Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1581
    ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    22

    त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न् ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥१५८१॥

    स्वर सहित पद पाठ

    त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣢वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥१५८१॥


    स्वर रहित मन्त्र

    त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥


    स्वर रहित पद पाठ

    त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥१५८१॥

    सामवेद - मन्त्र संख्या : 1581
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में २४० क्रमाङ्क पर परमेश्वर और राजा को सम्बोधित की गयी थी। यहाँ योग-साधना में संलग्न कोई साधक परमात्मा से प्रार्थना करता है।

    पदार्थ

    हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) आप (चेरवे) मुझ योगाभ्यासी के लिए (एहि) आओ। (वसुत्तये) योग के ऐश्वर्य का दान करने के इच्छुक मेरे लिए (भगम्) योग का ऐश्वर्य (विदाः) प्राप्त कराओ। हे (मघवन्) दानी ! आप (गविष्टये) अध्यात्मप्रकाश की किरणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) अध्यात्मप्रकाश की किरणों को सींच दो। (अश्वमिष्टये) प्राणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) प्राण-बल की वर्षा कर दो ॥१॥

    भावार्थ

    परमेश्वर के प्रति ध्यान से योगाभ्यासी मनुष्य प्राणों को ऊपर चढ़ाता हुआ तरह-तरह के अध्यात्मप्रकाशों को और विविध योग-सिद्धियों को पा सकता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४०)

    विशेष

    ऋषिः—भर्गः (ज्ञानतेज से जाज्वल्यमान तेजस्वी उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    धन के उत्तम विनियोग

    पदार्थ

    २४० संख्या पर मन्त्रार्थ इस रूप में दिया गया है हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (त्वम्) = आप (हि) = निश्चय से (चेरवे) = निरन्तर क्रियाशील मेरे लिए (एहि) = आइए और (वसुत्तये) = धन के दान के लिए [वसुदाति] मुझे (भगं विदाः) = ऐश्वर्य प्राप्त कराइए । हे (मघवन्) = निष्पाप ऐश्वर्यवाले प्रभो ! (उत् वावृषस्व) = इस धन की आप मुझपर खूब ही वर्षा कीजिए, जिससे (गविष्टये) = मेरी ज्ञानेन्द्रियों का यज्ञ ठीक चले । हे (इन्द्र) = ऐश्वर्यशालिन् प्रभो ! उत् [ वावृषस्व ] = निश्चय से धन बरसाइए ही, जिससे (अश्वमिष्टये) = कर्मेन्द्रियों का यज्ञ ठीक चले।

    भावार्थ

    प्रभु से प्राप्त धन को मैं दान, ज्ञान यज्ञ व कर्मयज्ञ में विनियुक्त करूँ । 

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [ २४० ] पृ० १२२।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४० क्रमाङ्के परमेश्वरं राजानं च सम्बोधिता। अत्र योगसाधनारतः कश्चित्साधकः परमात्मानं प्रार्थयते।

    पदार्थः

    हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) त्वं खलु (चेरवे) योगाभ्यासिने मह्यम् (एहि) आगच्छ। (वसुत्तये) वसुदत्तये योगैश्वर्यदानेच्छुकाय मह्यम् (भगम्) योगैश्वर्यम् (विदाः) लम्भय। हे (मघवन्) दानवन् ! त्वम् (गविष्टये) गवाम् अध्यात्मप्रकाशकिरणानाम् इच्छवे मह्यम् (उद्वावृषस्व) अध्यात्मप्रकाशकिरणानाम् उत्सिञ्च। (अश्वमिष्टये) अश्वं प्राणम् इच्छति यः तस्मै मह्यम् (उद्वावृषस्व) प्राणबलम् उत्सिञ्च ॥१॥

    भावार्थः

    परमेश्वरं प्रति ध्यानेन योगाभ्यासी जनः प्राणानामूर्ध्वारोहणं कुर्वन् विविधान् अध्यात्मप्रकाशान् विविधा योगसिद्धीश्च लब्धुं पारयति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O soul, come to thy devotee. Realise the Adorable God, for the control of organs. O Omnipotent God, grant us happiness to enable the organs to achieve their goal. Grant strength for the good of the horse-like soul!

    Translator Comment

    See verse 240. Soul has been compared to a horse, as it is active, alert and fast like a horse.

    इस भाष्य को एडिट करें

    Meaning

    Come to give gifts of wealth and honour to the devotee so that the people may be happy and prosperous. O lord of honour and majesty, Indra, bring us showers of the wealth of cows, lands, knowledge and culture for the seekers of light, and horses, advancement and achievement for the seekers of progress. (Rg. 8-61-7)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (मघवन् इन्द्र) હે પ્રશસ્ત અધ્યાત્મ ઐશ્વર્યવાન પરમાત્મન્ ! તું (चेरवे) તારા અધ્યાત્મધનનું ચયન કરનાર મારા - ઉપાસકના માટે (भगं विदा) અધ્યાત્મધનને પ્રાપ્ત કરાવ તથા (वसुत्तये) પ્રાણોની દાનક્રિયા-પ્રાણાયામ ક્રિયાને માટે (गविष्टये) ઇન્દ્રિયોની દૃષ્ટિ સંયમ રૂપ સમર્પણ યજનક્રિયાને માટે (उद्वावृषस्व મને અધિક ઉલ્લાસિત કર (अश्वम् 'अश्वस्य' इष्टय उद् उद्वावृषस्व) સર્વ વિષયવ્યાપી મનની ઈસ્ટિનિરોધ ક્રિયાને માટે અધિક ઉલ્લાસિત કર. (૮)
     

    भावार्थ

    ભાવાર્થ : હે પ્રશસ્ત ધનવાળા પરમાત્મન્ ! તું અધ્યાત્મધનનું ચયન કરનાર મારા માટે - ઉપાસકને માટે અધ્યાત્મધનને પ્રાપ્ત કરાવ તથા પ્રાણોની દાનક્રિયાને માટે - પ્રાણાયામમાં તારું સ્મરણ થાય તે માટે, ઇન્દ્રિયોની સંયમરૂપ યજ્ઞક્રિયાને માટે તથા સર્વ-વિષવ્યાપી મનની નિરોધ ક્રિયાને માટે અને અધિકાધિક ઉલ્લાસિત - આનંદિત કર. (૮)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराचे ध्यान करून योगाभ्यासी माणूस प्राणांना वर चढवीत वेगवेगळ्या प्रकारच्या अध्यात्मप्रकाशांना व विविध योग-सिद्धींना प्राप्त करू शकतो. ॥१॥

    इस भाष्य को एडिट करें
    Top