Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1616
ऋषिः - अत्रिर्भौमः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
39
अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥
स्वर सहित पद पाठअ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥
स्वर रहित मन्त्र
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥
स्वर रहित पद पाठ
अग्रेगः । अग्रे । गः । राजा । अप्यः । तविष्यते । विमानः । वि । मानः । अह्नाम् । अ । ह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । घृत । स्नुः । सुदृशीकः । सु । दृशीकः । अर्णवः । ज्योतीरथः । ज्योतिः । रथः । पवते । राये । ओक्यः ॥१६१६॥
सामवेद - मन्त्र संख्या : 1616
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में जगदीश्वर के गुणों का वर्णन है।
पदार्थ
(अग्रेगः) आगे-आगे चलनेवाला, (राजा) विश्व का राजा, (अप्यः) प्राणों के लिए हितकर, (अह्नां विमानः) दिनों का निर्माण करनेवाला, (भुवनेषु अर्पितः) लोक-लोकान्तरों में व्यापक सोम परमेश्वर (तविष्यते) महिमा-गान द्वारा बढ़ेगा।(घृतस्नुः) वृष्टि-जल को बरसानेवाला, (सुदृशीकः) भली-भाँति दर्शन करने योग्य, (अर्णवः) सद्गुणों का समुद्र, (ज्योतीरथः) सूर्य, चन्द्र, विद्युत् आदि ज्योतिष्मान् पदार्थों को वेग से चलानेवाला, (ओक्यः) गृहरूप देह के लिए हितकर (हरिः) वह हृदयकारी जगदीश्वर (राये) ऐश्वर्य देने के लिए (पवते)प्राप्त होता है ॥३॥
भावार्थ
दिन, रात, पक्ष, मास, ऋतु, दक्षिणायन, उत्तरायण, वर्ष आदि का और सूर्य, चन्द्र, नक्षत्र आदि का बनानेवाला सबका हितकर्ता परमेश्वर सबके द्वारा वन्दनीय है ॥३॥ इस खण्ड में परमात्मा, जीवात्मा, राजा और आचार्य का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिये ॥ सोलहवें अध्याय में चतुर्थ खण्ड समाप्त ॥ सोलहवाँ अध्याय समाप्त ॥ सप्तम प्रपाठक में तृतीय अर्ध समाप्त ॥
पदार्थ
(अग्रेगः) शान्तस्वरूप परमात्मा उपासक को आगे ले जाने वाला (राजा) राजमान—प्रकाशमान (अप्यः) आप्तजनों का१ हितकर (भुवनेषु-अर्पितः) लोकों में२ प्राप्त (अह्नां विमानः) उनके दिनों—दिनमानों का व्यवस्थापक (तविष्यते) महत्त्व को प्राप्त करता है३ (हरिः) दुःखहर्ता (घृतस्नुः) तेज का सर्जनकर्ता (सुदृशीकः) सुदर्शनीय (अर्णवः) प्राणस्वरूप४ (ज्योतिः-रथः) ज्योति का रमणस्थान—ज्योतिर्मयः (ओक्यः) समवेत—सङ्गतियोग्य—आश्रयणीय (राये-पवते) ज्ञानानन्द धन देने के लिये प्राप्त होता है॥३॥
विशेष
<br>
विषय
एकादश योग्ताएँ [Eleven Qualities]
पदार्थ
(तविष्यते) = अवश्य उस प्रभु को प्राप्त करेगा [to get, to attain] कौन ? १. (अग्रेगः) = आगे चलनेवाला, उन्नति करनेवाला, २. (राजा) = सम्यक् नियमित [well regulated] जीवनवाला, ३. (आप्यः) = व्यापक, उत्तम कर्मों में साधु, ४. (अह्नां विमान:) = [अहन्—a day’s work] दिन के कार्यों को विशेष मानपूर्वक बनानेवाला, ५. (भुवनेषु अर्पितः) = जिसने अपने जीवन को लोकहित के लिए अर्पित कर दिया है, ६. (हरि:) = जो औरों के दुःखों को हरण करनेवाला है, ७. (घृत-स्नुः) = ज्योति को प्रस्तुत करनेवाला, चारों ओर ज्ञान फैलानेवाला, ८. (सुदृशीक:) = उत्तम दर्शनवाला, जसकी आकृति सौम्य है, प्रियदर्शन है—[not fierce-looking], ९. (अर्णवः) = जो ज्ञान का समुद्र है, १०. (ज्योतीरथः) = ज्योतिर्मय रथवाला है, जिसके रथ का मार्ग अन्धकार में नहीं, ११. (ओक्यः) = घर में उत्तम निवासवाला है अथवा ब्रह्मरूप गृह का अधिकारी है । यह व्यक्ति (राये) = अभ्युदय व निः श्रेयसरूप सम्पत्ति के लिए (पवते) = गतिवाला होता है ।
भावार्थ
ब्रह्म-प्राप्ति करानेवाले ग्यारह गुणों को हम सब अपनाएँ।
विषय
missing
भावार्थ
यह सोमरूप योगी, आत्मा, चन्द्र के समान भी वर्णन किया जाता है। वह (अग्रेगाः) इन्द्रियों का नेता, और संसार-बन्धनों को काटकर सब भोगों को त्याग कर, आगे श्रेष्ठ पद की ओर जाने हारा, (राजा) प्रकाशमान्, तेजस्वी (आप्यः) कर्म और प्रज्ञानों या प्राणों में श्रेष्ठ (अह्नां) अपनी घटती और बढ़ती कलाओं द्वारा दिनों के (विमानः) रचने हारे चन्द्र के समान अपनी षोडश कलाओं से अपनी ज्योतियों को बनाने हारा (भुवनेषु) लोकों के समान प्राणों में (अर्पितः) स्थापित है। जो (हरिः) गतिशील आत्मा (घृतस्नुः) कान्ति और तेज से देदीप्यमान होकर या ज्ञान से स्नान करके (सुदृशीकः) सम्यक् तत्व, परमपद का दर्शन करने हारा, (अर्णवः) ज्ञानवान्, (ज्योतीरथः) ज्योतिष्मान् स्वरूप होकर (रायः) परम धन का अधिकारी (ओक्यः) परमपद के योग्य होकर (पवते) विचरण करता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
अथ जगदीश्वरस्य गुणान् वर्णयति।
पदार्थः
(अग्रेगः) अग्रेगन्ता, (राजा) विश्वसम्राट्, (अप्यः) अद्भ्यः प्राणेभ्यो हितः। [प्राणा वा आपः। तै० ब्रा० ३।२।५।२, तां० ब्रा० ९।९।४।] (अह्नां विमानः) दिनानां निर्माता, (भुवनेषु अर्पितः) लोकलोकान्तरेषु व्यापकः (सोमः) परमेश्वरः, (तविष्यते)महिमगानेन वर्धिष्यते। (घृतस्नुः) वृष्ट्युदकस्य प्रस्रावयिता।[घृतमित्युदकनाम निघं० १।१२। स्नु प्रस्रवणे, अदादिः।] (सुदृशीकः) सुष्ठु द्रष्टुं योग्यः, (अर्णवः) सद्गुणानां पारावारः, (ज्योतीरथः) ज्योतिषां सूर्यचन्द्रविद्युदादीनां रंहयिता, (ओक्यः) ओकसे देहगृहाय हितः, सः (हरिः) हृदयहारी जगदीश्वरः, (राये) ऐश्वर्याय (पवते) प्राप्नोति ॥३॥
भावार्थः
अहोरात्रपक्षमासऋत्वयनसंवत्सरादीनां सूर्यचन्द्रनक्षत्रादीनां च निर्माता सर्वेषां हितकरः परमेश्वरः सर्वैर्वन्दनीयः ॥३॥ अस्मिन् खण्डे परमात्मनो जीवात्मनो नृपतेराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य- श्रीमद्गोपालरामभगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके षष्ठः प्रपाठकः समाप्तिमगात् ॥
इंग्लिश (2)
Meaning
The soul is the leader of the organs. It is lustrous, excellent in action and knowledge, the shaper of its splendours as the moon is of days. It is established in the Pranas. The dynamic soul bathing in knowledge, the realiser of the true Reality, full of knowledge, refulgent, the master of mighty wealth roams about in its fitness to achieve God.
Translator Comment
Pranas: Breaths, roams about: The soul takes birth and Rebirth till It succeeds in its goal in achieving salvation.
Meaning
Soma, foremost pioneer spirit, refulgent ruler, open to all, maker of days and nights, omnipresent in all regions of the universe, is adored and worshipped by all. Soft and sweet, gracious and illuminative as ghrta, destroyer of darkness and suffering, blissful of sight, deep as space, riding the chariot of light, universal haven of all, moves, initiates and consecrates us for the achievement of honour, wealth and excellence. (Rg. 9-86-45)
गुजराती (1)
पदार्थ
પદાર્થ : (अग्रेगः) શાન્ત સ્વરૂપ પરમાત્મા ઉપાસકને આગળ લઈ જનાર (राजा) રાજમાન-પ્રકાશમાન (अप्यः) આપ્તજનોના હિતકર (भुवनेषु अर्पितः) લોકો-ભુવનોમાં પ્રાપ્ત (अह्नां विमानः) તેના દિવસો-તિથિઓની નિયમપૂર્વક વ્યવસ્થા કરનાર છે. (तविष्यते) મહત્ત્વને પ્રાપ્ત કરે છે. (हरिः) દુઃખ હર્તા, (घृतस्नुः) તેજનું સર્જન કરનાર, (सुदृशीकः) મનોહર દર્શનીય, (अर्णवः) પ્રાણસ્વરૂપ (ज्योतिः रथः) જ્યોતિનું રમણસ્થાન-જ્યોતિર્મય, (ओक्यः) સમવેત સંગ કરવા યોગ્ય-આશ્રય લેવા જેવો છે. (राये पवते) આનંદ ધન પ્રદાન કરવા માટે પ્રાપ્ત થાય છે. (૩)
मराठी (1)
भावार्थ
दिवस, रात्र, पक्ष, मास, ऋतू, दक्षिणायन, उत्तरायण वर्ष इत्यादीचा व सूर्य, चंद्र, नक्षत्र इत्यादी बनविणारा सर्वांचा हितकर्ता परमेश्वर सर्वांना वंदनीय आहे. ॥३॥ या खंडात परमात्मा, जीवात्मा, राजा व आचार्य यांचे वर्णन असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती जाणली पाहिजे.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal