Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 833
    ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    28

    रा꣡जा꣢ मे꣣धा꣡भि꣢रीयते꣣ प꣡व꣢मानो म꣣ना꣡वधि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण꣣ या꣡त꣢वे ॥८३३॥

    स्वर सहित पद पाठ

    रा꣡जा꣢꣯ । मे꣣धा꣡भिः꣢ । ई꣣यते । प꣡व꣢꣯मानः । म꣡नौ꣢ । अ꣡धि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण । या꣡त꣢꣯वे ॥८३३॥


    स्वर रहित मन्त्र

    राजा मेधाभिरीयते पवमानो मनावधि । अन्तरिक्षेण यातवे ॥८३३॥


    स्वर रहित पद पाठ

    राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे ॥८३३॥

    सामवेद - मन्त्र संख्या : 833
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा परमेश्वर, राजा, योगी व चन्द्रमा के विषय में है।

    पदार्थ

    प्रथम—परमेश्वर के पक्ष में। (राजा) विश्वब्रह्माण्ड का सम्राट्, (पवमानः) पवित्रतादायक सोम परमेश्वर (मनौ अधि) मननशील उपासक के अन्तःकरण में (मेधाभिः) धारणावती बुद्धियों के साथ (ईयते) पहुँचता है। वही मङ्गल, बुध, बृहस्पति, पृथिवी, चन्द्र आदि ग्रहोपग्रहों को तथा पक्षी आदियों को (अन्तरिक्षेण) आकाश मार्ग से (यातवे) गति करने के लिए समर्थ करता है ॥ द्वितीय—राजा के पक्ष में। (राजा) राष्ट्र का सम्राट् (पवमानः) राष्ट्रवासियों के आचरण में पवित्रता उत्पन्न करता हुआ (मनौ अधि) विद्वान् प्रजावर्ग के मध्य में (मेधाभिः) शिल्पियों के बुद्धिकौशलों से (अन्तरिक्षेण यातवे) विमानों द्वारा आकाशमार्ग से यात्रा करने के लिए (ईयते) समर्थ होता है॥ तृतीय—योगी के पक्ष में। (राजा) योगिराज (पवमानः) अपने अन्तःकरण व व्यवहार को पवित्र करता हुआ (अन्तरिक्षेण यातवे) अन्तरिक्ष से जाने के लिए अर्थात् आकाशगमन की सिद्धि प्राप्त करने के लिए (मेधाभिः) ध्यानों के द्वारा (मनौ अधि) मननशील अपनी अन्तरात्मा में तथा सर्वज्ञ परमात्मा में (ईयते) पहुँचता है, अर्थात् मन को अपने अन्तरात्मा में और परमात्मा में केन्द्रित करता है ॥ चतुर्थ—चन्द्रमा के पक्ष में। (राजा) देदीप्यमान चन्द्ररूप सोम (पवमानः) अपनी चाँदनी से भूमण्डल को पवित्र करता हुआ (मनौ अधि) दीप्तिमान् सूर्य के अधिष्ठातृत्व में (मेधाभिः) आकर्षण द्वारा सूर्य के साथ सङ्गम करके (अन्तरिक्षेण यातवे) आकाशमार्ग से भूमि और सूर्य की परिक्रमा करने के लिए (ईयते) प्रवृत्त होता है ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥

    भावार्थ

    जैसे पक्षी और ग्रह-उपग्रह आकाश में भ्रमण करते हैं और मनुष्य विमानों के द्वारा आकाश में यात्रा करते हैं, वैसे ही योगसिद्धि से योगी लोग भी आकाश में भ्रमण कर सकते हैं ॥१॥३

    इस भाष्य को एडिट करें

    पदार्थ

    (पवमानः-राजा) आनन्दधारा में प्राप्त होने वाला सर्वत्र राजमान—विराजमान तथा दीप्यमान प्रकाशमान परमात्मा (मनौ-अधि) मननशील उपासक में (मेधाभिः) मेधा—बुद्धि—विविध बुद्धियों—विविध मननक्रियाओं के द्वारा “मेधा मतौ धीयते” [निरु॰ ३.१९] मति में रहने वाली मननप्रक्रियाओं से (अन्तरिक्षेण यातवे) हृदयाकाश में प्राप्त होने को (ईयते) धारा जाता है माना जाता है।

    भावार्थ

    आनन्दधारारूप में प्राप्त होने वाला प्रकाशमान परमात्मा हृदयाकाश में सिद्ध प्राप्त होने को मननशील उपासक में मननक्रियाओं से माना—जाना जाता है॥१॥

    विशेष

    ऋषिः—जमदग्निः (प्रज्वलित ज्ञानाग्नि वाला उपासक)॥<br>

    इस भाष्य को एडिट करें

    विषय

    मध्यमार्ग से जाने के लिए

    पदार्थ

    ‘सोम' ही राजा है - यह शरीर को सभी दीप्तियाँ प्राप्त करानेवाला है । १. (राजा) = यह दीप्ति का कारणभूत सोम मनौ (अधि) = मननशील मनुष्य में २. (पवमान:) = पवित्रता करता हुआ ३. (मेधाभिः) = धारणावती बुद्धियों के साथ (ईयते) = प्राप्त होता है । ४. इन मेधाओं को वह (अन्तरिक्षेण यातवे) = हमें मध्यमार्ग से चलने के लिए प्राप्त कराता है । मेधावी मनुष्य अति का परिवर्जन करता हुआ मध्यमार्ग से ही चलता है ।

    भावार्थ

    सोमरक्षा से १. हमें दीप्ति प्राप्त होगी । २. पवित्रता का लाभ होगा। ३. मेधावी बनकर ४. हम सदा मध्यमार्ग से चलेंगे।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    (राजा) प्रकाशमान रूप में (पवमानः) प्रकट होता हुआ, आत्मानन्द रस (अन्तरिक्षेण) अन्तरिक्ष से मेघ के समान अन्तःकरण से (यातवे) जाने के लिये (मनौ अधि) मननशील चित्त के भीतर (मेघाभिः) प्रज्ञाओं, कर्मों द्वारा (ईयते) व्याप्त होता है।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ जमदग्निः। २ भृगुर्वाणिर्जमदग्निर्वा। ३ कविर्भार्गवः। ४ कश्यपः। ५ मेधातिथिः काण्वः। ६, ७ मधुच्छन्दा वैश्वामित्रः। ८ भरद्वाजो बार्हस्पत्यः। ९ सप्तर्षयः। १० पराशरः। ११ पुरुहन्मा। १२ मेध्यातिथिः काण्वः। १३ वसिष्ठः। १४ त्रितः। १५ ययातिर्नाहुषः। १६ पवित्रः। १७ सौभरिः काण्वः। १८ गोषूत्यश्वसूक्तिनौ काण्वायनौ। १९ तिरश्चीः॥ देवता—३,४, ९, १०, १४—१६ पवमानः सोमः। ५, १७ अग्निः। ६ मित्रावरुणौ। ७ मरुत इन्द्रश्च। ८ इन्द्राग्नी। ११–१३, १८, १९ इन्द्रः॥ छन्दः—१–८, १४ गायत्री। ९ बृहती सतोबृहती द्विपदा क्रमेण। १० त्रिष्टुप्। ११, १३ प्रगाथंः। १२ बृहती। १५, १९ अनुष्टुप। १६ जगती। १७ ककुप् सतोबृहती च क्रमेण। १८ उष्णिक् ॥ स्वरः—१—८, १४ षड्जः। ९, ११–१३ मध्यमः। १० धैवतः। १५, १९ गान्धारः। १६ निषादः। १७, १८ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् परमेश्वरनृपतियोगिचन्द्रविषयमाह।

    पदार्थः

    प्रथमः—परमेश्वरपरः। (राजा) विश्वब्रह्माण्डस्य सम्राट्, (पवमानः) पवित्रतादायकः सोमः परमेश्वरः (मनौ अधि) मननशीलस्य उपासकस्य अन्तःकरणे (मेधाभिः) धारणावतीभिः बुद्धिभिः सह (ईयते) गच्छति। [ईङ् गतौ दिवादिः।] स एव मङ्गलबुधबृहस्पतिपृथिवीचन्द्रादीन् ग्रहोपग्रहान् पक्ष्यादींश्च (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् समर्थान् करोति। [या प्रापणे धातोः ‘तुमर्थे०’ अ–० ३।४।९ इत्यनेन तुमर्थे तवेन् प्रत्ययः।] ॥ द्वितीयः—नृपतिपरः। (राजा) राष्ट्रस्य नृपतिः (पवमानः) राष्ट्रवासिनामाचरणेषु पवित्रतां जनयन् (मनौ अधि) विदुषः प्रजावर्गस्य मध्ये (मेधाभिः) शिल्पिनां बुद्धिकोशलैः (अन्तरिक्षेण यातवे) विमानद्वारा आकाशमार्गेण गन्तुम् (ईयते) समर्थो भवति ॥ तृतीयः—योगिपरः। (राजा) योगिराट् (पवमानः) स्वान्तःकरणं व्यवहारं च पवित्रं कुर्वन् (अन्तरिक्षेण यातवे) आकाशमार्गेण गन्तुम्, आकाशगमनसिद्धिं प्राप्तुमित्यर्थः (मेधाभिः) ध्यानैः (मनौ अधि) मननशीले स्वान्तरात्मनि सर्वज्ञे परमात्मनि वा (ईयते) गच्छति, स्वकीयं मनः स्वात्मनि परमात्मनि च केन्द्रितं करोतीत्याशयः ॥ चतुर्थः—चन्द्रपरः। (राजा) राजमानः सोमः चन्द्रमाः (पवमानः) स्वज्योत्स्नया भूमण्डलं पावयन् (मनौ अधि) दीप्तिमतः सूर्यस्य अधिष्ठातृत्वे। [मन्यते दीप्तिकर्मा। निरु० १०।२९।] (मेधाभिः) आकर्षणद्वारा सूर्येण सह संगमैः। [मेधृ मेधाहिंसनयोः संगमे च भ्वादिः।] (अन्तरिक्षेण यातवे) आकाशमार्गेण यातुम् (ईयते) प्रवर्तते ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

    भावार्थः

    यथा पक्षिणो ग्रहोपग्रहाश्चाकाशे भ्रमन्ति, मनुष्याश्च विमानैराकाशयात्रां कुर्वन्ति, तथैव योगसिद्ध्या योगिनोऽप्याकाशे भ्रमितुं क्षमन्ते ॥१॥२

    टिप्पणीः

    १. ऋ० ९।६५।१६। २. द्रष्टव्यम्—“कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाश- गमनम्।” इति पतञ्जलिः (योग० ३।४२)। “यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा” इति य० १७।६७ भाष्यस्य भावार्थे दयानन्दः। ३. द्रष्टव्यः योग ३।४२, य० १७।६७ दयानन्दभाष्य।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The flow of joy, with its full lustre, for entering the heart, fills the mind with various sorts of wisdom.

    इस भाष्य को एडिट करें

    Meaning

    Refulgent Soma, divine spirit of power and peace, pure, purifying and vibrant, is attained through intelligential communion in meditation for reaching the higher stages of existence into the middle sphere between the earth and the highest regions of bliss. (Rg. 9-65-16)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (पवमानः राजा) આનંદધારામાં પ્રાપ્ત થનાર સર્વત્ર રાજમાન-વિરાજમાન તથા દીપ્યમાનપ્રકાશમાન પરમાત્મા (मनौ अधि) મનનશીલ ઉપાસકમાં (मेधाभिः) મેધા-બુદ્ધિ-વિવિધ બુદ્ધિઓ-વિવિધ મનન ક્રિયાઓ દ્વારા મતિમાં રહેનારી મનન પ્રક્રિયાઓથી (अन्तरिक्षेण यातवे) હૃદયાકાશમાં પ્રાપ્ત થવા (ईयते) ધારવામાં આવે છે-માનવામાં આવે છે. (૧)


     

    भावार्थ

    ભાવાર્થ : આનંદધારારૂપમાં પ્રાપ્ત થનાર પ્રકાશમાન પરમાત્મા હૃદયાકાશમાં સિદ્ધ પ્રાપ્ત થવા માટે મનનશીલ ઉપાસકમાં મનન ક્રિયાઓથી માનવામાં-જાણવામાં આવે છે. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसे पक्षी व ग्रह-उपग्रह आकाशात भ्रमण करतात व माणसे विमानाद्वारे आकाशातून यात्रा करतात तसेच योगसिद्धीने योगी लोकही आकाशात भ्रमण करू शकतात. ॥१॥

    इस भाष्य को एडिट करें
    Top