Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 790
    ऋषिः - मेधातिथिः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    27

    अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥७९०॥

    स्वर सहित पद पाठ

    अ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢म् ॥७९०॥


    स्वर रहित मन्त्र

    अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥७९०॥


    स्वर रहित पद पाठ

    अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥७९०॥

    सामवेद - मन्त्र संख्या : 790
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ३ पर परमात्मा के पक्ष में व्याख्यात हो चुकी है। यहाँ आचार्य, राजा और भौतिक अग्नि के पक्ष में व्याख्या करते हैं।

    पदार्थ

    प्रथम—आचार्य के पक्ष में। हम (होतारम्) विद्या और आचार के दाता, (विश्ववेदसम्) सम्पूर्ण वाङ्मय के ज्ञाता, (अस्य) इस किये जाते हुए (यज्ञस्य) विद्या-यज्ञ के (सुक्रतुम्) सुकर्ता, (दूतम्) दुर्गुण, दुर्व्यसन, प्रमाद, आलस्य, दुःख आदि को संतप्त करनेवाले (अग्निम्) तेजस्वी, कर्मनिष्ठ, अग्रनेता आचार्य को (वृणीमहे) गुरुरूप से वरते हैं ॥ द्वितीय—राजा के पक्ष में। हम (होतारम्) सुराज्य-व्यवस्था से प्रजाओं को सुख देनेवाले, (विश्ववेदसम्) सम्पूर्ण राजनीतिविज्ञान के ज्ञाता, (अस्य) इस किये जाते हुए (यज्ञस्य) राष्ट्र-यज्ञ के (सुक्रतुम्) सुकर्ता, दूतम् शत्रुओं तथा भ्रष्टाचारियों के संतापक, (अग्निम्) अग्रनेता, कर्मठ, सुयोग्य जन को (वृणीमहे) प्रजा के बीच से राजारूप में चुनते हैं ॥ तृतीय—भौतिक अग्नि के पक्ष में। हम शिल्पविद्या के ज्ञाता विद्वान् लोग (होतारम्) यानों और यन्त्रों में वेगादि गुण को देनेवाले, (विश्ववेदसम्) सब सुख के साधन जिससे प्राप्त होते हैं ऐसे, (अस्य) इस किये जाते हुए (यज्ञस्य) शिल्पयज्ञ के (सुक्रतुम्) सुसम्पादन में साधनभूत, दूतम् यन्त्रकलाओं को गति देनेवाले (अग्निम्) विद्युत् को (वृणीमहे) शिल्पक्रियाओं में प्रयुक्त करते हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥

    भावार्थ

    मनुष्यों को चाहिए कि जगदीश्वर की उपासना से शुभ प्रेरणा पाकर, सुयोग्य, उत्तम शिक्षा देनेवाले आचार्य को वरकर, सब विद्याएँ पढ़कर, सदाचार को स्वीकार करके, विद्युद्-विद्या से शिल्पविद्या की उन्नति द्वारा भू-यान, जल-यान और अन्तरिक्ष-यानों को तथा तरह-तरह के यन्त्रों को बना कर राष्ट्र की उन्नति करें ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३)

    विशेष

    ऋषिः—मेधातिथिः (मेधा से परमात्मा में गमन करने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    मन्त्र संख्या ३ पर मन्त्रार्थ द्रष्टव्य है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविः सं० [ ३ ] पृ० २।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३ क्रमाङ्के परमात्मपक्षे व्याख्यातपूर्वा। अत्राचार्यनृपतिभौतिकाग्नीनां विषये व्याख्यायते।

    पदार्थः

    प्रथमः—आचार्यपक्षे। वयम् (होतारम्) विद्यायाः आचारस्य च दातारम्, (विश्ववेदसम्) सर्वस्य वाङ्मयस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम्, (दूतम्) शिष्यजनस्य दोषादीनाम् उपतापकम्। [टुदु उपतापे, दुनोति उपतपति दुर्गुणदुर्व्यसनप्रमादालस्यदुःखादीनि यः तम्।] (अग्निम्) तेजस्विनं कर्मनिष्ठम् अग्रनेतारम् आचार्यम् (वृणीमहे) गुरुत्वेन स्वीकुर्महे ॥ द्वितीयः—नृपतिपक्षे। वयम् (होतारम्) सुराज्यव्यवस्थया प्रजाभ्यः सुखदातारं राजदेयकरस्य च आदातारम्। [हु दानादनयोः, आदाने चेत्येके।] (विश्ववेदसम्) विश्वस्य सकलस्य राजनीतिविज्ञानस्य वेत्तारम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) राष्ट्रयज्ञस्य (सुक्रतुम्) सुकर्तारम् (दूतम्) शत्रूणां भ्रष्टाचारिणां च सन्तापकम् (अग्निम्) अग्रणीं कर्मठं सुयोग्यं जनम् (वृणीमहे) प्रजामध्याद् नृपतित्वेन स्वीकुर्महे ॥ तृतीयः—भौतिकाग्निपक्षे। वयं शिल्पविद्यावेत्तारो विद्वांसः (होतारम्) यानेषु यन्त्रेषु च वेगादिगुणदातारम्, (विश्ववेदसम्) विश्वानि सुखसाधनानि विद्यन्ते प्राप्यन्ते यस्मात् तम्, (अस्य) अनुष्ठीयमानस्य एतस्य (यज्ञस्य) शिल्पयज्ञस्य (सुक्रतुम्) सुसम्पादनसाधनभूतम्, (दूतम्) यो दावयति गमयति यन्त्रकलाः तम् (अग्निम्) विद्युतम् (वृणीमहे) शिल्पक्रियासु प्रयुञ्ज्महे ॥१॥१ अत्र श्लेषालङ्कारः ॥१॥

    भावार्थः

    मनुष्यैर्जगदीश्वरोपासनया सत्प्रेरणां प्राप्य सुयोग्यं सुशिक्षकमाचार्यं वृत्वा सर्वा विद्या अधीत्य सदाचारमङ्गीकृत्य विद्युद्विद्यया शिल्पविद्योन्नत्या भूजलान्तरिक्षयानानि विविधानि यन्त्राणि च निर्माय राष्ट्रोन्नतिः संसाधनीया ॥१॥

    टिप्पणीः

    १. ऋ० १।१२।१, साम० ३, अथ० २०।१०१।१। १. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं भौतिकाग्निप्रयोगेण शिल्पविद्योन्नतिविषये व्याख्यातवान्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    We recognise fire as an envoy, invoker of the forces of nature, the exhibitor of all things, and the skilled performer of this holy rite.

    Translator Comment

    $ The verse is the same as 3. Fire is दूत an envoy, as it carries the oblations put into it to the sky. It is Hota होता, as It calls air and other forces of nature near it, which due to its warmth are rarefied and ascend upto the atmosphere, being replaced by another air. This process goes on during the performance of the Yajna. Fire is विश्ववेदस् as it displays all things. Nothing can be seen in darkness. We can see things only in light. Fire is the skilled performer of the Yajna. विश्ववेदस् may also mean the possessor of all wealth. Through Yajna we get rain, wherewith crops ripen, and give us foodstuffs, which bring us wealth.

    इस भाष्य को एडिट करें

    Meaning

    We choose Agni, the fire, as prime power of social yajna, which carries the fragrance of yajna universally across the earth, the sky and even to the heavens, and which is the chief creator of prosperity and maker of beautiful forms. (Rg. 1-12-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अस्य यज्ञस्य)આ અધ્યાત્મ યજ્ઞના (होतारम्) સંપાદક (दूतम्) પોતાના દિવ્ય ગુણોના સંદેશવાહક તથા પ્રેરક (विश्ववेदसम्) સમસ્ત ઐશ્વર્યવાન્ (सुक्रतुम्) શ્રેષ્ઠ પ્રજ્ઞાનયુક્ત તથા ઉત્તમ પ્રજ્ઞા-બુદ્ધિને માટે શ્રેષ્ઠ કર્મ કરતા (अग्निम्) પરમાત્માનું (वृणीमहे) વરણ કરું છું. (૩)

     

    भावार्थ

    ભાવાર્થ : હે પરમાત્મન્ ! તું માત્ર મારા અધ્યાત્મ યજ્ઞનો હોતા-સંપાદક જ નહિ, પરંતુ પોતાના દિવ્યગુણો-સૃષ્ટિકર્તા, કર્મફળદાતા, નિયંતા આદિનો સંદેશવાહક પણ છે.
    હે પ્રિય ! “પત્ર-પત્ર તને દર્શાવી રહ્યાં છે, વસંત તારી યાદ આપી રહી છે, ફૂલ અને કળીઓ તારા ગીત ગાઈ રહી છે. ચંદ્ર અને તારાઓની ગતિ તને જણાવી રહી છે. વિવિધ શરીરો તારા કર્મફળદાતાના દર્શન કરાવી રહ્યાં છે."
    હે પરમેશ્વર ! એ જ રીતે તું પ્રેરક પણ છે, મારા જીવનનો ઉત્કર્ષક-મુમુક્ષુઓ અર્થાત્ મોક્ષના ઇચ્છુકોનો માર્ગદર્શક છે, શ્રેષ્ઠ પ્રજ્ઞાનવાન, ઉત્તમ પ્રજ્ઞાપ્રદ અને સર્વોત્તમ કર્મકુશળ છે; તું મારા અધ્યાત્મ યજ્ઞની અત્યંત વૃદ્ધિ કર. હે સમસ્ત સુખ-સંપત્તિવાન્ ! અમને સમસ્ત સુખ-સંપત્તિનો પ્રસાદ પ્રદાન કર. હું તારું વરણ-સ્થાપન કરું છું. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसांनी जगदीश्वराच्या उपासनेने शुभ प्रेरणा प्राप्त करून, सुयोग्य उत्तम शिक्षण देणाऱ्या आचार्यांना स्वीकारून, सर्व विद्येचे अध्ययन करून सदाचाराचा स्वीकार करून, विद्युद्-विद्येने शिल्पविद्येची उन्नती करून भूयान, जलयान व अंतरिक्षयानांना व वेगवेगळी यंत्रे तयार करून राष्ट्राची उन्नती करावी ॥१॥

    इस भाष्य को एडिट करें
    Top