Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 755
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
19
अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ꣳ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः । प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ॥७५५॥
स्वर सहित पद पाठअ꣡स्य꣢ । प्र꣣त्ना꣢म् । अ꣡नु꣢꣯ । द्यु꣡त꣢꣯म् । शु꣣क्र꣢म् । दु꣣दुह्रे । अ꣡ह्र꣢꣯यः । अ । ह्र꣣यः । प꣡यः꣢꣯ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । ऋ꣡षि꣢꣯म् ॥७५५॥
स्वर रहित मन्त्र
अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम् ॥७५५॥
स्वर रहित पद पाठ
अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः । अ । ह्रयः । पयः । सहस्रसाम् । सहस्र । साम् । ऋषिम् ॥७५५॥
सामवेद - मन्त्र संख्या : 755
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम मन्त्र में सोम नामक परमात्मा का विषय है।
पदार्थ
(अस्य) इस (सोम) की अर्थात् सौम्य तेजवाले परमात्मा की (प्रत्नाम्) पुरातन, (सहस्रसाम्) असंख्यात फल प्रदान करनेवाली, (ऋषिम्) अनेक कार्यों को सिद्ध करनेवाली (द्युतम्) सौम्य द्युति का (अनु) अनुकूल ध्यान करके (अह्रयः) व्याप्त विद्यावाले विद्वान् उपासकजन (शुक्रम्) शुद्ध (पयः) ब्रह्मानन्दरूप रस को (दुदुह्रे) दुह लेते हैं, पा लेते हैं ॥१॥
भावार्थ
जो सौम्य, शुद्ध परमात्मा अपने उपासकों के हृदय में शुद्ध ब्रह्मानन्द रस को बहाता है, उसकी सौम्य द्युति में ध्यान सबको लगाना चाहिए ॥१॥
पदार्थ
(अस्य) इस ज्ञानप्रकाशस्वरूप परमात्मा की (प्रत्नां द्युतम्) शाश्वती अमर ज्योति को एवं (सहस्रसाम्-ऋषिं पयः) सहस्र लाभ देने वाले निर्मल निर्भ्रान्त दूधरूप मन्त्र—वेद को (अह्रयः-दुदुह्रे) अहृत प्रज्ञा वाले—सर्वगुण सम्पन्न आदि विद्वान् दुहते हैं साक्षात् करते हैं।
भावार्थ
ज्ञानप्रकाशस्वरूप परमात्मा की शाश्वतिक अमृत ज्योति को और बहुत लाभ देने वाले निर्भ्रान्त दूधरूप मन्त्र ज्ञान को सर्वगुण सम्पन्न आदि विद्वान् दुहा करते हैं॥१॥
विशेष
ऋषिः—अवत्सारः (रक्षक परमात्मा की ओर शरण—गमन करने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
वेदवाणी का दोहन – ‘वीर्य - रक्षा व वेदज्ञान'
पदार्थ
इस तृच का ऋषि है 'अवत्सार काश्यप' = सार– वीर्य-शक्ति का अवन रक्षण करनेवाला, काश्यप=ज्ञानी। यह अवत्सार (अस्य) = सबके हृदयों में स्थित [समीपस्थ] प्रभु के (प्रत्नाम्) = सनातन (द्युतं अनु) = प्रकाश का लक्ष्य करके (शुक्रम्) = वीर्य को (दुदुहे) = अपने में पूरण करता है [दुह प्रपूरणे]। शरीर का नाम ‘कलश' है । शरीररूप कलश में सोम के पूरण का अभिप्राय यही है कि इसे शरीर में ही व्याप्त किया जाए । वीर्य-रक्षा से शरीर तो नीरोग रहेगा ही मन भी निर्मल रहेगा और मस्तिष्क का ईंधन बनकर यह बुद्धि को भी तीव्र बनाएगा । उस तीव्र बुद्धि से यह 'अवत्सार' वेदों का अभिप्राय समझकर काश्यप- ज्ञानी बनेगा । बुद्धिमत्ता इसी में है कि वीर्य-शक्ति का मस्तिष्क को दीप्त करने में विनियोग किया जाए न कि क्षणिक आनन्दों ।
