Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 809
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
25
त्वा꣡मिद्धि हवा꣢꣯महे सा꣣तौ꣡ वाज꣢꣯स्य का꣣र꣡वः꣢ । त्वां꣢ वृ꣣त्रे꣡ष्वि꣢न्द्र꣣ स꣡त्प꣢तिं꣣ न꣢र꣣स्त्वां꣢꣫ काष्ठा꣣स्व꣡र्व꣢तः ॥८०९॥
स्वर सहित पद पाठत्वा꣢म् । इत् । हि । ह꣡वा꣢꣯महे । सा꣣तौ꣢ । वा꣡ज꣢꣯स्य । का꣣र꣡वः꣢ । त्वाम् । वृ꣣त्रे꣡षु꣢ । इ꣣न्द्र । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । न꣡रः꣢꣯ । त्वाम् । का꣡ष्ठा꣢꣯सु । अ꣡र्व꣢꣯तः ॥८०९॥
स्वर रहित मन्त्र
त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥८०९॥
स्वर रहित पद पाठ
त्वाम् । इत् । हि । हवामहे । सातौ । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । सत् । पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥८०९॥
सामवेद - मन्त्र संख्या : 809
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २३४ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में व्याख्यात हुई थी। यहाँ परमात्मा और जीवात्मा का आह्वान है।
पदार्थ
हे (इन्द्र) परमात्मन् वा जीवात्मन् ! (कारवः) कर्मशूर हम (वाजस्य) संग्राम की (सातौ) प्राप्ति होने पर (त्वाम् इत् हि) तुझे ही (हवामहे) पुकारते या उद्बोधन देते हैं। (वृत्रेषु) शत्रुओं वा विघ्नों के उमड़ने पर (सत्पतिम्) सज्जनों के पालनकर्ता (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं। (नरः) सभी मनुष्य (काष्ठासु) दिशाओं में (अर्वतः) हिंसक शत्रु से रक्षार्थ (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं ॥१॥
भावार्थ
परमात्मा की कृपा से और आत्मोद्बोधन से सभी विघ्न और सभी शत्रु क्षण भर में पराजित किये जा सकते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २३४)
विशेष
ऋषिः—भरद्वाजः (अमृतान्न या ज्ञानबल को धारण करने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>
पदार्थ
२३४ संख्या पर मन्त्रार्थ द्रष्टव्य है |
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं [२३४] पृ० १२०।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २३४ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र परमात्मा जीवात्मा चाहूयते।
पदार्थः
हे (इन्द्र) परमात्मन् जीवात्मन् वा ! कर्मशूराः वयम् (वाजस्य) संग्रामस्य (सातौ) प्राप्तौ (त्वाम् इत् हि) त्वामेव खलु (हवामहे) आह्वयामः उद्बोधयामो वा। (वृत्रेषु) शत्रुषु विघ्नेषु वा उपद्रुतेषु (सत्पतिम्) सतां पालकम् (त्वाम्) त्वामेव हवामहे आह्वयामः उद्बोधयामो वा। (नरः) सर्वेऽपि मनुष्याः (काष्ठासु) दिक्षु (अर्वतः) हिंसकात् शत्रोः त्रातुम् इति शेषः। [अर्व हिंसायाम्, भ्वादिः।] (त्वाम्) त्वामेव हवन्ते आह्वयन्ति उद्बोधयन्ति वा ॥१॥२
भावार्थः
परमात्मनः कृपयाऽऽत्मोद्बोधनेन च सर्वेऽपि विघ्नाः सर्वेऽपि च शत्रवः क्षणेन पराजेतुं शक्यन्ते ॥१॥
टिप्पणीः
१. ऋ० ६।४६।१, अथ० २०।९८।१, उभयत्र ‘सा॒ ता’ इति पाठः। य० २७।३७। साम० २३४। ऋषिः भरद्वाजः बार्हस्पत्यः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये शिल्पविद्याविषयं यजुर्भाष्ये च राजधर्मविषयमधिकृत्य व्याख्यातवान्।
इंग्लिश (2)
Meaning
O God, the valiant horseman, leading an army, calls on Thee for aid, when besieged by enemies. Men call in all directions on Thee the Protector of the noble. We Thy worshippers call on Thee, for strength to subdue our carnal passions !
Translator Comment
See verse 234.
Meaning
Indra, lord of power and advancement, you alone we invoke and call upon for acquisition of food, energy, honour, excellence and progress. All of us, leading people, makers, poets, artists, artisans and architects of the nation, fast advancing in all directions, invoke and exhort you, protector and promoter of universal truth and values in human struggles for light, goodness and generosity, and the wealth of life. (Rg. 6-46-1)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (कारवः) અમે તારા સ્તોતા-વાણીથી સ્તુતિ કરનાર બનીને (वाजस्य सातौ) અમૃત અન્ન-મોક્ષના અમૃત ભોગની સમ્ભક્તિ પ્રાપ્તિને માટે (त्वाम् इत् हि) માત્ર તને જ (हवामहे) આમંત્રિત કરીએ છીએ-સ્મરણ કરીએ છીએ-ઉપાસના કરીએ છીએ (नरः) અમે નયનકર્તા-માર્ગ પ્રદર્શક દેવ શ્રેણી હોવા છતાં-મનથી પ્રાર્થના, ધ્યાન, ચિંતન કરતાં પણ (वृत्रेषु) પાપ પ્રસંગો-પાપ ભાવનાઓથી બચવા માટે (त्वां सत्पतिम्) તારું - સત્પુરુષોના રક્ષકનું સ્મરણ કરીએ છીએ. (अर्वतः) તથા અમે આત્મા દ્વારા ઉપાસના-તેની સમીપતાને પ્રાપ્ત કરનાર, પરમ પુરુષાર્થ કરનાર, ઉત્તમ અધિકારી અને જીવનમુક્ત હોવા છતાં (काष्ठासु) સંસારની અર્થાત્ બંધનની સીમાઓને પાર કરવામાં - પ્રકૃતિના અન્તિમ સ્તરોને પાર કરવામાં (त्वाम्) તારું સ્મરણ કરીએ છીએ. (૨)
भावार्थ
ભાવાર્થ : પરમાત્મન્ ! તારા અમૃત ભોગની પ્રાપ્તિને માટે અમે વાણી દ્વારા તારી સ્તુતિ કરતાં અથવા મનથી પ્રાર્થના, ધ્યાન કરતાં તથા ઉન્નતિ કરીને દેવશ્રેણીમાં હોવા છતાં અથવા ઉન્નત બનીને આત્મભાવથી ઉપાસના કરતાં સંસારની દુઃખમય બંધન સીમાઓને પાર કરવા માટે તારું - શ્રેષ્ઠજનોના રક્ષકનું આમંત્રણ - સ્મરણ કરીએ છીએ. (૨)
मराठी (1)
भावार्थ
परमेश्वराच्या कृपेने व आत्मोद्बोधनाने संपूर्ण विघ्ने व सर्व शत्रू क्षणभरात पराजित केले जाऊ शकतात. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal