Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 796
    ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    16

    इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥७९६॥

    स्वर सहित पद पाठ

    इ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः꣢ । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥७९६॥


    स्वर रहित मन्त्र

    इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥७९६॥


    स्वर रहित पद पाठ

    इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥७९६॥

    सामवेद - मन्त्र संख्या : 796
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में १९८ क्रमाङ्क पर परमात्मा के पक्ष में व्याख्यात की जा चुकी है। यहाँ जीवात्मा का विषय कहा जा रहा है।

    पदार्थ

    (इन्द्रम्) देह के अधिष्ठाता, काम-क्रोध आदि शत्रुओं को पराजित करनेवाले वीर जीवात्मा की (इत्) निश्चय ही (गाथिनः) गायक लोग (बृहत्) बहुत अधिक (अनूषत) स्तुति करते हैं। (इन्द्रम्) जीवात्मा की (अर्किणः) मन्त्रपाठी लोग (अर्कैः) वेदमन्त्रों से (अनूषत) स्तुति करते हैं। (इन्द्रम्) उसी जीवात्मा की (वाणीः) अन्य वाणियाँ (अनूषत) स्तुति करती हैं ॥१॥

    भावार्थ

    जीवात्मा ही देहराज्य का सम्राट् है, जो मन, बुद्धि, प्राण, इन्द्रिय आदियों को यथास्थान बैठाकर देहराज्य का सञ्चालन करता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १९८)

    विशेष

    ऋषिः—विश्वामित्रः (सब का मित्र उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    १९८ संख्या पर मन्त्रार्थ द्रष्टव्य है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [१८] पृ० १०४॥

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके १९८ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषय उच्यते।

    पदार्थः

    (इन्द्रम्) देहाधिष्ठातारं कामक्रोधादिशत्रुविद्रावकं वीरं जीवात्मानम् (इत्) किल (गाथिनः) गाथो गानं येषामस्तीति ते गाथिनः गायकाः (बृहत्) महत् (अनूषत) स्तुवन्ति। (इन्द्रम्) जीवात्मानम् (अर्किणः) मन्त्रपाठिनः (अर्कैः) वेदमन्त्रैः (अनूषत) स्तुवन्ति।(इन्द्रम्) तमेव जीवात्मानम् (वाणीः) इतराः वाचः (अनूषत) स्तुवन्ति ॥१॥२

    भावार्थः

    जीवात्मैव देहराज्यस्य सम्राड् विद्यते, यो मनोबुद्धिप्राणेन्द्रियाणि यथास्थानं सन्निधाय देहराज्यं सञ्चालयति ॥१॥

    टिप्पणीः

    १. ऋ० १।७।१, साम० १९८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् प्रथमेन इन्द्रशब्देन परमेश्वरं, द्वितीयेन सूर्यम्, तृतीयेन च महाबलवन्तं वायुं गृह्णाति।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Udgathas, the singers of the Samaveda glorify soul through Brihat Sama. Hotas, the reciters of the Rig-Veda. Adhvaryus glorify soul with the verses of the Yajurveda.

    इस भाष्य को एडिट करें

    Meaning

    The singers of Vedic hymns worship Indra, infinite lord of the expansive universe, Indra, the sun, lord of light, Indra, vayu, maruts, currents of energy, and Indra, the universal divine voice, with prayers, mantras, actions and scientific research. (Rg. 1-7-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : शिः (गाथिनः) ગાથાવાળા = પ્રભુનું ગાયન કરનારા વૈરાગ્યવાન જન વૈરાગ્યપૂર્ણ ગીતગાન સ્તુતિઓ દ્વારા (बृहत्) મહાન (इन्द्रम्)પરમાત્માને (अर्किणः) અર્ચના કરનારા સમસ્ત બાહ્ય પદાર્થો તથા કર્મો અર્ચિત-સમર્પિત કરનારા અર્કો-અર્ચનાઓથી સર્વસ્વ સમર્પણ કરનારા પોતાના સમર્પણ ભાવથી (इन्द्रम्) પરમાત્માને (वाणीः) દાન અને અર્ચના કરનારાઓથી ભિન્ન સાધારણ નમ્ર વાણીઓ દ્વારા વક્તાજન પોતાની વાણીઓ દ્વારા (इन्द्रम्) પરમાત્માને (अनूषत) સ્તુત કરે-સ્તુતિમાં લાવે. (૫)

     

    भावार्थ

    ભાવાર્થ : ઐશ્વર્યવાન પરમાત્માને ગાવાવાળા, સ્તુતિઓ દ્વારા અર્ચના કરનારાઓ, સમય પર વરવાવાળા પોતાની અર્ચનાઓ દ્વારા-સમર્પણ ભાવથી, સાધારણ વાણીઓથી સ્તુતિ કરનારા પોતાની સાધારણ વાણીઓથી સ્તવન કરે છે-કર્યા કરે. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जीवात्माच देहराज्याचा सम्राट आहे, जो मन, बुद्धी, प्राण इन्द्रिये इत्यादींना योग्य स्थानी स्थापित करून देहराज्याचे संचालन करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top