Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1800
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
43
भू꣢रि꣣ हि꣢ ते꣣ स꣡व꣢ना꣣ मा꣡नु꣢षेषु꣣ भू꣡रि꣢ मनी꣣षी꣡ ह꣢वते꣣ त्वा꣢मित् । मा꣢꣫रे अ꣣स्म꣡न्म꣢घव꣣ञ्ज्यो꣡क्कः꣢ ॥१८००॥
स्वर सहित पद पाठभू꣡रि꣢꣯ । हि । ते꣢ । स꣡व꣢꣯ना । मा꣡नु꣢꣯षेषु । भू꣡रि꣢꣯ । म꣣नीषी꣢ । ह꣣वते । त्वा꣢म् । इत् । मा । आ꣣रे꣢ । अ꣢स्म꣢त् । म꣣घवन् । ज्यो꣢क् । क꣣रि꣡ति꣢ ॥१८००॥
स्वर रहित मन्त्र
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः ॥१८००॥
स्वर रहित पद पाठ
भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् । मा । आरे । अस्मत् । मघवन् । ज्योक् । करिति ॥१८००॥
सामवेद - मन्त्र संख्या : 1800
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे फिर उसी विषय का वर्णन है।
पदार्थ
हे इन्द्र जगदीश ! (मानुषेषु) मनुष्यों में (ते) आपके (सवना) आनन्द-प्रदान (भूरि हि) बहुत हैं। (मनीषी) मनस्वी जन (त्वाम् इत्) आपको ही (भूरि) बहुत-बहुत (हवते) पुकारता है। हे (मघवन्) धनों के अधीश्वर ! आप स्वयं को (अस्मत्) हमसे (ज्योक्) देर तक (आरे) दूर (मा कः) मत रखो ॥३॥
भावार्थ
उपास्य और उपासक की समीपता से ही उपासना सफल होती है ॥३॥ इस खण्ड में जीवात्मा, परमात्मा, आचार्य, धनदान तथा उपास्य-उपासक के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ बीसवें अध्याय में तृतीय खण्ड समाप्त।
पदार्थ
(मघवन्) हे ऐश्वर्यवन् परमात्मन्! (ते मानुषेषु भूरि हि सवना) तेरे लिये मननशील जनों में बहुत ही श्रद्धास्थान८ है (मनीषी त्वाम्-इत्-भूरि हवते) स्तुति करने वाला उपासक तुझे ही बहुत९ आमन्त्रित करता है (अस्मत्-आरे ज्योक्-मा कः) हमारे से दूर१० सम्प्रति—अब अपने को मत कर॥३॥
विशेष
<br>
विषय
भक्त की प्रभु-प्राप्ति के लिए आतुरता
पदार्थ
१. हे प्रभो ! (ते) = आपके (मानुषेषु) = मनुष्यों के निमित्त (सवना) = उत्पादन (हि) = निश्चय से (भूरि) = अनन्त हैं। आपने मनुष्यों के हित के लिए अनन्त वस्तुओं का निर्माण किया है। मनुष्य से उनका परिगणन क्या सम्भव हो सकता है ?
। २. इसलिए (मनीषी) = बुद्धिमान् पुरुष (त्वामित्) = आपको ही (भूरि) = बार-बार (हवते) = पुकारता है वह समझता है कि आप ही वस्तुतः उसका कल्याण करनेवाले हैं। सच्चे माता-पिता, भाई व बन्धु तो आप ही हैं। आपको पाया तो सभी कुछ पा लिया । आपको खोया तो वस्तुतः सर्वस्व ही खो दिया। ऐसा समझता हुआ यह कहता है कि
३. हे (मघवन्) - सब ऐश्वर्यों के स्वामिन् प्रभो ! अब तो आप (अस्मत् आरे) = हमसे दूर (मा ज्योक् कः) = देर तक निवास मत कीजिए। मैं आपके सन्दर्शन में होऊँ, आपकी कृपा-दृष्टि मुझपर पड़े । मैं आपको अपने से ओझल न करूँ और आपकी कृपादृष्टि का पात्र बनूँ ।
भावार्थ
हे प्रभो ! आपके उपकार अनन्त हैं। मैं सदा आपको पुकारूँ और अपने को आपके समीप पाऊँ। मुझे तो तभी शान्ति होगी-तभी मेरी प्यास बुझेगी।
विषय
missing
भावार्थ
हे (इन्द्र) ऐश्वर्यवन् ! (ते) तेरे लिये (मानुषेषु) मनुष्यों में (भूरि) बहुत से (सवना) उपासना प्रकार, या ऐश्वर्य हैं। (मनीषी) मननशील विद्वान् भी (त्वाम् इत्) तेरी ही (भूरि) बहुत (हवते) स्तुति करता है। हे (मघवन्) ज्ञानाश्रय ! हे सर्वशक्तिमन् ! आप (अस्मत्) हमसे (आरे) दूर (ज्योक्) कभी भी (मा कः) मत होवें।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ नृमेधः। ३ प्रियमेधः। ४ दीर्घतमा औचथ्यः। ५ वामदेवः। ६ प्रस्कण्वः काण्वः। ७ बृहदुक्थो वामदेव्यः। ८ विन्दुः पूतदक्षो वा। ९ जमदग्निर्भागिवः। १० सुकक्षः। ११–१३ वसिष्ठः। १४ सुदाः पैजवनः। १५,१७ मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। १६ नीपातिथिः काण्वः। १७ जमदग्निः। १८ परुच्छेपो देवोदासिः। २ एतत्साम॥ देवता:—१, १७ पत्रमानः सोमः । ३, ७ १०-१६ इन्द्रः। ४, ५-१८ अग्निः। ६ अग्निरश्विानवुषाः। १८ मरुतः ९ सूर्यः। ३ एतत्साम॥ छन्द:—१, ८, १०, १५ गायत्री। ३ अनुष्टुप् प्रथमस्य गायत्री उत्तरयोः। ४ उष्णिक्। ११ भुरिगनुष्टुप्। १३ विराडनुष्टुप्। १४ शक्वरी। १६ अनुष्टुप। १७ द्विपदा गायत्री। १८ अत्यष्टिः। २ एतत्साम । स्वर:—१, ८, १०, १५, १७ षड्जः। ३ गान्धारः प्रथमस्य, षड्ज उत्तरयोः ४ ऋषभः। ११, १३, १६, १८ गान्धारः। ५ पञ्चमः। ६, ८, १२ मध्यमः ७,१४ धैवतः। २ एतत्साम॥
संस्कृत (1)
विषयः
अथ पुनरपि स एव विषय उच्यते।
पदार्थः
हे इन्द्र जगदीश ! (मानुषेषु) मनुष्येषु (ते) तव (सवना) सवनानि आनन्दप्रदानानि (भूरि हि) भूरीणि खलु वर्तन्ते। (मनीषी) मनस्वी जनः (त्वाम् इत्) त्वामेव (भूरि) बहु (हवते) आह्वयति। हे (मघवन्) धनाधिप ! त्वम् स्वात्मानम् (अस्मत्) अस्माकं सकाशात् (ज्योक्) चिरम् (आरे) दूरे (मा कः) मा कार्षीः। [करोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्] ॥३॥२
भावार्थः
उपास्योपासकयोः सामीप्येनैवोपासना फलवती जायते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन आचार्यस्य धनदानस्योपास्योपासकयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्विज्ञेया ॥
इंग्लिश (2)
Meaning
Among mankind many are the ways of Thy worship, O God, and many a time a pious sage invokes Thee. O Almighty God, be never distant from us!
Meaning
O lord of honour and excellence, many are your acts of generosity and magnificence in the world of humanity. Many are the acts of adoration the dedicated wise offer to you. O lord, never let these be alienated from us. (Rg. 7-22-6)
गुजराती (1)
पदार्थ
પદાર્થ : (मघवन्) હે ઐશ્વર્યવાન પરમાત્મન્ ! (ते मानुषेषु भूरि हि सवना) તારા માટે મનનશીલ જનોમાં અત્યંત શ્રદ્ધાસ્થાન છે (मनीषी त्वाम् इत् भूरि हवते) સ્તુતિ કરનાર ઉપાસક તને જ બહુજ આમંત્રિત કરે છે. (अस्मत् आरे ज्योक् मा कः) અમારાથી દૂર જરા પણ કોઈ પ્રકારે રહીશ નહિ-હવે અમને જરા પણ દૂર ન કર. (૩)
मराठी (1)
भावार्थ
उपास्य व उपासक यांच्या समीपतेमुळेच उपासना सफल होते ॥३॥ या खंडात जीवात्मा, परमात्मा, आचार्य, धनदान व उपास्य-उपासकाच्या विषयाचे वर्णन असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती आहे
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal