निन्द्य कर्मों को छोड़ दें। 

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [ ९९ ] पृ० ५३।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ११ गोतमो राहूगणः। २, ९ विश्वामित्रः। ३ विरूप आंगिरसः। ५, ६ भर्गः प्रागाथः। ५ त्रितः। ३ उशनाः काव्यः। ८ सुदीतिपुरुमीळ्हौ तयोर्वान्यतरः । १० सोभरिः काण्वः। १२ गोपवन आत्रेयः १३ भरद्वाजो बार्हस्पत्यो वीतहव्यो वा। १४ प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपति यविष्ठौ ससुत्तौ तयोर्वान्यतरः॥ अग्निर्देवता। छन्दः-१-काकुभम्। ११ उष्णिक्। १२ अनुष्टुप् प्रथमस्य गायत्री चरमयोः। १३ जगती॥ स्वरः—१-३, ६, ९, १५ षड्जः। ४, ७, ८, १० मध्यमः। ५ धैवतः ११ ऋषभः। १२ गान्धरः प्रथमस्य, षडजश्चरमयोः। १३ निषादः श्च॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ९९ क्रमाङ्के परमात्मानं विद्वज्जनं राजानं च सम्बोधिता। अत्राचार्यः प्रार्थ्यते।

    पदार्थः

    हे (अग्ने) छात्रोन्नायक विद्वन् आचार्यवर ! हे (सहसः यहो) आत्मबलस्य पुत्र, अतिशयेन आत्मबलयुक्त इत्यर्थः। हे (जातवेदः) उत्पन्नानां पदार्थानां ज्ञातः ! (गोमतः वाजस्य) वेदवाग्युक्तस्य ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम् (महिश्रवः) महत् शास्त्रज्ञानं तज्जन्यं यशश्च (देहि) प्रयच्छ। [श्रूयते इति श्रवः शास्त्रं यशो वा] ॥१॥२

    भावार्थः

    आचार्यसकाशाद् विविधानां विद्यानां ज्ञानं प्राप्य शिष्या विद्वांसः कीर्तिमन्तश्च भवेयुः ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O fire, thou expandest our intellect with thy light. Thou art the lord of kine and foodstuffs. Thou art the son of strength. Grant us great wealth!

    इस भाष्य को एडिट करें

    Meaning

    Agni, lord of the knowledge of existence, creator and ruler of food, energy and wealths of life and lord of cows and sun beams, child of omnipotence, bring us the brilliance of knowledge and great splendour of lifes victories. (Rg. 1-79-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सहसः यहो) હે ઓમ્ ના જપરૂપ સ્વાધ્યાય - વૈરાગ્ય અને તદર્થ ભાવનારૂપ યોગાભ્યાસના સંપાતરૂપ સંઘર્ષણ બળ અર્થાત્ આધ્યાત્મિક ઓજ થી ગત પ્રાપ્ત - પ્રકાશિત સાક્ષાત્ થનાર પરમાત્મન્ ! [ "स्वाध्यायाद योगमासीत योगात् स्वाध्यायमामनेत् । स्वाध्यायोग सम्पत्त्या परमात्मा प्रकाशते" - યોગ૦ ૧.૨૮ - વ્યાસ] (जातवेदः अग्ने) જેનાથી વેદ ઉત્પન્ન થયા છે એવા પ્રકાશ સ્વરૂપ પરમાત્મન્ ! તું (गोतमः वाजस्य ईशानः) વેદવાણીરૂપ ધનનો સ્વામી છે (अस्मे महि श्रवः देहि) અમારા માટે તે મહાન ધન-જ્ઞાન રૂપને પ્રદાન કર - અમારા જીવનમાં આચરણ કરાવ - ધારણ કરાવ. (૩)
     

    भावार्थ

    ભાવાર્થ : પરમાત્મા વેદવાણીરૂપ જ્ઞાનધનનો ધની સ્વામી છે , તે ઓમ્ - નામ જપ-સ્વાધ્યાય અને અર્થભાવનરૂપ યોગ દ્વારા અથવા વૈરાગ્ય અને અભ્યાસથી સાક્ષાત્ થનાર છે , તેની ઉપાસનાથી વેદોનું સંપૂર્ણ જ્ઞાન પ્રાપ્ત થાય છે. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    आचार्याकडून विविध विद्यांचे ज्ञान प्राप्त करून शिष्यांनी विद्वान व कीर्तिमान बनावे. ॥१॥

    इस भाष्य को एडिट करें
    Top