Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 42
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
32
त्व꣢꣯मित्स꣣प्र꣡था꣢ अ꣣स्य꣡ग्ने꣢ त्रातरृ꣣तः꣢ क꣣विः꣢ । त्वां꣡ विप्रा꣢꣯सः समिधान दीदिव꣣ आ꣡ वि꣢वासन्ति वे꣣ध꣡सः꣢ ॥४२॥
स्वर सहित पद पाठत्व꣢म् । इत् । स꣣प्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । अ꣡ग्ने꣢꣯ । त्रा꣣तः । ऋतः꣢ । क꣣विः꣢ । त्वाम् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । समिधान । सम् । इधान । दीदिवः । आ꣢ । वि꣣वासन्ति । वेध꣡सः꣢ ॥४२॥
स्वर रहित मन्त्र
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥४२॥
स्वर रहित पद पाठ
त्वम् । इत् । सप्रथाः । स । प्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः । त्वाम् । विप्रासः । वि । प्रासः । समिधान । सम् । इधान । दीदिवः । आ । विवासन्ति । वेधसः ॥४२॥
सामवेद - मन्त्र संख्या : 42
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
भाष्य भाग
हिन्दी (5)
विषय
अब परमात्मा किन गुणों से युक्त है और कौन उसकी पूजा करते हैं, यह बताते हैं।
पदार्थ
हे (व्रातः) रक्षक (अग्ने) अग्रणी परमेश्वर ! (त्वम् इत्) आप निश्चय ही (सप्रथाः) परमयशस्वी एवं सर्वत्र विस्तीर्ण, (ऋतः) सत्यस्वरूप, और (कविः) वेदकाव्य के रचयिता एवं (मेधावियों) में अतिशय मेधावी (असि) हो। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः) प्रकाशक परमेश्वर ! (वेधसः) कर्मयोगी (विप्रासः) ज्ञानीजन (त्वाम्) आपकी (आ विवासन्ति) सर्वत्र पूजा करते हैं ॥८॥
भावार्थ
परमेश्वर सज्जनों का रक्षक, सत्य गुण-कर्म-स्वभाववाला, अतिशय मेधावी, वेदकाव्य का कवि, परम कीर्तिमान्, सर्वत्र व्यापक, ज्योतिष्मान् और प्रकाशकों का भी प्रकाशक है। उसके इन गुणों से युक्त होने के कारण कर्म-कुशल विद्वान् जन सदा ही उसकी पूजा करते हैं ॥८॥
पदार्थ
(त्रातः समिधान दीदिवः-अग्ने) हे त्राणकर्ता, अपने गुण प्रदान कर चमकाने वाले “समिन्धयमानः-अन्तर्गतणिजर्थः” स्वयं देदीप्यमान परमात्मन्! (त्वम्-इत्) तू ही (सप्रथाः-ऋतः कविः-असि) सर्वतः पृथु-सर्वत्र-व्याप्त एवं प्रसिद्ध “सप्रथाः सर्वतः पृथु॰...” [निरु॰ ६.७] सत्यव्रती “ऋतवान्-अकारो मत्वर्थीयः” सर्वज्ञ है (त्वां वेधसः-विप्रासः-आविवासन्ति) तुझे वेधन करने वाले—लक्ष्य बनाने वाले “प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते” [मुण्ड॰ २.२.४] मेधावी विद्वान् भली प्रकार अपने अन्दर स्तुति द्वारा सेवन करते हैं।
भावार्थ
परमात्मन्! तू ही त्राणकर्ता सर्वत्र प्रसिद्ध प्रकाशक, प्रकाशमान सर्वज्ञ देव है तथा सत्यवान् सृष्टि की उत्पत्ति स्थिति धृति में स्थिरधर्मी जीवों के कर्मफलों के देने में सत्यव्रती है, अतएव तुझ से प्रार्थना की परम्परा है “असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय” [श॰ १४.२.१.३०] असत्—पाप से सत् पुण्य की ओर लेजा, अन्धकार से ज्योति की ओर लेजा, मृत्यु से अमृत की ओर लेजा। मेधावी लक्ष्यवेधी तेरा वेधन करते हैं ओ३म् नाम को धनुष अपने आत्मा को शर और तुझ ब्रह्म को लक्ष्य बनाकर वेधन करते हैं तेरा आनन्दरस चुवाने के लिये। सो मैं उपासक भी उनमें से एक हूँ॥८॥
विशेष
ऋषिः—विरूपः (परमात्मा को विविध निरूपित करने वाला उपासक)॥<br>
विषय
प्रभु के उपासक कौन?
पदार्थ
हे (अग्ने)=अग्ने! (त्वम्)=आप (इत्)=ही (स-प्रथा:)= विस्तारवाले (असि)=हैं, (त्रात:)= त्राण करनेवाले, (ऋत:)=सत्यस्वरूप, (कवि:)= क्रान्तदर्शी हैं। इन शब्दों में प्रभु की स्तुति करते हुए हम सामान्यतः अन्नमयकोश के दृष्टिकोण से विस्तारवाले, प्राणमयकोश के दृष्टिकोण से रक्षा करनेवाले, मनोमयकोश के दृष्टिकोण से सत्यव्रती तथा विज्ञानमयकोश के दृष्टिकोण से क्रान्तदर्शी बनने का प्रयत्न करें ।
हमारा शरीर विस्तृत हो; हम पतले दुबले, संकुचित से शरीरवाले न हों। आत्मरक्षा के लिए हम सदा परतन्त्र न बनें रहें। हमारी इन्द्रियाँ सुरक्षित हों, हम उनपर असुरों का आक्रमण न होने दें। तदर्थ हम कानों से भद्र ही सुनें और आँखो से भद्र ही देखें। हम सत्य के द्वारा मन को सदा पवित्र रक्खें तथा बुद्धि को तीव्र बनाकर कवि बनने का यत्न करें।
हे प्रभो! आप (समिधान) = ज्ञान से सम्यक् दीप्त हैं, (दीदिवः) = ज्ञानज्योति से जगमगा रहे हैं। (त्वाम्) = आपको (विप्रास:) = ज्ञान के द्वारा अपना विशेषरूप से पूरण करनेवाले (वेधसः) = मेधावी ही आ (विवासन्ति) = पूजते हैं। आपकी भक्ति तो ज्ञानी ही कर पाते हैं। ज्ञान ही हमें पवित्र करके आपकी गोद में पहुँचाता है। प्रभुकृपा से हम भी अपने को इस ज्ञानाग्नि में परिपक्व कर इस मन्त्र के ऋषि ‘भर्ग' बनें।
भावार्थ
ज्ञानी बनकर स्वकर्म करना ही सच्ची प्रभु-भक्ति है।
पदार्थ
शब्दार्थ = ( समिधानं ) = ध्यान किये हुए ( दीदिवः ) = तेजोमय ( त्रातः ) = रक्षक ( अग्ने ) = परमात्मन् ! ( त्वं सप्रथः ) = आप सर्वतोव्याप्त ( ऋतः ) = सत्य और ( कविः ) = ज्ञानी ( असि ) = हैं । ( त्वाम् इत् ) = आपको ही ( वेधसः ) = मेधावी ( विप्रासः ) = ज्ञानी लोग ( आविवा सन्ति ) = सर्व प्रकार से भजते हैं ।
भावार्थ
भावार्थ = हे परम प्यारे परमात्मन्! आप सबके रक्षक, तेजोमय, सत्य,सर्वव्यापक और ज्ञानी हैं। आपको ही ज्ञानी महात्मा लोग, भजन करते हुए अपने जन्म को सफल करके, अपने सत्संगी पुरुषों को भी आपकी भक्ति और ज्ञान का उपदेश करते हुए उनका भी कल्याण करते हैं ।
विषय
परमेश्वर की स्तुति
भावार्थ
भा० = हे अग्ने ! हे ( त्रातः ) = रक्षा करने हारे ! ( त्वम् इत् ) = तू ही ( सप्रथा:१ ) = सब प्रकार से विख्यात है । तू ही ( ऋतः ) = सत्य, ज्ञानस्वरूप, ( कविः ) = मेधावी, क्रान्तदर्शी है । हे ( दीदिव:२ ) = देदीप्यमान, तेजःस्वरूप । हे ( समिधान ) = प्रकाशमान ! तुझको ही ( वेधसः ) = स्तुति करने हारे ( विप्रासः ) = विद्वान् लोग ( विवासन्ति ) = भजन, कीर्त्तन करते और प्रकट करते हैं ।
टिप्पणी
१. सप्रधाः सर्वतः पृथुः । नै० ६ । २ । ७ ।
२. दीदिवः दानवत् इति । मा० वि० ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - विरूप: ।
छन्दः - बृहती।
संस्कृत (1)
विषयः
अथ परमात्मा किंगुणविशिष्टोऽस्ति, के च तं पूजयन्तीत्याह।
पदार्थः
हे (व्रातः) रक्षक (अग्ने) अग्रणीः परमेश्वर ! (त्वम् इत्) त्वं खलु (सप्रथाः) प्रथसा यशसा सहितः सप्रथाः परमयशस्वी, यद्वा सर्वत्र विस्तीर्णः। प्रथः यशः, प्रथ प्रख्याने। अयं विस्तारेऽपि दृश्यते। औणादिकः असुन्। सप्रथाः सर्वतः पृथुः इति निरुक्तम्। ६।७। (ऋतः) सत्यस्वरूपः, (कविः) वेदकाव्यस्य कर्ता, मेधाविनां मेधावी च। कविरिति मेधाविनाम। निघं० ३।१५। (असि) वर्तसे। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः२) प्रकाशक परमेश्वर ! दिवु धातोर्लिटः क्वसुः, ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः। मतुवसो रु सम्बुद्धौ छन्दसि।’ अ० ८।३।१ इति सस्य रुत्वम्। (वेधसः३) विधातारः कर्मयोगिनः (विप्रासः) मेधाविनो जनाः (त्वाम् आ विवासन्ति) समन्ततः परिचरन्ति। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥८॥
भावार्थः
परमेश्वरः सज्जनानां रक्षकः, सत्यगुणकर्मस्वभावः, निरतिशयमेधावी, वेदकाव्यस्य कविः, परमकीर्तिः, सर्वत्र व्यापको, ज्योतिष्मान्, प्रकाशकानामपि प्रकाशकश्चास्ति। तस्यैतद्गुणविशिष्टत्वात् कर्म- कुशला विद्वांसो जनाः सदैव तं सपर्यन्ति ॥८॥
टिप्पणीः
१. ऋ० ८।६०।५, ऋतस्कविः इति पाठः। ऋषिः भर्गः प्रागाथः। २. दीदिवः दानवन्—इति वि०। हे दीदिवः दीदिवन् दीप्त इति भ०। ३. वेधसः मेधाविनः ऋत्विजः—इति वि०। विधातारः कर्मणाम्—इति भ०।
इंग्लिश (4)
Meaning
O God, the Protector, Famed art Thou alone. Thou alone art Righteous, Omniscient. O Enkindled, Radiant God, the learned singers worship Thee.
Meaning
Agni, you are infinitely expansive, boundless, all saviour, eternally right poet of cosmic rectitude, omniscient creator. Self-refulgent ever, light of the universe, the wise sages and masters of law and right action glorify you as the Lord Supreme. (Rg. 8-60-5)
Translation
O God the Protector. Thou alone art Omnipresent, Righteous and Omniscient Master Poet. O Refulgent Lord , Thou art enkindled within by the wise who chant hymns in Thy praise and worship Thee day and night
Comments
सप्रथाः-प्रथ विस्तारे सवत्र विस्तृतः सवव्यापक इत्यथः वेघसः-मेधाविनः वेधा इति मेघाविनामसु (निघ० ३.१५)
Translation
O adorable fire-divine, you are truthful, the seer and widely-spread; O kindled refulgent Lord, the devotees invoke you that you come to them and bless each and everyone of them. (Cf. Rv VIII.60.5)
गुजराती (1)
पदार्थ
પદાર્થ : (त्रातः समिधान दीदिवः अग्ने) હે ત્રાણ-રક્ષણકર્તા, પોતાના ગુણોનું પ્રદાન કરીને ચમકનાર, સ્વયં દેદીપ્યમાન પરમાત્મન્ ! (त्वम् इत्) તું જ (सप्रथाः ऋतः कविः असि) પૃથુ = સર્વત્ર વ્યાપ્ત અને પ્રસિદ્ધ, સત્યવ્રતી અને સર્વજ્ઞ છે. (त्वं वेधसः विप्रासः आविवासन्ति) તારુ વેધન કરનાર-લક્ષ્ય બનાવનાર (प्रणवो धनु - મુંડર) મેધાવી વિદ્વાન પોતાની અંદર સારી રીતે સ્તુતિ દ્વારા સેવન કરે છે. (૮)
भावार्थ
ભાવાર્થ : પરમાત્મા તું જ ત્રાણકર્તા, સર્વત્ર પ્રસિદ્ધ પ્રકાશક, પ્રકાશમાન અને સર્વજ્ઞ દેવ છે તથા સત્યવાન = સૃષ્ટિની ઉત્પત્તિ, સ્થિતિ અને ધારણમાં સ્થિર ધર્મી જીવોને કર્મફળને આપવામાં સત્યવ્રતી છે, તેથી તારી પ્રાર્થનાની પરંપરા છે - (असतो मा.....) “અસત્-પાપથી સત્-પુણ્યની તરફ લઈ જા, અંધકારથી જ્યોતિની તરફ લઈ જા, મૃત્યુથી અમૃતની તરફ લઈ જા.’’ મેધાવી વિદ્વાન લક્ષ્યવેધી તારું વેધન કરે છે કે, ओ३म्-નામના ધનુષ્ય પર, પોતાના આત્માનું બાણ ચડાવીને, તને-બ્રહ્મને લક્ષ્ય કરીને વેધન કરે છે - તારો આનંદ રસ ટપકાવવા માટે હું ઉપાસક પણ તેમાંનો એક છું. (૮)
उर्दू (1)
Mazmoon
بدھیمان گیانی یوگیوں کی بھکتی کا راز
Lafzi Maana
(اگنے تراتا) ست مارگ پر چلا کر رکھشا کرنے والے بھگوان! (توّم اِت) آپ ہی (سپر تھا) اِس وشال سنسار کے ذرّے ذرّے میں پھیلے ہوئے (رِتہ) ستیہ سوُروپ ستیہ برتی (کوی) ویدوں کی کوِتا دینے والے انقلابی شاعرِ اوّل و اعظم (سمدھان دی دےوی) سب کو چمکانے والے خود چمک اور تیج سے منوّر! (ویدھسا) وِدھی ودھان اور نیموں میں چلنے والے سیدھاوی گیانی (وِپراسہ) آپ کے پیارے ودوان اُپاسک (تُوام) آپ کا ہی (آدِ و اسنتی) سدا بھجن کرتے رہتے ہیں۔
Tashree
کیسے" پرمیشور کے اصلی نام اوم (اکھشر) کو دہنش آتما کویتر اور پیارے پربرہم بھگوان کو نشانہ بنا کر بیندھنے سے اوم آنند رس کی پراپتی ہوتی ہے یہ منڈک اُپنشد کا وچن ہے اور یہ ہے سیدھاوی گیانی یوگیوں کی بھگتی کا راستہ یا راز۔
बंगाली (1)
পদার্থ
ত্বমিৎ সপ্রথা অস্যগ্নে ত্রাতর্ঋতঃ কবিঃ।
ত্বাং বিপ্রাসঃ সমিধানং দীদিব আ বিবাসন্তি বেধসঃ।।৭৯।।
(সাম ৪২)
পদার্থঃ (সমিধানম্) ধ্যানকৃত (দীদিবঃ) তেজোময় (ত্রাতঃ) রক্ষক (অগ্নে) পরমাত্মা! (ত্বম্ সপ্রথঃ) তুমি সর্বতো ব্যাপ্ত, (ঋতঃ) সত্য এবং (কবিঃ) জ্ঞানী (অসি) হওয়ায় (ত্বাম্ ইৎ) তোমাকেই (বেধসঃ) মেধাবী ও (বিপ্রাসঃ) জ্ঞানী ব্যক্তিরা (আবিবাসন্তি) সর্ব প্রকারে ভজনা করেন।
ভাবার্থ
ভাবার্থঃ হে পরম প্রিয় পরমাত্মা! তুমি সকলের রক্ষক, তেজোময়, সত্য, সর্বব্যাপক এবং জ্ঞানী। জ্ঞানী, মহাত্মা ব্যক্তিগণ তোমার ভজন করে নিজের জন্ম সফল করেন, সৎসঙ্গীদেরকেও তোমার ভক্তি এবং জ্ঞানের উপদেশ করে তাদের কল্যাণ করেন।।৭৯।।
मराठी (2)
भावार्थ
परमेश्वर सज्जनांचा रक्षक, सत्य गुण-कर्म-स्वभावाचा, अतिशय मेधावी, वेदकाव्याचा कवी, परम कीर्तिमान, सर्वव्यापक, ज्योतिष्मान व प्रकाशकांचा प्रकाशक आहे. या गुणांनी युक्त असल्यामुळे कर्मकुशल विद्वान लोक त्याची सदैव पूजा करतात. ॥८॥
विषय
परमात्मा कोणत्या गुणांनी परिपूर्ण आहे आणि कोण त्याची पूजा करतात, हे सांगतात. -
शब्दार्थ
हे (त्रात:) रक्षक (अग्ने) अग्रणी परमेश्वर (त्वम् इत्) निश्चयाने आपणच (सप्रथा:) परम यशस्वी आणि सर्वत्र विस्तृत (व्यापक) आणि (ऋत:) सत्यस्वरूप आहात. आपणच (कवि:) वेदकाव्य स्थयिता असून मेधावीजनांमध्ये परम मेधानी (असि) आगत हे (समिध्यन) सम्यक प्रकाशमान (दीदिव:) प्रकाशक परमेश्वर, (वेधस:) कर्मयोगी (विप्रभा:) ज्ञानीजन (त्वाम्) आपली (वा विवासन्ति) सर्वत्र पुजा (उपासना) करतात. ।।८।।
भावार्थ
परमेश्वर सज्जनांचा रक्षक असून, सत्य, गुण, कर्म स्वभाववान आहे. तो अतिशय विधावी असून वेदकाव्याचा कवि आहे. तोच परम कीर्तिमान आणि सर्वत्र व्यापक आहे. तोच ज्योतिष्मान आणि प्रकाशकांचाही प्रकाशक आहे. त्याच्या या श्रेष्ठ सद्गुणांमुळे कर्म-कुशल विद्वज्जन सदा त्याची पुजा करतात. ।।८।।
तमिल (1)
Word Meaning
(அக்னியே) ! நீயே ரட்சிப்பவன். சத்தியன். (கவியாகும்). எங்கும் விஸ்தாரமாயுள்ளவன், மூட்டப்பட்ட ஒளியுள்ளவனே! உன்னை மேதாவிகளான அறிஞர்கள் நினைக்கிறார்கள், அழைக்கிறார்கள்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal