Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 629
ऋषिः - कुत्स आङ्गिरसः
देवता - सूर्यः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
39
चि꣣त्रं꣢ दे꣣वा꣢ना꣣मु꣡द꣢गा꣣द꣡नी꣢कं꣣ च꣡क्षु꣢र्मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्या꣣ग्नेः꣢ । आ꣢प्रा꣣ द्या꣡वा꣢पृथि꣣वी꣢ अ꣣न्त꣡रि꣢क्ष꣣ꣳ सू꣡र्य꣢ आ꣣त्मा꣡ जग꣢꣯तस्त꣣स्थु꣡ष꣢श्च ॥६२९॥
स्वर सहित पद पाठचि꣣त्र꣢म् । दे꣣वा꣡ना꣢म् । उत् । अ꣣गात् । अनी꣢कम् । चक्षुः । मित्र꣢स्य । मि । त्रस्य । वरु꣢णस्य । अग्नेः । आ । अ꣣प्राः । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣣न्त꣡रि꣢क्षम् । सू꣡र्यः꣢꣯ । आ꣣त्मा꣢ । ज꣡ग꣢꣯तः । त꣣स्थु꣡षः꣢ । च꣣ ॥६२९॥
स्वर रहित मन्त्र
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च ॥६२९॥
स्वर रहित पद पाठ
चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । मि । त्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावा । पृथिवीइति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥६२९॥
सामवेद - मन्त्र संख्या : 629
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में सूर्योदय के समान परमात्मा के उदय का वर्णन है।
पदार्थ
प्रथम—सूर्य के पक्ष में। (देवानाम्) प्रकाशक सूर्य-किरणों की (चित्रम्) अद्भुत अथवा रंगबिरंगी (अनीकम्) सेना (उद् अगात्) उदय को प्राप्त हुई है, जो (मित्रस्य) शरीर में प्राण की तथा बाहर दिन की, (वरुणस्य) शरीर में अपान की तथा बाहर रात्रि की और (अग्नेः) शरीर में वाणी की तथा बाहर पार्थिव अग्नि की (चक्षुः) प्रकाशक है। (सूर्यः) सूर्य ने (द्यावापृथिवी) द्युलोक और भूमिलोक को तथा (अन्तरिक्षम्) मध्यवर्ती अन्तरिक्षलोक को (आ अप्राः) प्रकाश से परिपूर्ण कर दिया है। वह सूर्य (जगतः) जंगम मनुष्य, पशु, पक्षी आदि का तथा (तस्थुषः) स्थावर वृक्ष, पर्वत आदि का (आत्मा) जीवनाधार है ॥ द्वितीय—परमात्मा के पक्ष में। (देवानाम्) सत्य, अहिंसा आदि दिव्यगुणों की (चित्रम्) चाहने योग्य (अनीकम्) सेना (उद् अगात्) मेरे हृदय में उदित हुई है, जो (मित्रस्य) मैत्री के गुण की, (वरुणस्य) पापनिवारण के गुण की और (अग्नेः) अध्यात्म-ज्योति की (चक्षुः) प्रकाशक है। हे परमात्मसूर्य ! आपने (द्यावापृथिवी) आनन्दमयकोश तथा अन्नमयकोश को और (अन्तरिक्षम्) मध्य के प्राणमय, मनोमय एवं विज्ञानमय कोश को (आ अप्राः) अपने तेज से भर दिया है, अथवा (द्यावापृथिवी) द्युलोक और भूलोक को, तथा (अन्तरिक्षम्) अन्तरिक्षलोक को (आ अप्राः) अपनी कीर्ति से भर दिया है। (सूर्यः) वह सूर्यवत् प्रकाशक आप (जगतः) जंगम के और (तस्थुषः) स्थावर के (आत्मा) अन्तर्यामी हो ॥३॥ इस मन्त्र में श्लेष और स्वभावोक्ति अलङ्कार है ॥३॥
भावार्थ
जैसे सूर्य किरणों को बखेर कर स्थावर-जंगम का उपकार करता है, वैसे ही परमेश्वर हृदय में दिव्यगुणों को विकीर्ण कर मनुष्यों का हित सिद्ध करता है ॥३॥
पदार्थ
(जगतः-च-तस्थुषः-आत्मा) जङ्गम—चर चेतन का और स्थावर का—जड़ का आत्मा—विश्व का आत्मा परमात्मा (सूर्यः) ज्ञानप्रकाशस्वरूप—ज्ञान सूर्य (देवानां चित्रम्-अनीकम्) मुमुक्षुओं जीवन्मुक्तों का अद्भुत श्रेष्ठ प्राण “अन प्राणने” [अदादि॰] “ततः-ईकन् प्रत्ययः” [उणा॰ ४.१७] (मित्रस्य वरुणस्य-अग्नेः-चक्षुः) मेरे प्राण का “प्राणो वै मित्रः” [तै॰ सं॰ ५.३.४.२] अपान का “अपानो वरुणः” [तै॰ सं॰ ५.३.४.२] और वाक्—वाणी का “अग्निर्वैवाक्” [जै॰ २.५४] प्रख्यापक—प्रकाशक (उदगात्) अहो मुझ उपासक—ध्यानी के अन्दर साक्षात् हो—हो गया (द्यावापृथिवी अन्तरिक्षम्-आप्राः) मेरे ऊपर के अङ्ग मूर्धा को, नीचे के अङ्ग कटि को और हृदयावकाश को ज्ञान जीवनगति प्रवृत्तियों से भर दिया है “भूमिः प्रमाऽन्तरिक्षमुदरं दिवं यश्चक्रे मूर्धानम्” [अथर्व॰ १०.७.३]।
भावार्थ
चर अचर—जङ्गम जड़ का आत्मा परमात्मा स्वतः ज्ञानप्रकाश-स्वरूप ज्ञानसूर्य मुमुक्षुओं जीवन्मुक्तों का अद्भुत श्रेष्ठ मुख्य प्राण तथा श्वास उच्छ्वास और वाणी का प्रकाशक उपासक के अन्दर साक्षात् होता है। पुनः मूर्धा हृदय और कटि को अपनी ज्ञान जीवनगति शक्तियों से भर देता है॥३॥
टिप्पणी
[*51. “कुत्सो भवति कर्ता स्तोमानाम्” [निरु॰ ३.१२]।]
विशेष
ऋषिः—कुत्सः (स्तुतियों का कर्ता उपासक*51)॥ छन्दः—त्रिष्टुप्॥<br>
विषय
ब्रह्माश्रमी का ब्रह्मोपस्थान-उप-स्थान
पदार्थ
गत मन्त्र का ब्रह्माश्रमी प्रजापालन के लिए सर्वत्र प्रवचन करता हुआ उस प्रभु का स्मरण इन शब्दों में करता है १. (देवानाम्) = सूर्यादि सब देवों का (चित्रं अनीकम्) = अद्भुत बल-सब देवताओं को देवत्व प्राप्त करानेवाला वह प्रभु (उदगात्) = मेरे हृदयान्तरिक्ष में उदित हुआ है। २. वह प्रभु (मित्रस्य) द्युलोकस्थ सूर्य का (वरुणस्य) = अन्तरिक्ष - समुद्र-स्थित ‘चन्द्र' का और (अग्ने:) = पृथिवीलोक में स्थित अग्निदेव का (चक्षुः) = प्रकाशक है। ये सब देव उस प्रभु के प्रकाश से ही प्रकाशित हो रहे हैं। ('तस्य भासा सर्वमिदं विभाति')। ३. वे प्रभु (द्यावापृथिवी अन्तरिक्षं) = द्युलोक, पृथिवीलोक व अन्तरिक्षलोक को (आ-प्राः) = समन्तात् व्याप्त किये हुए हैं—वह प्रभु सर्वत्र परिपूर्ण हैं। ४. (सूर्यः) = सब जड़ जगत् को वे गति दे रहे हैं और चेतन-जगत् को प्रेरणा प्राप्त करा रहे हैं । ५. वे (जगतः तस्थुषः च) = जङ्गम और स्थावर की (आत्मा) = आत्मा हैं। वस्तुतः यह सारा चराचर जगत् उस प्रभु का शरीर ही है - वह सबके अन्दर स्थित हुआ हुआ अन्तर्यामिरूपेण इस सारे जगत् का नियमन कर रहा है।
इस प्रकार प्रभु का उपस्थान करनेवाला यह ब्रह्माश्रमी सर्वत्र उस प्रभु की महिमा को देखता है, अपने हृदय में भी उसी को व्याप्त अनुभव करता है। उसकी अन्तर्य्यामिता को अनुभव करने के कारण यह सब दुर्भावनाओं को कुचलनेवाला 'कुत्स' कहलाता है [कुथ हिंसायाम्]। सद्भावों के कारण इसके अङ्ग-प्रत्यङ्ग का भी सद्भाव होता है और यह 'आंगिरस' बनता है।
भावार्थ
अन्दर-बाहर सर्वत्र प्रभु की व्याप्ति का अनुभव करते हुए हम दुर्भावनाओं व दुर्बलताओं से ऊपर उठें।
विषय
"Missing"
भावार्थ
भा० = ( देवानां ) = दिव्यगुण वाले विद्वानों और सूर्य, चन्द्र, अग्नि, वायु आदि वसु और प्राणादि रुदों और १२ आदियों के ( अनीकं ) = प्राण,
बल देनेहारे, प्रमुख ( चित्रं ) = पूजनीय, ( मित्रस्य ) = स्नेहवान्, ( वरुणस्य ) = पापनिवारक ( अग्ने:) = प्रकाशस्वरूप लोकों के ( चक्षुः ) = प्रकाशक या द्रष्टा और ( द्यावापृथिवी ) = द्यौलोक, पृथिवीलोक और ( अन्तरिक्षं च ) = अन्तरिक्ष को भी ( आप्रा ) = व्याप्त करनेहारा ( जगतः ) = जंगम संसार और ( तस्थुष: च ) = स्थावर संसार का ( आत्मा ) = गति देनेहारा, उनका आत्मास्वरूप अधिष्ठाता, ( सूर्य: ) = सबका प्रेरक और उत्पादक है ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - कुत्स:।
देवता - सूर्यः।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
संस्कृत (1)
विषयः
अथ सूर्योदयमिव परमात्मोदयं वर्णयति।
पदार्थः
प्रथमः—सूर्यपक्षे। (देवानाम्) प्रकाशकानां सूर्यरश्मीनां (चित्रम्) अद्भुतम् चित्रवर्णं वा (अनीकम्) सैन्यम् (उद् अगात्) उद्गतम् अस्ति, यत् (मित्रस्य) शरीरे प्राणस्य बहिश्च अह्नः, (वरुणस्य) शरीरे अपानस्य बहिश्च रात्रेः। प्राणो वै मित्रोऽपानो वरुणः। श० ८।४।२।६। अहर्वे मित्रो रात्रिर्वरुणः। ऐ० ब्रा० ४।१०। किञ्च (अग्नेः) शरीरे वाचः बहिश्च पार्थिवाग्नेः। वागेवाग्निः। श० ३।२।२।१३। (चक्षुः) प्रकाशकं विद्यते। चक्षुः ख्यातेर्वा चष्टेर्वा। निरु० ४।३। दर्शनार्थात् चक्षिङ् धातोः ‘चक्षेः शिच्च। उ० २।११९’ इति उसिः प्रत्ययः। (सूर्यः) आदित्यः (द्यावापृथिवी) द्युलोकभूलोकौ। द्यौश्च पृथिवी च इति देवताद्वन्द्वे ‘दिवो द्यावा। अ० ६।३।२९’ इति दिवो द्यावादेशः। (अन्तरिक्षम्) अन्तरिक्षलोकं च (आ अप्राः) प्रकाशेन पूरितवानस्ति। स सूर्यः (जगतः) जङ्गमस्य मनुष्यपशुपक्ष्यादिकस्य (तस्थुषः) स्थावरस्य वृक्षपर्वतादेश्च (आत्मा) जीवनाधारः अस्ति ॥ अथ द्वितीयः—परमात्मपक्षे। (देवानाम्) सत्याहिंसादीनां दिव्यगुणानाम् (चित्रम्) स्पृहणीयम् (अनीकम्) सैन्यम् (उद् अगात्) मदीये हृदये उदितम् अस्ति, यत् (मित्रस्य) मैत्रीगुणस्य, (वरुणस्य) पापनिवारणगुणस्य, (अग्नेः) अध्यात्मज्योतिषश्च (चक्षुः) प्रकाशकं वर्तते। हे परमात्मसूर्य ! त्वम्, (द्यावापृथिवी) दिवम् आनन्दमयकोशं, पृथिवीम् अन्नमयकोशम्, (अन्तरिक्षम्) मध्यस्थं प्राणमयं मनोमयं विज्ञानमयं च कोशम् (आ अप्राः) स्वतेजसा पूरितवानसि, यद्वा (द्यावापृथिवी) दिवं भूमिं च (अन्तरिक्षम्) मध्यलोकं च (आप्राः) स्वयशसा पूरितवानसि। (सूर्यः) तादृशः सूर्यवत् प्रकाशमानः प्रकाशकश्च त्वम् (जगतः) जङ्गमस्य (तस्थुषः च) स्थावरस्य च (आत्मा) अन्तर्यामी असि ॥३॥२ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—चायनीयं देवानामुदगादनीकं ख्यानं मित्रस्य वरुणस्याग्नेश्च, अपूपुरद् द्यावापृथिवी चान्तरिक्षं च महत्त्वेन, सूर्य आत्मा जङ्गमस्य स्थावरस्य च। निरु० १२।१६ ॥ अत्र श्लेषालङ्कारः स्वभावोक्तिश्च ॥३॥
भावार्थः
यथा सूर्यः किरणान् विकीर्य स्थावरजङ्गमानुपकरोति तथा परमेश्वरो हृदये दिव्यगुणान् विकीर्य जनानां हितं साधयति ॥३॥
टिप्पणीः
१. ऋ० १।११५।१, य० ७।४२ अन्ते ‘स्वाहा’ इत्यधिकम्, य० १३।४६ ऋषिः विरूपः। अथ० १३।२।३५ ऋषिः ब्रह्मा, देवता रोहित आदित्यः, ‘आप्रा’ इत्यत्र ‘आप्राद्’ इति पाठः। अथ० २०।१०७।१४ अत्रापि ‘आप्राद्’ इत्येव पाठः, ऋषि-देवते सामवत्। २. दयानन्दर्षिरपि मन्त्रमेतम् ऋग्भाष्ये यजुर्भाष्ये च परमेश्वरविषय एव व्याख्यातवान्।
इंग्लिश (2)
Meaning
God is Wonderful and Powerful amongst all the forces of nature and learned persons. He is the Manifestor of air, water and fire. He pervades the Sun, Earth and Atmosphere. He is the Creator and Sustainer of all that moveth and moveth not.
Translator Comment
See Yajur 7-42, 13-46.
Meaning
Lo! there rises the sun, wonderful image of Divinity, the very eye of Mitra, heaven, the soothing cool of Varuna, the waters, and the beauty of the moon. It pervades and fills the heaven and earth and the middle regions of the sky. It is indeed the very soul of the moving and the unmoving world. (Rg. 1-115-1)
गुजराती (1)
पदार्थ
પદાર્થ : (जगतः च तस्थुषः आत्मा) જંગમ-ચર ચેતનના અને સ્થાવર-જડના આત્મા-વિશ્વના આત્મા પરમાત્મા (सूर्यः) જ્ઞાનપ્રકાશ સ્વરૂપ-જ્ઞાનસૂર્ય (देवानां चित्रं अनीकम्) મુમુક્ષુ જીવન્મુક્તોના અદ્ભુત શ્રેષ્ઠ પ્રાણ (मित्रस्य वरुणस्य अग्नेः चक्षुः) મારા પ્રાણના અયનના અને વાક્-વાણીના પ્રકાશક (उदगात्) અહો મુજ ઉપાસક-ધ્યાનીની અંદર સાક્ષાત્ થયો-થઈ ગયો (द्यावापृथिवी अन्तरिक्षम् आप्राः) મારા ઉપરના અંગ શિરને, નીચેના અંગ કટિને તથા હૃદયાવકાશને જ્ઞાન જીવનગતિ પ્રવૃત્તિઓથી ભરી દીધેલ છે. (૩)
भावार्थ
ભાવાર્થ : ચર-અચર-જંગમ-જડના આત્મા પરમાત્મા સ્વતઃ જ્ઞાન પ્રકાશસ્વરૂપ જ્ઞાનસૂર્ય મુમુક્ષુઓ જીવન્મુક્તોના અદ્ભુત શ્રેષ્ઠ મુખ્ય પ્રાણ તથા શ્વાસ ઉચ્છ્વાસ અને વાણીના પ્રકાશક ઉપાસકની અંદર સાક્ષાત્ થાય છે. ફરી મૂર્ધા-શિર, હૃદય અને કટિને પોતાની જ્ઞાન જીવનગતિ શક્તિઓથી ભરી દે છે. (૩)
उर्दू (1)
Mazmoon
جگمگاتی عظمت والا پرمیشور
Lafzi Maana
اِیشور عابدوں اور عارفوں کی روحانی طاقت ہے جو اُن کو ترقی کے راستے پر گامزن رکھتا ہے، ارض و سما اور وایُو (ہوا) دیوتا وغیرہ کو دکھانے والی آنکھ ہے، سُورجوں کا عظیم سُورج اور زمین آسمان عرشِ بریں کا مالک ہے۔ اِن پر چھایا ہوا جان دار اور غیر جان دار دُنیا کی آتما یعنی عظیم روح ہے۔
Tashree
جڑ چیتن کا پران یہی ہے، سب دُنیا کی شان یہی ہے، بھگتوں کو بل دینے والا، رکھوالا بھگوان یہی ہے۔
मराठी (1)
भावार्थ
जसा सूर्य आपल्या किरणांना फैलावून स्थावर जंगमावर उपकार करतो, तसेच परमेश्वर हृदयात दिव्य गुणांना विकीर्ण करून माणसांचे हित सिद्ध करतो ॥३॥
तमिल (1)
Word Meaning
தேவர்களின்(புலன்களின்)அதிசய ஒளி சமூகமான மித்திரன் (பிராணன்) வருணன் அக்னியின் (ஆத்மாவின்) கண் உதயமாகிறான்; அசையும்
அசையாமலுள்ள அனைத்தின் ஆன்மாவான சூரியன், வாயு,வானம் வையகத்தை (சுவய தேசசால்) நிரப்புகிறான்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal