Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 713
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
26
पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥७१३॥
स्वर सहित पद पाठपा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । म꣡ꣳहि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥७१३॥
स्वर रहित मन्त्र
पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥७१३॥
स्वर रहित पद पाठ
पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्वा । साहम् । शतक्रतुम् । शत । क्रतुम् । मꣳहिष्ठम् । चर्षणीनाम् ॥७१३॥
सामवेद - मन्त्र संख्या : 713
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में १५५ क्रमाङ्क पर परमात्मा और राजा के पक्ष में हो चुकी है। यहाँ गुरु-शिष्य का वर्णन करते हैं।
पदार्थ
हे शिष्यो ! (वः) तुम (अन्धसः) विद्या-रस की (पान्तम्) रक्षा करनेवाले, (विश्वासाहम्) काम, क्रोध, अज्ञान, आलस्य आदि सब शत्रुओं को पराजित करनेवाले, (शतक्रतुम्) बहुत बुद्धिमान् तथा बहुत कर्मण्य, (चर्षणीनाम्) पुरुषार्थी छात्रों को (मंहिष्ठम्) अतिशय विद्या और सदाचार का दान करनेवाले (इन्द्रम् अभि) अगाध ज्ञान आदि ऐश्वर्य से शोभायमान आचार्य को लक्ष्य करके (प्र गायत) भली-भाँति स्तुति करो ॥१॥
भावार्थ
जो शिष्य विद्या के समुद्र, शिक्षण-कला में कुशल, सदाचारी, ब्रह्मिष्ठ गुरु की श्रद्धा के साथ सेवा करते हैं, वे विद्वान्, सदाचारी, ब्रह्मज्ञानी होकर अभ्युदय प्राप्त करते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या १५५)
विशेष
ऋषिः—श्रुतकक्षः (सुना है अध्यात्मकक्ष—भाग जिसने ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>
विषय
श्रुतकक्ष का प्रभु-स्तवन
पदार्थ
मन्त्रार्थ क्रमाङ्क संख्या १५५ पर द्रष्टव्य है।
विषय
"Missing"
भावार्थ
भा० = ( १ ) व्याख्या देखो अविकल सं० [१५५] पृ० ८७ ।
टिप्पणी
७१३ – (२)‘गाथान्यं)१ (३) 'महोनां' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - श्रुतकक्ष:। देवता - इन्द्र:। छन्दः - गायत्री । स्वरः - षड्ज: ।
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके १५५ क्रमाङ्के परमात्मनृपत्योः पक्षे व्याख्याता। अत्र गुरुशिष्यविषयमाह।
पदार्थः
हे शिष्याः ! (वः) यूयम् (अन्धसः) विद्यारसस्य (पान्तम्) रक्षां कुर्वाणम्, (विश्वासाहम्) कामक्रोधाज्ञानालस्यादिसमस्तरिपूणां पराभवितारम्, (शतक्रतुम्) बहुप्रज्ञं बहुकर्माणं च, चर्षणीनाम्) पुरुषार्थिनां छात्राणाम् (मंहिष्ठम्) अतिशयेन विद्यायाः सद्वृत्तस्य च दातारम् (इन्द्रम् अभि) अगाधज्ञानाद्यैश्वर्येण शोभमानम् आचार्यम् अभिलक्ष्य (प्र गायत) प्रकृष्टतया स्तुतिं कुरुत ॥१॥
भावार्थः
ये शिष्या विद्यायाः समुद्रं शिक्षणकलाकुशलं सदाचारिणं ब्रह्मिष्ठं गुरुं श्रद्धया परिचरन्ति ते विद्वांसः सदाचारिणो ब्रह्मवेत्तारः सन्तोऽभ्युदयं लभन्ते ॥१॥
टिप्पणीः
१. ऋ० ८।९२।१, साम० १५५।
इंग्लिश (2)
Meaning
0 men, sing the praise of the King, the guardian of our foodstuffs, the subduer of all foes, the doer of hundreds of deeds, the giver of riches to his subjects !
Translator Comment
The verse is the same as 155.
Meaning
Sing in praise and appreciation of Indra, the ruler, protector of your food, sustenance and maintenance, all tolerant, all defender and all challenger, hero of a hundred noble actions and the best, most generous and most brilliant of the people. (Rg. 8-92-1)
गुजराती (1)
पदार्थ
પદાર્થ : (वः चर्षणीनाम्) તમે દર્શનેચ્છુકોના (अन्धसः आ पान्तम्) આધ્યાનીય ઉપાસનારસને સમન્તરૂપથી પાન કરનાર, (विश्वासाहम्) સૌને અભિભૂત કરનાર, સમર્થ (शतक्रतुम्) ઘણા કર્મ અને પ્રજ્ઞાનવાળા-સર્વશક્તિમાન-સર્વજ્ઞાનવાન્ (मंहिष्ठम्) મહાન આનંદ આપનાર (इन्द्रम्) ઐશ્વર્યવાન પરમાત્માના (अभिप्रगायत) નિરંતર ગુણ ગાવો-સ્તુતિ કરો. (૧)
भावार्थ
ભાવાર્થ : મનુષ્યો ! જે તમે દર્શનેચ્છુકોના ઉપાસના ધ્યાનને સત્ય સ્વીકાર કરનાર, સૌનો સ્વામી, સર્વશક્તિમાન, સર્વજ્ઞ, અતિ આનંદપ્રદ પરમાત્મા છે તેની નિરંતર સ્તુતિ, પ્રાર્થના અને ઉપાસના કરો. (૧)
मराठी (2)
भावार्थ
जे शिष्य, विद्येचे समुद्र, शिक्षण-कलेमध्ये कुशल, सदाचारी, ब्रह्मज्ञानी, गुरुची श्रद्धेने सेवा करतात, ते विद्वान, सदाचारी, ब्रह्मज्ञानी बनून अभ्युदय प्राप्त करतात. ॥१॥
विषय
प्रथम ऋचेची व्याख्या पूर्वार्चिक भागाच्या क्र. १५५ वर केली असून, तिथे त्याचा अर्थ परमेश्वर आणि राजा यांविषयी केली आहे. इथे गुरु शिष्याविषयी सांगत आहेत.
शब्दार्थ
शिष्यांनो, (व:) तुम्ही सर्वजण (इन्द्रम् अभि) अगाध ज्ञानाचा जो भंडार ज्ञानरूप ऐश्वर्याचा स्वामी त्या शोभायमान आचार्याला उद्देशून (प्र गायत) उत्तम प्रकारे स्तुतिगान करा. तो कसा आहे? तो आचार्य (अन्धस:) विद्यारूप रसाचे (पाठम्) रक्षण करणारा आहे. तो (विशसाहम्) काम, क्रोध, अज्ञान आलस्य आदी शत्रूंना पराजित करणारा आहे. (शतक्रतम्) अति बुद्धिमंत आणि अति कर्मण्य आहे जो (चर्षणीनाम्) पुरुषार्थी विद्यार्थ्यांना (मंहिष्ठम्) विद्या व सदाचाराचे दान करणारा आहे. अशा ज्ञान सागर आचार्याची तुम्ही नेहमी स्तुती करीत जा (म्हणजे तो प्रसन्न होऊन तुम्हाला विद्या प्रदान करीन. ।।१।।
भावार्थ
जे शिष्य विद्या-सागर अध्यापन कुशल, सदाचारी आणि ब्रह्मज्ञानी गुरुची श्रद्धा भावनेने सेवा करतात ते विद्वान, सदाचारी व ब्रह्मज्ञानी होऊन सर्वदृष्ट्या उत्कर्ष प्राप्त करतात. ।।१।।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal