Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 171
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
29
स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥
स्वर सहित पद पाठस꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥
स्वर रहित मन्त्र
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१७१॥
स्वर रहित पद पाठ
सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥
सामवेद - मन्त्र संख्या : 171
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में परमात्मा, सभाध्यक्ष राजा और आचार्य से मेधा की याचना की गयी है।
पदार्थ
प्रथम—परमात्मा के पक्ष में। मैं (अद्भुतम्) आश्चर्यमय गुण-कर्म-स्वभाववाले, (इन्द्रस्य) शरीर के अधिष्ठाता जीवात्मा के (प्रियम्) प्रिय, (काम्यम्) उपासकों के स्पृहणीय, (सनिम्) कृत पाप-पुण्य-रूप कर्मों के फलप्रदाता (सदसः पतिम्) हृदयरूप अथवा ब्रह्माण्डरूप यज्ञसदन के स्वामी परमात्मा से (मेधाम्) धारणावती बुद्धि को (अयासिषम्) माँगता हूँ ॥ द्वितीय—सभाध्यक्ष के पक्ष में। मैं (अद्भुतम्) अन्यों की अपेक्षा विशिष्ट गुण-कर्म-स्वभाववाले, इसीलिए (इन्द्रस्य) परमात्मा के (प्रियम्) प्रिय, (काम्यम्) सब प्रजाजनों द्वारा चाहने योग्य, (सनिम्) राष्ट्र में धन का संविभाग करनेवाले, प्रजाओं को सत्कर्मों का पुरस्कार देनेवाले और असत्कर्मों का यथायोग्य दण्ड देनेवाले (सदसः पतिम्) राष्ट्रसभा के अध्यक्ष राजा से (मेधाम्) विद्याप्रचार और धन की (अयासिषम्) याचना करता हूँ ॥ तृतीय—आचार्य के पक्ष में। मैं (अद्भुतम्) ज्ञान-विज्ञान के अद्भुत भण्डार, (इन्द्रस्य) विद्याप्रचारक राजा के (प्रियम्) प्रिय, (काम्यम्) सब विद्यार्थियों द्वारा चाहने योग्य, (सनिम्) विविध विद्याओं और व्रतों के दाता (सदसः पतिम्) विद्यार्थी-कुल के अध्यक्ष आचार्य से (मेधाम्) विद्याबोध की (अयासिषम्) याचना करता हूँ ॥७॥ इस मन्त्र में श्लेषालङ्कार है ॥७॥
भावार्थ
जो मनुष्य अद्भुत गुण-कर्म-स्वभाववाले, अद्भुत ज्ञानविज्ञान की राशि, न्यायकारी, प्रिय परमात्मा, सभाध्यक्ष राजा और आचार्य की शरण में जाते हैं, वे मेधावी, शास्त्रवेत्ता, पुण्यकर्ता और धनवान् होकर सुखी होते हैं ॥७॥
पदार्थ
(सदसः पतिम्) सब जिसमें देव सूर्य आदि रहते हैं ऐसे जगत् के स्वामी—“यदस्मिन् विश्वे देवा आसीदन् तस्मात् सदो नाम” [श॰ ३.५.३५] (अद्भुतम्) आश्चर्य गुण वाले—(प्रियम्) प्रिय-इष्ट (काम्यम्) कमनीय—स्तुत्य (सनिम्) दाता (इन्द्रस्य) “इन्द्रम्-विभक्ति व्यत्ययः” ऐश्वर्यवान् परमात्मा को—से (मेधाम्) मेधा को (अयासिषम्) प्राप्त करता माँगता हूँ।
भावार्थ
जगत् के स्वामी अद्भुत प्रिय-इष्टदेव—कमनीय दाता परमात्मा से आर्ष मेधा को माँगता हूँ जिससे मैं सदा उसकी स्तुति करता हुआ मेधावान् उपासक बन जाऊँ॥७॥
विशेष
ऋषिः—मेधातिथिः (मेधा से अतन गमन प्रवेश करने वाला)॥<br>
विषय
मेधा की याचना
पदार्थ
जिस प्रभु को हृदय में प्रतिष्ठित करने का उल्लेख गत मन्त्र में हुआ है, वे प्रभु (सदसः पतिम्)= इस विशरण, गति और अवसाद - [समाप्ति] - वाले जगत् के पति हैं, (अद्भुतम्)=अभूतपूर्व हैं। न कोई उनके समान व अधिक हुआ, न है और न ही होगा। वह (इन्द्रस्य प्रियम्) = इन्द्रियों के अधिष्ठाता जीव के साथ प्रेम करनेवाले हैं। जीव प्रभु से प्रेम करे या न करे, उसका भला चाहते ही हैं। (काम्यम्) = जीव को भी चाहिए कि वह प्रभु - प्राप्ति की कामना करे। प्रभु सचमुच चाहने योग्य हैं, प्रेम करने योग्य हैं। प्रभु तो
उस प्रभु से प्रेम करके यदि मैं उसे आराधित कर पाता हूँ तो मैं उससे (सनिं मेधाम्)=संभजनीय, उत्तम सेवनीय बुद्धि को ही (अयासिषम्) = माँगता हूँ। प्रभु से खानपान, सन्तान व रुपया-पैसा ही माँगते रहने में बुद्धिमत्ता नहीं है।
मनु के लिए सर्वश्रेयस्कर वस्तु मेधा ही है। इस मेधा की याचना करनेवाला, मेधा की ओर चलनेवाला इस मन्त्र का ऋषि 'मेधातिथि' है। इस बुद्धिमत्तापूर्ण चुनाव के कारण यह 'काण्व'=अत्यन्त मेधावी है।
भावार्थ
ब्रह्माण्ड के पति प्रभु से हम अन्य वस्तुओं की याचना न करके बुद्धि ही
विषय
"Missing"
भावार्थ
भा० = ( सदसस्पतिं ) = शरीर के भीतर यथास्थान विराजमान, इन्द्रियों के पालक ( अद्भुतं ) = अभूतपूर्व, ( इन्दस्य प्रियम् ) = अन्तरात्मा के अत्यन्त प्रिय, ( काम्यं ) = कामना करने योग्य, ( सनिं ) = सत् असत् का विभाग करने हारे, ( मेधाम् ) = धारणावती उत्कृष्ट आत्मबुद्धि को देने हारे विवेक को ( अहम् ) = मैं ( अयासिषम् ) = प्राप्त होऊं ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - मेधातिथिः ।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
संस्कृत (1)
विषयः
अथ परमात्मानं सभाध्यक्षं राजानम् आचार्यं च मेधां याचमान आह।
पदार्थः
प्रथमः—परमात्मपरः। अहम् (अद्भुतम्२) आश्चर्यमयगुणकर्मस्वभावम्, (इन्द्रस्य) शरीराधिष्ठातुर्जीवात्मनः (प्रियम्) प्रेमास्पदम्, (काम्यम्) उपासकानां स्पृहणीयम्, (सनिम्३) कृतानां पापपुण्यरूपाणां कर्मणां फलप्रदातारम्। षण सम्भक्तौ, षणु दाने वा धातोः खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च उ० ४।१४ इत्यनेन इः प्रत्ययः. (सदसः पतिम्) हृदयरूपस्य ब्रह्माण्डरूपस्य वा यज्ञसदनस्य स्वामिनं परमात्मानम्। षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (मेधाम्) धारणावतीं बुद्धिम् (अयासिषम्) याचे। निघण्टौ (३।१९), यामि इत्यस्य याच्ञाकर्मसु पाठात् या धातुर्याचनार्थोऽपि विज्ञेयः। लडर्थे लुङ् ॥ अथ द्वितीयः—सभाध्यक्षपरः। अहम् (अद्भुतम्) इतरापेक्षया विशिष्टगुणकर्मस्वभावम्, अत एव (इन्द्रस्य) परमात्मनः (प्रियम्) स्नेहास्पदम्, (काम्यम्) सर्वैः प्रजाजनैः स्पृहणीयम्, (सनिम्) राष्ट्रे धनस्य संविभक्तारं, प्रजाभ्यः सत्कर्मणां पुरस्कारदातारम्, असत्कर्मणां च यथायोग्यं दण्डदातारं च (सदसः पतिम्४) राष्ट्रसभाया अध्यक्षं राजानाम् (मेधाम्) बुद्धिम् विद्याप्रचारमित्यर्थः, धनं च। मेधा मतौ धीयते। निरु० ३।१९। मेधा इति धननामसु पठितम्। निघं० २।१०। (अयासिषम्) याचे ॥ अथ तृतीयः—आचार्यपरः। अहम् (अद्भुतम्) ज्ञानविज्ञानयोः अपूर्वं निधिम्, (इन्द्रस्य) विद्याप्रचारकस्य राज्ञः (प्रियम्) प्रेमार्हम्, (काम्यम्) सर्वैर्विद्यार्थिभिः स्पृहणीयम्, (सनिम्) विविधविद्यानां व्रतानां च दातारम् (सदसः पतिम्) विद्यार्थिकुलस्याध्यक्षम् आचार्यम् (मेधाम्) विद्याबोधम् (अयासिषम्) याचे ॥७॥५ अत्र श्लेषालङ्कारः ॥७॥
भावार्थः
ये मनुष्या अद्भुतगुणकर्मस्वभावम् अद्भुतज्ञानविज्ञानराशिं न्यायकारिणं प्रियं परमात्मानं, सभाध्यक्षं राजानम्, आचार्यं चोपगच्छन्ति ते मेधाविनः शास्त्रज्ञाः पुण्यकर्त्तारो धनवन्तश्च भूत्वा सुखिनो भवन्ति ॥७॥
टिप्पणीः
१. ऋ० १।१८।६, देवता सदसस्पतिः, य० ३२।१३ ऋषिः मेधाकामः, अन्ते स्वाहा इत्यधिकम्। २. इदमपि इतरद् अद्भुतम् अभूतमिव—इति निरु० १।६। अत् भुतम् इति पदकारः। अत् पूर्वाद् भवतेरद्भुतः—इति भ०। अदि भुवो डुतच् उ० ५।१। अनेन भू धातोः अदि उपपदे डुतच् प्रत्ययः—इति ऋ० १।१८।६ भाष्ये—द०। ३. (सनिम्) पापपुण्यानां विभागेन फलदातारम् इति ऋ० १।१८।६ भाष्ये, (सनिम्) सनन्ति संविभजन्ति सत्यासत्ये यया ताम् मेधाम् संगतां प्रज्ञाम् इति च य० ३२।१३ भाष्ये—द०। सनिं निधानम्। कस्य ? सामर्थ्याद् धनस्य—इति वि०। संभजनीयां दात्रीं फलानां, मेधां बुद्धिम्। सनिमिति मेधाविशेषणम्, सन्या मेधया इति बहुशः दर्शनात्—इति भ०। सनिं धनस्य दातारं (सदसस्पतिम्)—इति सा०। ४. (सदसः) सीदन्ति विद्वांसो धार्मिका न्यायाधीशाः यस्मिंस्तत् सदः सभा तस्य, अत्र अधिकरणे असुन् (पतिम्) स्वामिनम् इति ऋ० १।१८।६ भाष्ये—द०। ५. दयानन्दर्षिणा मन्त्रोऽयं ऋग्भाष्ये परमेश्वरपक्षे सभापतिपक्षे च, यजुर्भाष्ये च परमात्मपक्षे व्याख्यातः।
इंग्लिश (2)
Meaning
May I hanker after the realisation of God, the Sustainer of the universe. Unrivalled, Lovely, Worthy of adoration by soul, and the Bestower of firm intellect.
Meaning
May I realise, I pray, and attain to the direct presence of the Lord of the Universe, wondrous darling love of the soul, with gifts of the divine and discriminative vision of meditative intelligence. (Rg. 1-18-6)
गुजराती (1)
पदार्थ
પદાર્થ : (सदसः पतिम्) જેમાં સૂર્ય આદિ સર્વ દેવો રહે છે એવા જગતના સ્વામી, (अद्भुतम्) આશ્ચર્ય ગુણવાળા, (प्रियम्) પ્રિય = ઇષ્ટ, (काम्यम्) કમનીય-સ્તુતિ યોગ્ય, (सनिम्) દાતા (इन्द्रस्य) ઐશ્વર્યવાન પરમાત્માથી (मेधाम्) મેધાને (अयासिषम्) પ્રાપ્ત કરું છું - માગું છું. (૭)
भावार्थ
ભાવાર્થ : જગતના સ્વામી, અદ્ભુત, પ્રિય, ઇષ્ટદેવ, કમનીય, દાતા પરમાત્માથી આર્ષ મેધાને માગું છું; જેથી હું સદા તેની સ્તુતિ કરતો મેધાવાન ઉપાસક બની જાઊં. (૭)
उर्दू (1)
Mazmoon
سَتیہ دَھرم کو دَھارن کرنیوالی بُدّھی دیجئے!
Lafzi Maana
لفظی معنیٰ: (سدسہ پِتم) دُنیا روُپ گھر کے پتی، مالک، سوامی (ادبھُتم) عجیب و غریب حےران کُن طاقتوں والے (اِندرسیہ) اِندریوں کے سوامی جیو آتما کے (پریّم کا میّم) پیارے کامنا کرنے کے یوگیہ ۰پرمیشور کو (سِنم) دَھرم اَدھرم نیائے انیائے میں تمیز کر سکنے والی (میدھام) ستیہ دھرم آدی دھارنا والی بُدھی کو ہے بھگوان! میں یاچتا (مانگتا) ہوں۔
Tashree
مانگتا ہوں اِندر پیارے! اِندر کی کمنیہ بُدھی، راستے ہوں شُدھ جس سے اور جیون کی ہو شُدھی۔
मराठी (2)
भावार्थ
जी माणसे अद्भुत गुण-कर्म-स्वभावयुक्त, अद्भुत, ज्ञान-विज्ञानाची राशी, न्यायकारी, प्रिय, परमात्मा, सभाध्यक्ष, राजा व आचार्याला शरण जातात ते मेधावी, शास्त्रवेत्ता, पुण्यकर्ता व धनवान बनून सुखी होतात ॥७॥
विषय
पुढील मंत्रात परमेश्वर, सभाध्यक्ष, नृपती, आचार्य या सर्वांना प३ार्थना केली आहे तसेच मेधाविषयी याचना केली आहे.
शब्दार्थ
(प्रथम अर्थ) - (परमात्मपर) - (अद्भुतम्) आश्चर्यकारी गुण- कर्म- स्वभाव असणाऱ्या (इन्द्रस्य) शरीराचा जो अधिष्ठाता जीवाला त्याला (प्रियतम्) जो प्रिय आणि (काम्यम्) उपासकांचा स्पृहणीय असलेल्या (सनिम्) कृत पाप पुण्यरूप कर्मांचे फळ देणाऱ्या (सदसः पतिम्) हृदयरूप अथवा ब्रह्मांडरूप यज्ञसदनाचा स्वामी असलेल्या परमेश्वराकडे (मेधाम्) मी धारणावती बुद्धीची (अमासिषम्) याचना करतो।। (मी- एक उपासक) द्वितीय अर्थ - (सभाध्यक्षपर) - (अद्भुतम्) इतरांपेक्षा विशिष्ट असे गुण- कर्म- स्वभाव असलेल्या (इन्द्रम्) परमेश्वराला जो (प्रियम्) प्रिय आणि (काम्यम्) प्रजाजनांचा जो चाहता आणि (सनिम्) राष्ट्रात धनाचा योग्य संविभाग करणाऱ्या, सत्कृत्यांबद्दल प्रजाजनांना पुरस्कृत करणाऱ्या आणि दुष्कृत्यांचा दंड देणाऱ्या (सदसः प्रतिम्) राष्ट्रसभेचा अध्यक्ष असलेल्या राजाकडून (मेधाम्) विद्याप्रचार आणि धनाची (अयासिषम्) मी याचना करीत आहे ।। (मी- एक नागरिक) तृतीय अर्थ - (आचार्यपर) (अद्भुतम्) ज्ञान - विज्ञानाचा अद्भुत भंडार (इन्द्रस्य) विद्या प्रचारक राजाचा जो (प्रियम्) प्रिय आणि (काम्यम्) सर्व विद्यार्थी ज्यास चाहतात (सनिम्) विविध विद्या व व्रतांचे दाता त्या (सदसः पतिम्) विद्यार्थी- कुलाचे अध्यक्ष असलेल्या आचार्याकडून (मेधाम्) विद्याबोधाची (अयासिषम्) याचना करीत आहे ।। (मी - एक शिष्य) ।। ७।।
भावार्थ
जे लोक अद्भुत गुण- कर्म- स्वभाव असलेलया अद्भुत ज्ञान - विज्ञान- राशी, न्यायकारी अशा प्रिय परमेश्वर, सभाध्यक्ष राजाचे आणि आचार्यांचे शरण ग्रहण करतात, ते मेधावी, शास्त्रवेत्ता, पुण्यकर्ता आणि धनवान होऊन अवश्य सुखी होतात. ।। ७।।
विशेष
या मंत्रात श्लेष अलंकार आहे ।। ७।।
तमिल (1)
Word Meaning
அற்புதமான (இந்திரனின் பிரியமான), பெரும் விருப்பமுடன்
ஐசுவரியமளிப்பவனான (சபையின் தலைவனை) (அறிவிற்காக) துதிசெய்கிறேன்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal