Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 821
    ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
    37

    वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसां꣢꣯ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नां क꣢ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥८२१॥

    स्वर सहित पद पाठ

    वृ꣡षा꣢꣯ । म꣣तीना꣢म् । प꣣वते । विचक्षणः꣣ । वि꣣ । चक्षणः꣣ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣡ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣢ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥८२१॥


    स्वर रहित मन्त्र

    वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । प्राणा सिन्धूनां कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥८२१॥


    स्वर रहित पद पाठ

    वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥८२१॥

    सामवेद - मन्त्र संख्या : 821
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५५९ पर परमात्मा के विषय में व्याख्यात की जा चुकी है। यहाँ बहुत से सोमों का परिचय दिया जा रहा है।

    पदार्थ

    (सोमः) एक सोम (विचक्षणः) विद्वान आचार्य है, जो (मतीनाम्) ज्ञानों का (वृषा) बरसानेवाला होता हुआ (पवते)शिष्यों को पवित्र करता है। द्वितीय सोम परमेश्वर है, जो (अह्नाम्) दिनों का, (उषसाम्) उषाओं का और (दिवः) सूर्य का (प्रतरीता) उत्तम रूप से तरानेवाला अर्थात् व्यतीत करानेवाला है। तृतीय सोम चन्द्रमा है, जो (सिन्धूनाम्) समुद्रों का (प्राणा) बढ़ानेवाला होता है। चौथा सोम सोमौषधि का रस है, जो (कलशान्) द्रोणकलशों को (अचिक्रदत्) शब्दायमान करता है। पाँचवाँ सोम ब्रह्मानन्द-रस है, जो (मनीषिभिः) मन से किये जाते हुए स्तोत्रों के साथ (इन्द्रस्य) जीवात्मा के (हार्दि) हृदय में (आ विशत्) प्रविष्ट होता है ॥१॥

    भावार्थ

    वेदों में सोम शब्द के बहुत से वाच्यार्थ होते है, जो प्रकरणानुसार वेदज्ञ विद्वानों को समझ लेने चाहिएँ ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५५९)

    विशेष

    ऋषिः—भार्गवः कविः (तेजस्वी से सम्बद्ध क्रान्तदर्शी विद्वान्)॥ देवता—पवमानः सोमः (आनन्दधारा में आता हुआ परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ५५९ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [५५९] पृ० २८५।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५५९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र बहूनां सोमानां परिचयो दीयते।

    पदार्थः

    (सोमः) एकः सोमः (विचक्षणः) विद्वान् आचार्यो वर्तते, यः (मतीनाम्) ज्ञानानाम् (वृषा) वर्षकः सन् (पवते) शिष्यान् पुनाति। द्वितीयः सोमः परमेश्वरोऽस्ति यः (अह्नाम्) दिवसानाम्, (उषसाम्) प्रभातरक्तिस्राम्, (दिवः) सूर्य्यस्य च (प्रतरीता) प्रकर्षेण तारयिता वर्तते। तृतीयः सोमः चन्द्रमाः अस्ति यः (सिन्धूनाम्) समुद्राणाम् (प्राणा) प्राणः प्राणयिता प्रवर्द्धको भवति। चतुर्थः सोमः सोमौषध्याः रसो विद्यते यः (कलशान्) द्रोणकलशपात्राणि (अचिक्रदत्) क्रन्दयति शब्दयति। पञ्चमः सोमो ब्रह्मानन्दरसोऽस्ति यः (मनीषिभिः) मनसा क्रियमाणैः स्तोत्रैः सह (इन्द्रस्य) जीवात्मनः (हार्दि) हृदयम् (आ विशत्) प्रविशति ॥१॥

    भावार्थः

    वेदेषु ‘सोम’ शब्दस्य बहवो वाच्यार्था भवन्ति ये प्रकरणानुसारं वेदज्ञैः सुधीभिरुन्नेयाः ॥१॥

    टिप्पणीः

    १. ऋ० ९।८६।१९ ‘सोमो॒ अह्नः॑’ ‘क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒’ इति पाठः। साम० ५५९। अथ० १८।४।५८ ‘प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्रस्य॒ हार्दि॑मावि॒शन्मिनीषया॑’ इत्युत्तरार्द्धपाठः।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Soma, the developer of intellect, highly bright, the furtherer of days, of dawns and of heaven, the filler of streams with water through rain, flows sounding to its receptacles. Being used as an oblation by the wise performers of Homa, it goes up to the sky, entering the heart of the lightning.

    Translator Comment

    See verse 559.

    इस भाष्य को एडिट करें

    Meaning

    Generous inspirer of the intelligent and meditative souls, Soma pervades, flows and purifies. Omniscient and all watching, it is the illuminator of the day, the dawn and the sun. Life energy of floods, rivers, oceans and the seas, it vibrates in all forms of existence. It loves the sacred heart and with love it enters and blesses the heart core of the pious and powerful soul of humanity. Such is Soma celebrated by the sages and wise scholars. (Rg. 9-86-19)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (विचक्षणः सोमः) સર્વ દ્રષ્ટા શાન્ત સ્વરૂપ પરમાત્મા (मतीनां वृषा) અર્ચના કરનારા ઉપાસકોનાં સુખવર્ષક (अह्नाम् उषसां दिवः प्रतरीता) દિવસો સૂર્ય વેળાઓ સૂર્યોના પ્રવયિતા પ્રવર્તીયતા (पवते) પ્રાપ્ત થાય છે. (सिन्धूनाम्) શરીરમાં સ્પંદમાન-વહેતી અથવા સ્રવણ કરતી અથવા સવિત થતી શરીરને બાંધનારી નાડીઓના (प्राणा) પ્રાણ પ્રકૃષ્ટ જીવનરસપ્રદાતા પરમાત્મા (इन्द्रस्य कलशान् अचिक्रदत्) આત્માના કલકલ શબ્દ શયન નાડી સંગમોની રચના માટે પ્રાપ્ત થાય છે. (मनीषिभिः) બ્રહ્મજ્ઞાનીઓનાં (हृदि आविशन्) હૃદયસ્થાનમાં આવિષ્ટ થઈ જાય છે. (૬)

     

    भावार्थ

    ભાવાર્થ : સર્વદષ્ટા શાન્તસ્વરૂપ પરમાત્મા સ્તુતિકર્તા ઉપાસકોના કામવર્ષક-કામના પૂરક છે. જીવનની પ્રભાત વેળાઓ, દિવસો, સૂર્યદર્શનને પ્રવૃદ્ધ કરનાર છે, શરીરમાં વૃદ્ધિકારક અને ચાલનારા શરીરને બાંધનારી પ્રાણનાડીઓના પ્રાણ સ્વરૂપ જીવનપ્રદ છે, આત્માને અધીન કલકલ શબ્દવાળા નાડી સંગમોને પ્રાપ્ત થયેલા મનસ્વી ઋષિઓનાં હૃદયમાં સદા સાક્ષાત્ રહે છે. (૬)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वेदात सोम शब्दाचे अनेक वाच्यार्थ आहेत ते प्रकरणानुसार वेदज्ञ विद्वानांनी समजून घ्यावे. ॥१॥

    इस भाष्य को एडिट करें
    Top