यह (अह्रयः) = बुद्धिमान् [Wise] मनुष्य वीर्य-शक्ति का अपने में पूरण करके (ऋषिम्) = वेद को [ऋषि:=वेद], तत्त्वज्ञान को प्राप्त करानेवाले, इस ज्ञान को, (दुदुहे) = दोहता है— अपने में भरता है जोकि (पयः) = [ओप्यायी वृद्धौ] हमारा वर्धन करनेवाला है— शरीर, मन व मस्तिष्क की शक्तियों के विकास के द्वारा वैयक्तिक उन्नति को प्राप्त करानेवाला है और शान्ति व सहयोग की भावना को जन्म देकर सामाजिक वृद्धि का कारण है तथा (सहस्रसाम्) = अभ्युदय की साधनभूत, विज्ञान के द्वारा प्राप्य, शतशः सुख सामग्री को प्राप्त करानेवाला है । एवं, यह वेदवाणी इस ' अवत्सार' के अभ्युदय व नि: श्रेयस दोनों का ही साधन हो जाती है
भावार्थ
वीर्य-रक्षा द्वारा हम वेदवाणी का दोहन करें और ऐहिक व आमुष्मिक उन्नति को सिद्ध करें ।
विषय
"Missing"
भावार्थ
भा० = ( १ ) ( अस्य ) = इस सोमस्वरूप परम आत्मा की ( प्रत्नाम् ) = अनादि काल से चली आई, पुरानी ( द्युतम् ) = वेदज्ञानरूप कान्ति को ( अनु ) = अनुसरण करके ( अहय:१ )= निःसंकोच, माननीय, विद्वान् लोग, ( सहस्रसाम् ) = सहस्रों फलों को देने वाले, ( शुक्रं ) = शुद्ध, पापरहित ( ऋषिं ) = अतीन्द्रिय बातों को दिखलाने हारे ( पयः ) = ज्ञान, वेदराशि को ( दुदुहे ) = दोहन करते, उससे ज्ञान प्राप्त करते हैं ।
टिप्पणी
७५५-१ अह्रयो गाव इति महीधरेः ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - अवत्सार:। देवता -अग्नि:। छन्द: - गायत्री। स्वरः - षड्ज:।
संस्कृत (1)
विषयः
अथ सोमस्य परमात्मनो विषयमाह।
पदार्थः
(अस्य) सोमस्य सौम्यतेजसः परमात्मनः (प्रत्नाम्) पुराणीम् (सहस्रसाम्२) या सहस्राणि असंख्यातानि फलानि सनोति ददाति ताम् (ऋषिम्३) बहुकार्यसाधिकाम् (द्युतम्) सौम्यां द्युतिम् (अनु) अनुध्याय (अह्रयः४) व्याप्तविद्याः उपासकाः (शुक्रम्) शुद्धम् (पयः) ब्रह्मानन्दरसम् (दुदुह्रे) दुदुहिरे, प्राप्नुवन्ति। [दुह प्रपूरणे धातोः, वर्त्तमाने लिट्। इरयोरे अ० ६।४।७६ इति इरेज् इत्यस्य स्थाने रे आदेशः] ॥१॥५
भावार्थः
यः सौम्यः शुद्धः परमात्मा स्वोपासकानां हृदि सौम्यं शुद्धं ब्रह्मानन्दरसं स्रावयति तस्य सौम्यायां द्युतौ ध्यानं सर्वैः करणीयम् ॥१॥
टिप्पणीः
१. ऋ० ९।५४।१। य० ३।१६ गोऽग्निपयोदेवत्या। २. सहस्रसाम् या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् इति य० ३।१६ भाष्ये द०। ३. ऋषिम् कार्यसिद्धिप्राप्तिहेतुम्। अत्र इगुपधात् कित्। उ० ४।१२०, अनेन ऋषी गतौ इत्यस्माद् धातोरिन् प्रत्ययः—इति तत्रैव द०। ४. (अह्रयः) अहुवन्ति व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः। अत्र अह व्याप्तौ इत्यस्माद् बाहुलकेनौणादिकः क्रिः प्रत्ययः। महीधरेणायं ह्री लज्जायाम् इत्यस्य प्रयोगोऽशुद्ध एव व्याख्यातः इति य० ३।१६ भाष्ये द०। ५. ‘अग्निर्देवता’ इति यजुर्भाष्ये दयानन्दर्षिः। स मन्त्रमिमं तत्र भौतिकाग्निपक्षे व्याख्यातवान्। ‘गायत्री अवत्सारद्रष्टा गोऽग्निपयोदेवत्या’ इति महीधरः। तन्मते “अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः। तां होमार्थं दुग्धवन्तः। सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति। सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावाद् अह्रयो दोग्धारः। किंभूताम् ऋषिम् ? सहस्राम्। ‘षोऽन्तकर्मणि’। सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम्, स्यतेः क्विप्। यद्वा—अह्रयः गावः, नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्ता इत्यर्थः। मलिनो हि लज्जते। अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीम् आत्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे दुहन्ति क्षरन्ति, अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः। ‘सहस्रसाम् ऋषिम्’ इति विशेषणद्वयं पयसः। सहस्रं सनोति सहस्रसास्तम्, चातुर्मास्यपशुसोमानां संभक्तारम्। पुंस्त्वमार्षम्। ‘जनसनखनक्रमगमो विट्’ पा० ३।२।६७ इति विट् प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ पा० ६।४।४१ इत्याकारे वेर्लोपे सहस्रसा इति रूपम्। तथा ऋषिं द्रष्टारम्। गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते यद्वा ‘सहस्रसाम् ऋषिम्’ इति विभक्तिलिङ्गवचनव्यत्ययेन अह्रयः इत्यस्य विशेषणद्वयम्। किंभूता अह्रयः ? सहस्रसाः, ऋषयः” इति।
इंग्लिश (2)
Meaning
The Venerable sages, following the ancient Vedic splendour of God, acquire knowledge, which is the bestower of thousands of fruits, immaculate, and expositor of objects beyond the cognizance of senses.
Translator Comment
Things beyond-senses are God, soul, Matter, Knowledge alone explains and throws light on these things.
Meaning
Men of vision and science of yajna, in pursuit of the ancient and eternal Vedic tradition of this lord of light, peace and purity, distil the brilliant, pure and powerful and visionary knowledge of a thousandfold nourishing and inspiring gifts of existence. (Rg. 9-54-1)
गुजराती (1)
पदार्थ
પદાર્થ : (अस्य) એ જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્મા (प्रत्नां द्युतम्) શાશ્વતી અમર જ્યોતિને તથા (सहस्रसाम् ऋषिं पदः) હજારો લાભ પ્રાપ્ત કરાવનારા નિર્મળ નિર્ભ્રાન્ત દૂધરૂપ મંત્રો-વેદને (अह्नयः दुदुह्ने) અહૃત પ્રજ્ઞાવાળા-સર્વ ગુણ સંપન્ન આદિ વિદ્વાનો દોહન કરે છે-સાક્ષાત્ કરે છે. (૧)
भावार्थ
ભાવાર્થ : જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્માની શાશ્વત અમર જ્યોતિને તથા અનેક લાભ આપનારા નિર્ભ્રાન્ત દૂધરૂપ મંત્ર જ્ઞાનને, સર્વગુણ સંપન્ન આદિ વિદ્વાનો દોહન કરે છે. (૧)
मराठी (1)
भावार्थ
जो सौम्य शुद्ध परमात्मा आपल्या उपासकांच्या हृदयात शुद्ध ब्रह्मानंद रस प्रवाहित करतो, त्याच्या सौम्य द्युतीमध्ये सर्वांनी ध्यान लावले पाहिजे ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal