Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1782
    ऋषिः - बृहदुक्थो वामदेव्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
    42

    वि꣣धुं꣡ द꣢द्रा꣣ण꣡ꣳ सम꣢꣯ने बहू꣣नां꣢ युवा꣢꣯न꣣ꣳ स꣡न्तं꣢ पलि꣣तो꣡ ज꣢गार । दे꣣व꣡स्य꣢ पश्य꣣ का꣡व्यं꣢ महि꣣त्वा꣢꣫द्या म꣣मा꣢र꣣ स꣡ ह्यः समा꣢꣯न ॥१७८२॥

    स्वर सहित पद पाठ

    वि꣣धु꣢म् । वि꣢ । धु꣢म् । द꣣द्राण꣢म् । स꣡म꣢꣯ने । सम् । अ꣣ने । बहूना꣢म् । यु꣡वा꣢꣯नम् । स꣡न्त꣢꣯म् । प꣣लितः꣢ । ज꣣गार । देव꣡स्य꣢ । प꣣श्य । का꣡व्य꣢꣯म् । म꣣हित्वा꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । म꣣मा꣡र꣢ । सः । ह्यः । सम् । आ꣣न ॥१७८२॥


    स्वर रहित मन्त्र

    विधुं दद्राणꣳ समने बहूनां युवानꣳ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥१७८२॥


    स्वर रहित पद पाठ

    विधुम् । वि । धुम् । दद्राणम् । समने । सम् । अने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार । देवस्य । पश्य । काव्यम् । महित्वा । अद्य । अ । द्य । ममार । सः । ह्यः । सम् । आन ॥१७८२॥

    सामवेद - मन्त्र संख्या : 1782
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३२५ क्रमाङ्क पर चन्द्र-सूर्य और मन-आत्मा के विषय में की जा चुकी है। यहाँ दूसरी व्याख्या दर्शाते हैं।

    पदार्थ

    (समने) सङ्ग्राम में (बहूनाम्) अनेक शत्रुओं को (विधुम्) बींधनेवाले, (दद्राणम्) उनकी दुर्गति करनेवाले (युवानं सन्तम्) युवा होते भी किसी वीर को (पलितः) बूढ़ा काल (जगार) निगल लेता है। (देवस्य) क्रीडा करनेवाले जगत्पति इन्द्र परमेश्वर के (महित्वा) महान् (काव्यम्) जगत्-रूप दृश्य काव्य को (पश्य) देखो, कि (सः) वह (अद्य) आज (ममार) मरा पड़ा है (यः) जो (ह्यः) कल (समान) भली-भाँति साँस ले रहा था, जीवित था ॥१॥

    भावार्थ

    बड़ी भारी शक्ति जिनके पास होती है, वे भी मृत्यु के मुख में जाने से नहीं बच पाते, यह देखकर धर्म-कर्मों में और परमात्मा के चिन्तन में मन लगाना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३२५)

    विशेष

    ऋषिः—बृहदुक्थः (महती वाक्-ओ३म् उपास्य जिसका है ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    अनासक्ति के लिए नश्वरता का चिन्तन

    पदार्थ

    संसार का संसरण भी खूब है! १. एक बच्चा (विधुम्) = चन्द्रमा के समान सुन्दर ही सुन्दर होता है, २. .ज़रा बड़ा होता है और (बहूनां समने दद्राणम्) = माता पिता व घरवालों की उत्कण्ठा के निमित्त विविध ‘बाल-लीलाओं' का करनेवाला होता है । ३. तनिक और बड़ा होता है और (युवानं सन्तम्युवा) = ‘भरपूर नौजवान' होकर कितने ही व्यक्तियों की उत्कण्ठा का कारण बनता है, ४. परन्तु कुछ ही देर बाद इसे (पलितः जगार) = वार्धक्य की सफ़ेदी निगलने लगती है— इसके बाल सफ़ेद हो जाते हैं । ५. अब अत्यन्त वृद्ध होकर यह बड़ी दयनीय अवस्था में पहुँच जाता है। इस समय तनिक (महित्वा) = श्रद्धा की भावना से हम देखें तो सचमुच (देवस्य काव्यं पश्य) = यह प्रभु का कितना सुन्दर वर्णनीय कार्य है कि (अद्य ममार) = आज वह समाप्त हो जाता है (स ह्यः समान) = जोकि कल बड़ा अच्छा-भला था।

    इस प्रकार जीवन का यह विचित्र-सा क्रम है— उत्पत्ति, बाल्यकाल, यौवन, वार्धक्य व समाप्ति । इस प्रकार यह संसार निरन्तर संसरण कर रहा है – इसमें कुछ भी स्थिर नहीं । इस नश्वरता का चिन्तन मनुष्य को संसार में आसक्त होने से बचाता है । यह इन्द्रिय-विषयों में आसक्त न होनेवाला सचमुच ‘इन्द्र' बनता है और उस प्रभु के स्तोत्रों का गायन करनेवाला होने से 'बृहदुक्थ' कहलाता है।

    भावार्थ

    मैं संसार के स्वरूप का चिन्तन करूँ और इसमें आसक्त न होकर प्रभु का उपासक बनूँ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [३२५] पृ० १६७।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ नृमेधः। ३ प्रियमेधः। ४ दीर्घतमा औचथ्यः। ५ वामदेवः। ६ प्रस्कण्वः काण्वः। ७ बृहदुक्थो वामदेव्यः। ८ विन्दुः पूतदक्षो वा। ९ जमदग्निर्भागिवः। १० सुकक्षः। ११–१३ वसिष्ठः। १४ सुदाः पैजवनः। १५,१७ मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। १६ नीपातिथिः काण्वः। १७ जमदग्निः। १८ परुच्छेपो देवोदासिः। २ एतत्साम॥ देवता:—१, १७ पत्रमानः सोमः । ३, ७ १०-१६ इन्द्रः। ४, ५-१८ अग्निः। ६ अग्निरश्विानवुषाः। १८ मरुतः ९ सूर्यः। ३ एतत्साम॥ छन्द:—१, ८, १०, १५ गायत्री। ३ अनुष्टुप् प्रथमस्य गायत्री उत्तरयोः। ४ उष्णिक्। ११ भुरिगनुष्टुप्। १३ विराडनुष्टुप्। १४ शक्वरी। १६ अनुष्टुप। १७ द्विपदा गायत्री। १८ अत्यष्टिः। २ एतत्साम । स्वर:—१, ८, १०, १५, १७ षड्जः। ३ गान्धारः प्रथमस्य, षड्ज उत्तरयोः ४ ऋषभः। ११, १३, १६, १८ गान्धारः। ५ पञ्चमः। ६, ८, १२ मध्यमः ७,१४ धैवतः। २ एतत्साम॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३२५ क्रमाङ्के चन्द्रसूर्यविषये मनआत्मविषये च व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।

    पदार्थः

    (समने) संग्रामे (बहूनाम्) अनेकेषां रिपूणाम् (विधुम्) वेद्धारम्। [व्यध ताडने दिवादिः, ‘पॄभिदिव्यधिगृधिधृषिहृषिभ्यः’ उ० १।२३ इत्यनेन उः प्रत्ययः, ‘ग्रहिज्या०’ अ० ६।१।१६ इति सम्प्रसारणम्।] (दद्राणम्) तेषां दुर्गतिं कुर्वाणम्। [द्रा कुत्सायां गतौ, ण्यन्तः, लिटः कानच्।] (युवानं सन्तम्) तरुणमपि सन्तं कञ्चिद् वीरम् (पलितः) वृद्धः कालः (जगार) निगिरति। (देवस्य) क्रीडाकर्तुः जगत्पतेरिन्द्रस्य (महित्वा) महत् (काव्यम्) जगद्रूपं दृश्यकाव्यम् (पश्य) निभालय, यत् (सः) असौ (अद्य) अस्मिन् दिने (ममार) मृतः शेते, यः (ह्यः) गते दिवसे (समान) सम्यक् प्राणान् धारयति स्म ॥१॥

    भावार्थः

    विपुलशक्तिमतामपि मृत्युमुखान्नोद्धार इत्यवलोक्य धर्मकर्मसु परमात्मचिन्तने च मनो निवेशनीयम् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Age overpowers even a young person, who is the doer of deeds and the killer of many foes in a battle. Look at the high wisdom of God, through whose greatness, he who died yesterday is living today.

    Translator Comment

    See verse 325. Soul is immortal. It leaves one body and assumes another. This verse amply establishes the doctrine of the transmigration of soul.

    इस भाष्य को एडिट करें

    Meaning

    Old age consumes even the youthful man of versatile action whom many fear to face in battle and flee. Look at the inscrutable power of the lord divine by whose inevitable law of mutability the man who was living yesterday is dead today, and the one that dies today would be living to tomorrow. (Rg. 10-55-5)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (बहुनाम्) અનેક ઈન્દ્રિયોનો (दद्राणम्) દમનશીલ (विधुम्) સ્વયં વિધમાનશીલ-ચંચળ (युवानं सन्तम्) યુવાન જ્યાં સુધી શરીરમાં રહે છે, ત્યાં સુધી સમાન રૂપમાં વિદ્યમાન રહીને અન્તઃકરણ પદાર્થને (समने) રાત્રિ શયનમાં (पलितः) જ્ઞાની ચેતન આત્મા (जगार) ગળી જાય છે. (देवस्य) પરમાત્મા દેવની (काव्यं पश्य) કલા-શિલ્પને જોઈને (महित्वा) તેની મહાન શક્તિથી (अद्य ममार) આજ શયનકાળમાં જે મૃત સમાન બની ગયો (स ह्यः समानः) તે કાલ જે સમાન રૂપમાં હતો અથવા (ह्यः ममार अद्य समानः) ગઈકાલે મર્યો, આજે ફરી એવા કાર્યો કરવામાં એવો જ બની ગયો અથવા જે અન્તઃકરણ યુક્ત આત્મા કાર્યકરણસમર્થગત ગઈ કાલમાં હતો તે આજે મરી ગયો-શરીર ત્યાગી ગયો, જે આજ મરી ગયો, તે આગળના સમયમાં પુનઃ શરીર ધારણ કરીને તેવો જ ઉત્પન્ન થઈ જાય છે. આ રીતે જન્મ મરણના શિલ્પ પરમાત્માનું વિવેચનીય છે. (૩)
     

    भावार्थ

    ભાવાર્થ : એ અન્તઃકરણ ઇન્દ્રિયોનું નિયંત્રણ કરનાર સ્વયં ચંચળ, શરીરમાં ઇન્દ્રિયોની અપેક્ષા યુવાન-વૃદ્ધત્વ રહિત છે. ઇન્દ્રિયો તો શરીરમાં રહીને પણ જીર્ણ-ક્ષીણ અથવા નષ્ટ થઈ જાય છે, પરન્તુ એ તો જ્યાં સુધી શરીર જીવિત છે, ત્યાં સુધી રહે છે, પરન્તુ રાતે શયન સમયે ચેતન આત્મા તેને પોતાની અંદર લઈ લે છે. અર્થાત્ ઈન્દ્રિયોનું સંચાલન કરનાર આત્મા અજર હોવા છતાં પણ મહાન ચેતન પરમાત્મા દેહ ત્યાગ પછી પોતાની અંદર લઈ લે છે, એ પરમાત્મા દેવનું શિલ્પ છે, કળા છે જે અન્તઃકરણ આજ રાત્રિમાં મૃત થયું અકિંચિતકર બની ગયું, કાલ એ પોતાના રૂપમાં ઠીક હતું અને આગળ પણ આવનારી કાલ ફરી એવી જ બની જશે અથવા એ પરમાત્માની કળા છે. જે આ આત્મ આજ મરી ગયો-દેહત્યાગ કરી ગયો, તે કાલ તો ઠીક સમાન હતો અને આવનારી કાલમાં ફરી દેહને પ્રાપ્ત કરીને ફરી એવો જ બની જાય છે. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    अत्यंत शक्ती ज्यांच्याजवळ असते, तेही मृत्यूच्या मुखातून वाचू शकत नाहीत, हे जाणून धर्म-कर्मात व परमात्म्याच्या चिंतनात मन लावले पाहिजे ॥१॥

    इस भाष्य को एडिट करें
    Top