Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1587
    ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    17

    इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्र꣣꣬यत्य꣢꣯ध्व꣣रे꣢ । इ꣡न्द्र꣢ꣳ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥१५८७॥

    स्वर सहित पद पाठ

    इ꣡न्द्र꣢꣯म् । इत् । दे꣣व꣡ता꣢तये । इ꣡न्द्र꣢꣯म् । प्र꣡यति꣢꣯ । प्र꣣ । यति꣢ । अ꣣ध्वरे꣢ । इ꣡न्द्र꣢꣯म् । स꣣मीके꣢ । स꣣म् । ईके꣢ । व꣣नि꣡नः꣢ । ह꣣वामहे । इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ ॥१५८७॥


    स्वर रहित मन्त्र

    इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥१५८७॥


    स्वर रहित पद पाठ

    इन्द्रम् । इत् । देवतातये । इन्द्रम् । प्रयति । प्र । यति । अध्वरे । इन्द्रम् । समीके । सम् । ईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥१५८७॥

    सामवेद - मन्त्र संख्या : 1587
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में २४९ क्रमाङ्क पर जगदीश्वर और राजा के विषय में व्याख्यात हो चुकी है। यहाँ यज्ञ की सफलता के लिए जगदीश्वर का आह्वान है।

    पदार्थ

    (इन्द्रम् इत्) जगदीश्वर को ही (देवतातये) यज्ञ के आरम्भ के लिए, (इन्द्रम्) जगदीश्वर को ही (अध्वरे) यज्ञ के (प्रयति) प्रवृत्त होने पर, (इन्द्रम्) जगदीश्वर को ही (समीके) यज्ञ समाप्त होने पर (इन्द्रम्) जगदीश्वर को ही (धनस्य) यज्ञफल की (सातये) प्राप्ति के लिए (वनिनः) भक्ति में तन्मय होकर हम (हवामहे) पुकारते हैं ॥१॥

    भावार्थ

    अग्निहोत्र से लेकर अश्वमेधपर्यन्त अथवा देवपूजा, सङ्गतिकरण और दानरूप जो भी यज्ञ आयोजित किया जाता है, उसमें सदा परमेश्वर का स्मरण रखने से वह सफल होता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४९)

    विशेष

    ऋषिः—मेधातिथिः (परमात्मा में मेधा पवित्रवृत्ति से अतनगमन—प्रवेश करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    चतुर्विध पुरुषार्थ

    पदार्थ

    (देवतातये) = देवत्व की वृद्धि के लिए हम (इन्द्रम्) = ज्ञानरूप परमैश्वर्यवाले प्रभु को (इत्) = ही (हवामहे) = पुकारते हैं। मानसक्षेत्र में (प्रयति) = चल रहे (अध्वरे) = हिंसाशून्य यज्ञिय भावना के निमित्त (इन्द्रम्) = आसुर भावनाओं का द्रावण करनेवाले प्रभु को पुकारते हैं। (समीके) = रोगों व वीर्यशक्ति में चलनेवाले संग्राम में (वनिनः) = विजय चाहनेवाले हम (इन्द्रम्) = शक्ति के पुञ्ज प्रभु को पुकारते हैं और अन्त में (धनस्य सातये) = धन की सम्प्राप्ति के लिए भी (इन्द्रम्) = उस परमैश्वर्यवाले प्रभु को ही पुकारते हैं ।

    भावार्थ

    प्रभुकृपा से हम देवत्व, यज्ञिय भावना, नीरोगता व धन प्राप्त करनेवाले बनेंगे।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [२४९] पृ० १२७।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४९ क्रमाङ्के जगदीश्वरनृपत्योर्विषये व्याख्याता। अत्र यज्ञसाफल्याय जगदीश्वर आहूयते।

    पदार्थः

    (इन्द्रम् इत्) जगदीश्वरमेव (देवतातये) यज्ञारम्भाय। [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७।] (इन्द्रम्) जगदीश्वरमेव (अध्वरे) यज्ञे (प्रयति) प्रवृत्ते सति, (इन्द्रम्) जगदीश्वरमेव (समीके) यज्ञे समाप्ते सति, (इन्द्रम्) जगदीश्वरमेव (धनस्य) यज्ञफलस्य (सातये) प्राप्तये (वनिनः) भक्तिमन्तो वयम् (हवामहे) आह्वयामः ॥१॥

    भावार्थः

    अग्निहोत्रादारभ्याश्वमेधपर्यन्तो देवपूजासंगतिकरणदानात्मको वा योऽपि यज्ञ आयोज्यते तत्र सदा परमेश्वरस्य स्मरणेन स फलवान् जायते ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    For development of the strength of organs, in the beginning, at the end of each enterprise, and for the acquisition of the wealth of knowledge, we, the worshippers invoke God alone for help.

    इस भाष्य को एडिट करें

    Meaning

    We invoke Indra for our programmes of natural and environmental development. We invite Indra when the yajna of development is inaugurated. Lovers and admirers dedicated to him, we pray for his grace in our struggles of life, and we solicit his favour and guidance for the achievement of wealth, honour and excellence. (Rg. 8-3-5)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (वनिनः) અમે પરમાત્માનું સારી રીતે ભજન કરનારા ઉપાસકો (देवतातये) દેવ ભાવને પ્રાપ્ત કરવા માટે-શ્રેષ્ઠ જ્ઞાનવાન બનવા માટે (इन्द्रम् इत्) પરમાત્માનું અવશ્ય (हवामहे) સ્મરણ કરીએ. (प्रयति अध्वरे) પુનઃ વર્તમાન ચાલતાં અથવા આરંભ કરવામાં આવતાં અધ્યાત્મયજ્ઞના કારણે, (इन्द्रम्) પરમાત્માનું સ્મરણ કરીએ. (समीके) પશ્ચાત્ સંઘર્ષ–દૈવવૃત્તિઓ અને આસુરી વૃત્તિઓના સંગ્રામમાં (इन्द्रम्) પરમાત્માનું સ્મરણ કરીએ, (धनस्य सातये) આનંદ ભોગ ધનની સંભક્તિ-પ્રાપ્તિને માટે (इन्द्रम्) પરમાત્માનું સ્મરણ કરીએ. (૭)

     

     

    भावार्थ

    ભાવાર્થ : અમે પરમાત્માનું સ્મયક્ સેવન કરનારા ઉપાસકો (૧) પોતાને દેવ-ઉત્તમ જ્ઞાની બનાવવા માટે પરમાત્માનું સ્મરણ કરીએ. (૨) ઉત્તમ જ્ઞાની બનીને અધ્યાત્મયજ્ઞનો આરંભ કરતા તેનું સ્મરણકીએ. (૩) પશ્ચાત્ અધ્યાત્મયજ્ઞનો પ્રારંભ કરતા કદાચ સંગ્રામ થાય તો પરમાત્માનું સ્મરણ કરીએ. (૪) અધ્યાત્મ આનંદ ભોગ ધનની પ્રાપ્તિને માટે પરમાત્માનું સ્મરણ કરીએ. આ રીતે જીવનના ઉત્કર્ષ માટે એ ચાર અવસર પર પરમાત્માનું સ્મરણ અમારા માટે ખૂબ જ સહાયક બને છે. (૭)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    अग्निहोत्रापासून अध्वमेधापर्यंत किंवा देवपूजा संगतिकरण दानरूपी जो यज्ञ केला जातो, त्यात सदैव परमेश्वराचे स्मरण करण्याने तो सफल होतो. ॥१॥

    इस भाष्य को एडिट करें
    Top