Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 774
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
22
प्र꣡ सु꣢न्वा꣣ना꣡यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ तद्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡सं꣢ ह꣣ता꣢ म꣣खं न भृग꣢꣯वः ॥७७४॥
स्वर सहित पद पाठप्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥७७४॥
स्वर रहित मन्त्र
प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हता मखं न भृगवः ॥७७४॥
स्वर रहित पद पाठ
प्र । सुन्वानाय । अन्धसः । मर्तः । न । वष्ट । तत् । वचः । अप । श्वानम् । अराधसम् । अ । राधसम् । हत । मखम् । न । भृगवः ॥७७४॥
सामवेद - मन्त्र संख्या : 774
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
तृतीय ऋचा पूर्वार्चिक में क्रमाङ्क ५५३ पर ‘कैसा मनुष्य समाज से बहिष्कृत करने योग्य है’ इस विषय में व्याख्यात हो चुकी है। यहाँ अन्य प्रकार से व्याख्या की जा रही है।
पदार्थ
(अन्धसः) अन्नादि भोज्य पदार्थों को (सुन्वानाय) उत्पन्न करनेवाले जगदीश्वर के लिए (मर्तः न) उपासक मनुष्य के समान, तुम (तत्) उस स्तुति-रूप (वचः) वचन को बोलने की (वष्ट) कामना करो। और, (अराधसम्) भक्ति न करनेवाले (श्वानम्) कुत्ते की वृत्तिवाले अर्थात् सांसारिक पदार्थों का लोभ करनेवाले मनुष्य को (अप हत) दूर कर दो, किस प्रकार? (भृगवः) तपस्वी महर्षि जन (मखं न) जैसे मन की चञ्चलता को दूर करते हैं ॥३॥ इस मन्त्र में दो उपमाओं की संसृष्टि है ॥३॥
भावार्थ
परमेश्वर की भक्ति करनेवाले लोगों को चाहिए कि वे भक्ति न करनेवाले, सांसारिक भोगों के लोभियों की सङ्गति न करें ॥३॥ इस खण्ड में विद्वान् आचार्य, उससे मिलनेवाले भौतिक तथा आध्यात्मिक ज्ञानरस, परमात्मा और उससे मिलनेवाले आनन्द-रस का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ द्वितीय अध्याय का षष्ठ खण्ड समाप्त ॥ द्वितीय अध्याय समाप्त ॥ प्रथम प्रपाठक का द्वितीय अर्ध समाप्त ॥
पदार्थ
५५३ संख्या पर मन्त्रार्थ द्रष्टव्य है।
विषय
"Missing"
भावार्थ
( ३ ) व्याख्या देखिये अविकल सं० [५५३ पृ० २९८
ऋषि | देवता | छन्द | स्वर
ऋषिः - अम्बरीष:। देवता -सोम:। छन्द: - अनुष्टुप् । स्वरः - षड्ज:।
संस्कृत (1)
विषयः
तृतीया ऋक् पूर्वार्चिके ५५३ क्रमाङ्के ‘कीदृशो जनः समाजाद् बहिष्कार्यः’ इति विषये व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।
पदार्थः
(अन्धसः) अन्नादिकान् भोज्यपदार्थान्। [अन्धः इत्यन्ननाम। निघं० २।७। द्वितीयार्थे षष्ठी।] (सुन्वानाय) उत्पादयते जगदीश्वराय (मर्तः न) उपासको जनः इव, यूयम् (तत्) स्तुत्यात्मकम् (वचः) वचनम् (वष्ट) उष्ट, कामयध्वम्। [वश कान्तौ अदादिः, सम्प्रसारणाभावश्छान्दसः।] अपि च (अराधसम्) अनाराधकम् (श्वानम्) श्ववृत्तिं सांसारिकपदार्थेषु लोभपरायणं जनम् (अप हत) दूरीकुरुत। कथमिव ? (भृगवः) तपस्विनो महर्षयः (मखं न) यथा मनश्चाञ्चल्यम् अपघ्नन्ति तद्वत्। [मखिः गत्यर्थः] ॥३॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥३॥
भावार्थः
परमेश्वराराधकैर्जनैरनाराधकानां सांसारिकभोगगृध्नूनां संगतिः परिहरणीया ॥३॥ अस्मिन् खण्डे विदुष आचार्यस्य, ततः प्राप्यमाणस्य भौतिकाध्यात्मिकस्य ज्ञानरसस्य, परमात्मनस्ततः प्राप्यमाणस्यानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके प्रथमः प्रपाठकः समाप्तिमगात् ॥
टिप्पणीः
१. ऋ० ९।१०१।१३, प्रजापतिः ऋषिः। ‘प्र सु॑न्वा॒नस्यान्ध॑सो मर्तो॒ न वृ॑त॒ तद्वचः॑’ इति पाठः। साम० ५५३, १३८६।
इंग्लिश (2)
Meaning
O learned persons, don’t wait for the asking for Dakshina# by a priest who officiates at a sacrifice (Yajna). Give it voluntarily. Don’t mar a Yajna by giving no Dakshina. Cast aside those who interfere like a dog in a sacrifice !
Translator Comment
The verse is the same as 553. Dakshina means a present or gift to Brahman as at the completion of a religious rite, such as a sacrifice. A Yajna is incomplete without the Dakshina.^*is Prapathak 1.^**is Ardh Prapathak 1.
Meaning
That silent voice of the generative illuminative Soma of divine food, energy and enlightenment for the devotee, the ordinary mortal does not perceive. O yajakas, ward off the clamours and noises which disturb the meditative yajna as men of wisdom ward them off to save their yajna. (Rg. 9-101-13)
गुजराती (1)
पदार्थ
પદાર્થ: (अन्धसः) આધ્યાનીય-આરાધનીય શાન્ત સ્વરૂપ પરમાત્માને (प्रसुन्वानाय) પ્રસિદ્ધ કરવા સાક્ષાત્ કરનાર મુમુક્ષુના (तद्वचः) પરમાત્મા વિષયક વચન (मर्त्तः) જે મનુષ્ય (न वष्ट) ચાહતો નથી પરન્તુ નિંદક નાસ્તિક ભાવથી અનાદર કરે છે. (अराधसं श्वानम् अपहत) તે રાધના-ઉપાસના ન કરનાર પણ કૃતઘ્ન અથવા કૂતરાની સમાન કામ ભાવને નષ્ટ કરે (मखं न भृगवः) જ્ઞાનાગ્નિથી જાજલ્યમાન આત્મા જેના છે એવા જ્ઞાનીજનો (मख) જ્ઞાન રહિત ગતિ કર્મને જેમ દૂર કરે છે-તેમ કરે. (૯)
भावार्थ
ભાવાર્થ : આધ્યાનીય-આરાધનીય શાન્ત પરમાત્માનો સાક્ષાત્ કરનારા મુમુક્ષુ ઉપાસકોના પરમાત્મા સંબંધી ઉપદેશને જે સાંભળવા ઈચ્છતો નથી, પરન્તુ વિરોધ કરે છે, તે એવા નાસ્તિક અને કામી અથવા કામભાવને કૂતરાની માફક દૂર કરી દે. જેમ જ્ઞાનીજનો જ્ઞાનહીન કર્મને પોતાનાથી દૂર કરી દે છે. (૯)
मराठी (1)
भावार्थ
परमेश्वराची भक्ती करणाऱ्या लोकांनी भक्ती न करणाऱ्या व सांसारिक भोगाच्या लोभी लोकांची संगती धरू नये ॥३॥
टिप्पणी
या खंडात विद्वान आचार्य, त्यापासून मिळणारे भौतिक व आध्यात्मिक ज्ञानरस, परमात्मा व त्याच्यापासून मिळणाऱ्या आनंद-रसाचे वर्णन असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती आहे
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal