Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 392
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
    32

    य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न् । अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥३९२॥

    स्वर सहित पद पाठ

    य꣡स्य꣢꣯ । त्यत् । शं꣡ब꣢꣯रम् । शम् । ब꣣रम् । म꣡दे꣢ । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । रन्ध꣡य꣢न् । अ꣣य꣢म् । सः । सो꣡मः꣢ । इ꣣न्द्र । ते । सुतः꣢ । पि꣡ब꣢꣯ ॥३९२॥


    स्वर रहित मन्त्र

    यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥३९२॥


    स्वर रहित पद पाठ

    यस्य । त्यत् । शंबरम् । शम् । बरम् । मदे । दिवोदासाय । दिवः । दासाय । रन्धयन् । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३९२॥

    सामवेद - मन्त्र संख्या : 392
    (कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
    (राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में परमात्मा के वीरतापूर्ण कर्म की प्रशंसा करते हुए उसका आह्वान किया गया है।

    पदार्थ

    हे (इन्द्र) विघ्नविदारक परमात्मन् ! (यस्य) जिस पुरुषार्थमिश्रित भक्तिरूप सोमरस के (मदे) हर्ष में (दिवोदासाय) मन आदि को प्रकाश देनेवाले जीवात्मा की सहायता के लिए, आप (शम्बरम्) योगमार्ग में आये आनन्द और शान्ति के आच्छादक विघ्नसमूह को (रन्धयन्) विनष्ट करते हुए (त्यत्) प्रसिद्ध वीर कर्म को करते हो, (अयं सः) यह वह (सोमः) पुरुषार्थमिश्रित भक्तिरस (ते) आपके लिए (सुतः) अभिषुत है, उसका (पिब) पान करो ॥२॥

    भावार्थ

    पुरुषार्थपूर्ण भक्ति से आराधना किया गया परमेश्वर योगसाधक के मार्ग में आये हुए सब विघ्नों का निराकरण करके योगसिद्धि प्रदान करता है ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (यस्य मदे) जिस सोम—उपासनारस के तृप्तियोग—प्रसन्नताप्रसङ्ग निमित्त “मद तृप्तियोगे” [चुरादि॰] (दिवः-दासाय) अमृतधाम मोक्ष के दर्शक उपासक के लिए “त्रिपादस्यामृतं दिवि” [ऋ॰ १०.९०.३] (त्यत्-शम्बरम्) उस ‘शम्-आवरक’ अर्थात् कल्याण के प्रतिबन्धक—पापबन्धन को (रन्धयन्) नष्ट करने के हेतु “लक्षणहेत्वोः क्रियायाः” [अष्टा॰ ३.२.१२६] (सः-अयं सोमः-ते सुतः पिब) वह यह जो उपासनारस निष्पन्न किया है इसे तू पान कर—स्वीकार कर—करता है।

    भावार्थ

    उपासनारस से तृप्त—प्रसन्न होकर परमात्मा मोक्षामृताकांक्षी—मोक्षधाम के दर्शक उपासक के लिए मोक्षानन्द के प्रतिरोधक पापबन्धन को नष्ट करने के लिए उपासक द्वारा निष्पन्न किए उपासनारस को स्वीकार किया करता है॥२॥

    विशेष

    ऋषिः—भरद्वाजः (परमात्मा के अमृतान्न को अपने अन्दर भरण करने वाला उपासक)॥<br>

    इस भाष्य को एडिट करें

    विषय

    आओ, मिलकर उसका स्तवन करें

    पदार्थ

    (विश्वमनाः) = व्यापक मनवाला (वैयश्वः) = उत्तम इन्द्रियरूपी घोड़ोंवाला इस मन्त्र का ऋषि कहता है कि (सखायः) = मित्रो ! हम (इन्द्राय) = सर्वशक्ति सम्पन्न और (वज्रिणे) = सदा स्वाभाविक क्रियावाले प्रभु के लिए (ब्रह्म) = स्तोत्र को (आशिषामहे) = चाहते हैं । अर्थात् हम सब मिलकर उस प्रभु का स्तवन करें। प्रभु के स्तवन से हमारे अन्दर भी शक्ति का संचार होगा और हम भी स्वाभाविक रूप से क्रिया करने की प्रवृत्तिवाले होंगे।

    एवं विश्वमना सबको प्रेरणा देकर कहता है कि मैं तो (उ) = निश्चय से उस प्रभु का (सुस्तुषे) = पूजा की भावना से स्तवन करता ही हूँ जोकि (व:) = तुम्हें (नृतमाय) = सबसे अधिक आगे ले-चलनेवाले हैं और इस उन्नति के मार्ग में आनेवाले शतशः विघ्नों का धृष्णवे=धर्षण करनेवाले हैं। मैं तो उसकी स्तुति करता ही हूँ।

    भावार्थ

    प्रभु के स्तवन के लिए में अपने सब साथियों को प्रेरित करूँ और प्रभु-स्तवन में लग जाऊँ।

    इस भाष्य को एडिट करें

    विषय

    "Missing"

    भावार्थ

    भा० = ( यस्य मदे ) = जिसके तृप्तिकारक प्रसाद और आनन्द स्वरूप ( दिवोदासाय ) = प्रकाश के आश्रयस्थान सूर्य, ऋदित्य ब्रह्मचारी के लिये ( त्यत् शम्बरं ) = उस शान्तिवर्षक मेघ या धर्ममेघस्थ आत्मा के स्वरूप को ( रन्धयन् ) = साधता हुआ, हे ( इन्द्र ) = परमेश्वर ! ( सः सोमः ) = वह सोम, साधकं योगी ओषधिरस के समान ( ते ) = तेरी प्राप्ति के लिये ( अयं ) = वह ( सुतः ) = तैयार हुआ है ।  तू उसे ( पिब  ) = पान कर, अपने शरण में ले, स्वीकार कर । 

    ऋषि | देवता | छन्द | स्वर

    ऋषिः - भरद्वाज:।

    देवता - इन्द्रः।

    छन्दः - उष्णिक्।

    स्वरः - ऋषभः। 

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमात्मनो वीरकर्म प्रशंसन् तमाह्वयति।

    पदार्थः

    हे (इन्द्र) विघ्नविदारक परमात्मन् ! (यस्य) पुरुषार्थमिश्रितस्य भक्तिरूपस्य सोमरसस्य (मदे) हर्षे (दिवोदासाय२) मनआदिभ्यः दिवः प्रकाशस्य दात्रे जीवात्मने, तत्साहाय्यार्थमिति भावः। दासृ दाने, भ्वादिः। ‘दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। अ० ६।३।२१’ वा० इति षष्ठ्या अलुक्। ‘आद्युदात्तप्रकरणे दिवोदासादीनामुपसंख्यानम्। अ० ६।२।९१’ वा० इत्याद्युदात्तः। त्वम् (शम्बरम्३) शम् आनन्दम् शान्तिं च वारयति आच्छादयतीति शम्बरः। वबयोरभेदात् शम्वर एव शम्बरः तम्, योगमार्गे समागतं विघ्नसमूहम् (रन्धयन्) विनाशयन्। रध हिंसासंराध्योः, दिवादिः। णिजन्ताच्छतरि, ‘रधिजभोरचि। अ० ७।१।६१’ इति नुम्। (त्यत्४) तत् प्रसिद्धं वीरकर्म करोषि, (अयं सः) एष सः (सोमः) पुरुषार्थमिश्रितः भक्तिरसः (ते) तुभ्यम् (सुतः) अभिषुतोऽस्ति, तम् (पिब) आस्वादय ॥२॥ ५

    भावार्थः

    पुरुषार्थपूर्णया भक्त्याऽऽराधितः परमेश्वरो योगसाधकस्य मार्गे समागतान् सर्वान् प्रत्यूहान् निराकृत्य योगसिद्धिं प्रयच्छति ॥२॥

    टिप्पणीः

    १. ऋ० ६।४३।१ ‘रन्धयन्’ इत्यत्र ‘रन्धयः’ इति पाठः। २. विज्ञानप्रदाय (धार्मिकाय जनाय) इति ऋ० ६।४३।१ भाष्ये द०। दिवोदासनाम्नः राज्ञः अर्थाय—इति वि०। दिवोदासाय ऋषये—इति भ०। दिवोदासाय राज्ञे—इति सा०। एवमैतिहासिकपक्षस्य कल्पनोपजीवित्वं स्पष्टम्। ३. यद्यपि ‘शम्ब सम्बन्धने’ धातोर्बाहुलकाद् अरन् प्रत्यये कृतेऽपि शब्दोऽयं सिध्यति, तथापि पदपाठे ‘शम् वरम्’ इति विच्छेदात् शम् पूर्वाद् वृञ् धातोरस्माभिर्निष्पादितः। ४. नपुंसकलिङ्गं व्यत्ययेन पुंल्लिङ्गस्य स्थाने द्रष्टव्यम्। तं शम्बरं नामासुरम्—इति वि०। त्यत् तत् प्रसिद्धं पूर्भेदनादिकर्म अकार्षीः शम्बरम् असुरं दिवोदासाय ऋषये रन्धयन्—अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य। शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥ ऋ० ४।२६।३ इति हि निगमः—इति भ०। त्यदिति क्रियाविशेषणम्, तत् प्रसिद्धं यथा भवति तथा—इति सा०। ५. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं “हे राजादयो जनाः, यूयं धार्मिकाणां पीडकान् जनान् यथावद् दण्डयत, वैद्यकशास्त्रोक्तरीत्या महौषधिरसं निष्पाद्य संसेव्यारोगा भूत्वा सर्वाः प्रजा अरोगाः कुरुत” इति विषये व्याख्यातवान्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, Thou hast removed the mountain of obstacles in the way of the joy of a worshipper of divinity. That Yogi is prepared for Thy acquisition. Pray take him under Thy protection.

    Translator Comment

    That Yogi refers to the worshipper of divinity.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of power and glory, this is that soma distilled and seasoned for you in the exhilaration and ecstasy of which you, like the sun on high, break down the forces of darkness and evil to promote the spirit of light and generosity. Pray drink of it to your hearts content and protect and promote the spirit of it. (Rg. 6-43-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ


    પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (यस्य मदे) જે સોમ-ઉપાસનારસનો તૃપ્તિયોગ-પ્રસન્નતા પ્રસંગ નિમિત્ત (दिवः दासाय) અમૃતધામ મોક્ષના દર્શક ઉપાસકને માટે (त्यत् शम्बरम्) તે શમ્ =આવરક અર્થાત્ કલ્યાણનાં પ્રતિબંધક-પાપબંધનને (रन्थयन्) નષ્ટ કરવા માટે (सः अयं सोमः ते सुतः पिब) તે એ જે ઉપાસનારસ નિષ્પન્ન કરેલ છે તેનું પાન કર-સ્વીકાર કર-કરે છે. (૨) 

    भावार्थ

    ભાવાર્થ : ઉપાસનારસથી તૃપ્ત-પ્રસન્ન થઈને પરમાત્મા મોક્ષ અમૃત આકાંક્ષી-મોક્ષધામના દર્શક ઉપાસકને માટે મોક્ષાનંદનાં પ્રતિરોધક પાપબંધનનો નાશ કરવા માટે ઉપાસક દ્વારા નિષ્પન્ન કરેલ ઉપાસનારસનો સ્વીકાર કર્યા કરે છે. (૨)

    इस भाष्य को एडिट करें

    उर्दू (1)

    Mazmoon

    مکتی کے ابھیلاشی کی دیواروں کو توڑ دیتا ہے!

    Lafzi Maana

    عبادت کے پریم رس سے سرشار پرمیشور نجات کے خواہش مند عارف کی رکاوٹوں کو دُور کر دیتا ہے، لہٰذا عابد کے بھگتی رس کو بھگوان منظور فرما کر پی لیتے ہیں!

    Tashree

    ہے عارفوں کے دل میں بھگوان مقام تیرا، مسرور بھگتی سے جو پیتے ہیں جام تیرا۔

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    पुरुषार्थपूर्वक भक्तीने आराधना केलेला ईश्वर योगासाधकाच्या मार्गात आलेल्या सर्व विघ्नांचे निराकरण करून योगसिद्धी प्रदान करतो ॥२॥

    इस भाष्य को एडिट करें

    विषय

    परमेश्वराच्या वीरत्वाची प्रशंसा करीत त्याचे आवाहन करणे.

    शब्दार्थ

    हे (इन्द्र) विघ्न विदारक परमश्वर, (यस्य) ज्या पुरुषार्थ मिश्रित भक्तीरूप सोमरसाच्या (मदे) आनंदात (दिवोदासाय) मनःप्रकाशक जीवात्म्याच्या साह्यासाठी, (शम्बरम्) योगमार्गात येणाऱ्या आनंद व शांती यांना संपविणाऱ्या विघ्नांना (रन्धयन्) विनष्ट करीत (त्यत्) तुम्ही ते प्रख्यात वीरकर्म करता (भक्तांची उपासना स्वीकारून त्यांच्या व योगीजनांच्या साह्यासाटी त्यांच्या मार्गातील विघ्न- बाधा दूर करतो.) (अयं सः) तोच हा (सोमः) पुरुषार्थामिश्रित भक्तीरस आम्ही (ते) तुमच्यासाठी (सुतः) गाळला आहे. तो रस तुम्ही (पिब) प्या. (आमच्या हृदयातील भक्तिभाव स्वीकारा.)

    भावार्थ

    केवल भक्तीने नव्हे, तर पुरुषार्थाद्वारे समर्पित आराधनेमुळे परमेश्वर योगसाधकाच्या मार्गातील सर्व विघ्न- बाधा दूर सारतो व साधकास / उपासकास योगसिद्धी / कार्यसिद्धि प्रयत्न करतो.।। २।।

    इस भाष्य को एडिट करें

    तमिल (1)

    Word Meaning

    (இந்திரனே)!எதன் இன்பத்தில் நீ (சம்பரனான) சலத்தை, [1](திவோதாசனுக்காக) கொல்லுபவனாகிறாயோ,அந்த இன்ப காரணான,(சோமன்) உன் ரசமாகும். அதைப் பருகவும்.

    FootNotes

    [1]திவோதாசனுக்காக - ஒளிக் கூட்டங்களுக்கு

    इस भाष्य को एडिट करें
    Top