Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 798
    ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    16

    इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥७९८॥

    स्वर सहित पद पाठ

    इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उ꣢ग्रः । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥७९८॥


    स्वर रहित मन्त्र

    इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥७९८॥


    स्वर रहित पद पाठ

    इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥७९८॥

    सामवेद - मन्त्र संख्या : 798
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा की पूर्वार्चिक में ५९८ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में व्याख्या की गयी थी। यहाँ जीवात्मा का विषय कहते हैं।

    पदार्थ

    हे (इन्द्र) शरीर के अधिष्ठाता जीवात्मन् ! (उग्रः) वीर तू (वाजेषु) संग्रामों में (सहस्रप्रधनेषु च) तथा सहस्रों प्रकृष्ट धन जिनमें प्राप्त होते हैं, ऐसे चक्रवर्ती-राज्य-साधक महायुद्धों में (उग्राभिः) अत्यन्त उत्कृष्ट (ऊतिभिः) रक्षाओं से (नः) हमारी (रक्ष) रक्षा कर ॥३॥

    भावार्थ

    मनुष्य का आत्मा यदि बलवान् है तो उसे कोई भी पराजित नहीं कर सकता ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो पदपाठ एवं अर्थव्याख्या मन्त्र संख्या ५९८)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    पदार्थ

    ५९७-५९८ संख्या पर मन्त्रार्थ द्रष्टव्य है।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [५६८] पृ० ३०६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीया ऋक् पूर्वार्चिके ५९८ क्रमाङ्के परमेश्वरपक्षे नृपतिपक्षे च व्याख्याता। अत्र जीवात्मविषय उच्यते।

    पदार्थः

    हे (इन्द्र) शरीराधिष्ठातः जीवात्मन् ! (उग्रः) वीरः त्वम् (वाजेषु) संग्रामेषु। [वाज इति संग्रामनाम निघं० २।१७।] (सहस्रप्रधनेषु च) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु च३ (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाभिः (नः) अस्मान् (अव) रक्ष ॥३॥४

    भावार्थः

    मनुष्यस्यात्मा चेद् बलवानस्ति तदा तं न कोऽपि पराजेतुं समर्थः ॥३॥

    टिप्पणीः

    २. ऋ० १।७।४, साम० ५९८, अथ० २०।७०।१०। ३. अयमर्थो दयानन्दस्वामिन ऋग्भाष्यादुद्धृतः। ४. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन्निन्द्रशब्देनेश्वरो गृहीतः।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O powerful King, protect us with thy mighty powers, in our intellectual pursuits and thousands of struggles !

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of light and omnipotence, in a thousand battles of life and prize contests, protect us with bright blazing ways of protection and advancement. (Rg. 1-7-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (उग्रः) તેજસ્વી બનીને (उग्रेभिः उतिभिः) પોતાની તેજસ્વી રક્ષા વિધિઓ દ્વારા (वाजेषु) ઇન્દ્રય વિષયરૂપ સાધારણ સંઘર્ષ પ્રસંગોમાં (च) અને (सहस्र प्रधनेषु) અનેકવાર થનારા કામ આદિ સંબંધી માનસ સંગ્રામોમાં (नः अव) અમારી રક્ષા કર. (૪)

     

    भावार्थ

    ભાવાર્થ : નિશ્ચય તેજસ્વી પરમાત્મા પોતાની તેજસ્વી રક્ષા વિધિઓ દ્વારા ભોગ સંઘર્ષોમાં અને હજારોવાર-અસંખ્યવાર સંતાપ આપનાર કામ આદિ સંબંધી માનસ સંગ્રામોમાં અમારી રક્ષા કર્યા કરે છે, તેથી તેની ઉપાસના કરવી જોઈએ. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाचा आत्मा जर बलवान असेल तर त्याला कोणीही पराजित करू शकत नाही. ॥३॥

    इस भाष्य को एडिट करें
    Top