Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1611
    ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
    33

    गो꣡म꣢न्न इन्दो꣣ अ꣡श्व꣢वत्सु꣣तः꣡ सु꣢दक्ष धनिव । शु꣡चिं꣢ च꣣ व꣢र्ण꣣म꣢धि꣣ गो꣡षु꣢ धारय ॥१६११॥

    स्वर सहित पद पाठ

    गो꣡म꣢꣯त् । नः꣣ । इन्दो । अ꣡श्व꣢꣯वत् । सु꣣तः꣢ । सु꣣दक्ष । सु । दक्ष । धनिव । शु꣡चि꣢꣯म् । च꣣ । व꣡र्ण꣢꣯म् । अ꣡धि꣢꣯ । गो꣡षु꣢꣯ । धा꣣रय ॥१६११॥


    स्वर रहित मन्त्र

    गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । शुचिं च वर्णमधि गोषु धारय ॥१६११॥


    स्वर रहित पद पाठ

    गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय ॥१६११॥

    सामवेद - मन्त्र संख्या : 1611
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ५७४ क्रमाङ्क पर परमेश्वर, राजा और आचार्य को सम्बोधित की गयी थी। यहाँ जीवात्मा और परमात्मा को सम्बोधन है।

    पदार्थ

    हे (सुदक्ष) श्रेष्ठ बल से युक्त (इन्दो) तेजस्वी जीवात्मन् वा परमात्मन् ! (सुतः) शरीर में जन्मा वा अन्तरात्मा में प्रेरित तू(नः) हमारे लिए (गोमत्) गाय, पृथिवी आदि से युक्त तथा(अश्ववत्) घोड़े, आग, बिजली आदि से युक्त धन को(धनिव) प्राप्त करा। (गोषु च) और इन्द्रियों में (शुचिं वर्णम्) पवित्र सात्त्विक रूप को (अधिधारय) धारण करा ॥१॥

    भावार्थ

    भली-भाँति उद्बोधन दिया हुआ मनुष्य का आत्मा और भली-भाँति आराधना किया हुआ परमात्मा समस्त ऐश्वर्य प्राप्त कराने और मन, बुद्धि, इन्द्रिय आदियों में पवित्रता का सञ्चार करने के लिए समर्थ होते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५७४)

    विशेष

    ऋषिः—पर्वतनारदावृषी (पर्ववान्—अत्यन्त तृप्तिमान् और नर विषयक ज्ञानदाता)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होता हुआ परमात्मा)॥ छन्दः—उष्णिक्॥<br>

    इस भाष्य को एडिट करें

    विषय

    देदीप्यमान जीवन

    पदार्थ

    इसका व्याख्यान ५७४ संख्या पर इस प्रकार हैहे (इन्दो) = हमें शक्तिशाली बनानेवाले सोम! तू (सुतः) = उत्पन्न हुआ-हुआ (नः) = हमारे लिए (गोमत्) = प्रशस्त ज्ञानेन्द्रियोंवाला, (अश्ववत्) = प्रशस्त कर्मेन्द्रियोंवाला होकर (धनिव) = हमारे शरीर में गति कर यह सोम (सुदक्ष) = उत्तम बलवाला है। हे सोम! तू (गोषु) = हमारी ज्ञानेन्द्रियों में (शुचिं च वर्णम्) = खूब ही दीप्त रूप को (अधिधारय) = आधिक्येन धारण कर ।

    भावार्थ

    सोम हमारे जीवन को चमकानेवाला हो ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [ ५७४ ] पृ० २९०।

    टिप्पणी

    पविः शल्यो भवति। यद् विपुनाति कायं। तद्वत् पवीरमांयुथं तद्वान् पवीरमान (नि०। दै० अ० २१। ख० ३०)।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५७४ क्रमाङ्के परमेश्वरं राजानमाचार्यं च सम्बोधिता। अत्र जीवात्मा परमात्मा च सम्बोध्यते।

    पदार्थः

    हे (सुदक्ष) सुबल (इन्दो) तेजोमय जीवात्मन् परमात्मन् वा ! (सुतः) शरीरे गृहीतजन्मा अन्तरात्मनि प्रेरितो वा त्वम् (नः) अस्मभ्यम् (गोमत्) धेनुपृथिव्यादियुक्तम्, (अश्ववत्) तुरगवह्निविद्युदादियुक्तं च रयिं धनम् (धनिव) धन्व प्रापय।[धन्वतिः गतिकर्मा। निघं० २।१४। धन्व इति प्राप्ते इकारागमश्छान्दसः।] (गोषु च) इन्द्रियेषु च (शुचिं वर्णम्) पवित्रं सात्त्विकं रूपम् (अधि धारय) अधि धेहि ॥१॥

    भावार्थः

    प्रोद्बोधितो मनुष्यस्यात्मा समाराधितः परमात्मा च निखिलमैश्वर्यं प्रापयितुं मनोबुद्धीन्द्रियादिषु च पवित्रतां सञ्चारयितुमलं भवतः ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O Almighty God, contemplated in the heart, grant us kine and steeds. Lend beautiful appearance to our cattle!

    Translator Comment

    See verse 574.

    इस भाष्य को एडिट करें

    Meaning

    O Soma, refulgent spirit of divine bliss and beauty, manifest every where and realised within, commanding universal power and perfection, pray set in motion for us the flow of wealth full of lands, cows, knowledge and culture, and of horses, movement, progress and achievement. I pray bless me that I may honour and worship your pure divine presence above all, above mind and senses and above the things mind and senses are involved with. (Rg. 9-105-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सुदक्ष इन्दो) હે શોભનબળ વાળા, આનંદ રસ ભરેલ પરમાત્મન્ ! તું (सुतः) સાક્ષાત્ થઈને (नः) અમારી તરફ (गोमत्) પોતાના જ્ઞાનવાળા-જ્ઞાન સ્વરૂપને (अश्ववत्) વ્યાપનવાળા-વ્યાપન ધર્મને (धनिव) પ્રેરિત કર તથા (गोषु) સ્તુતિઓમાં (शुचिं वर्णम्) પ્રકાશમાન વરણીય આનંદરૂપને (धारय) ધારણ કરાવ. (૯)
     

    भावार्थ

    ભાવાર્થ : પ્રશસ્ત બળવાન આનંદરસ પૂર્ણ પરમાત્મન્ ! તું સાક્ષાત્ થઈને જ્ઞાન સ્વરૂપ અને વ્યાપન ધર્મને અમારી તરફ પ્રેરિત કર; તથા અમારી સ્તુતિઓમાં તારા પ્રકાશમાન વરણીય આનંદને પણ વરરૂપમાં ધારણ કરાવ, અમારી સ્તુતિઓ ખાલી ન જાય-ખાલી જતી નથી, પરંતુ આનંદવર લઈને અવશ્ય આવે છે. (૯)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    चांगल्या प्रकारे उद्बोधन केलेला मनुष्याचा आत्मा व चांगल्या प्रकारे आराधना केलेला परमात्मा संपूर्ण ऐश्वर्य प्राप्त करविण्यास व मन, बुद्धी, इंद्रिये इत्यादींमध्ये पवित्रतेचा संचार करण्यास समर्थ असतात. ॥२॥

    इस भाष्य को एडिट करें
    Top