Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 877
ऋषिः - पवित्र आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
25
अ꣡रू꣢रुचदु꣣ष꣢सः꣣ पृ꣡श्नि꣢र꣣ग्रि꣢य उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡ द꣢धुः ॥८७७॥
स्वर सहित पद पाठअ꣡रु꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣ज꣢युः । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥८७७॥
स्वर रहित मन्त्र
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥८७७॥
स्वर रहित पद पाठ
अरुरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । मिमेति । भुवनेषु । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । नृ । चक्षसः । पितरः । गर्भम् । आ । दधुः ॥८७७॥
सामवेद - मन्त्र संख्या : 877
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
तृतीय ऋचा की पूर्वार्चिक में ५१६ क्रमाङ्क पर परमात्मारूप सोम के विषय में व्याख्या हो चुकी है। यहाँ सोम का वर्णन सूर्यरूप में दर्शाते हैं।
पदार्थ
यह (अग्रियः) आगे जानेवाला (पृश्निः) सूर्यरूप पवमान सोम (उषसः) उषाओं को (अरूरुचत्) चमकाता है। यह (उक्षा) वर्षाजल से सींचनेवाला सूर्य (भुवनेषु) भूमण्डलों में (वाजयुः) दूसरों को अन्न देना चाहता हुआ (मिमेति) बादल के जल को नीचे फेंकता है। (अस्य) इस सूर्य के ही (मायया) कर्म से (मायाविनः) कर्मयुक्त होते हुए वायु, जल, बिजली आदि (ममिरे) पदार्थों का निर्माण करते हैं और इस सूर्य के ही कर्म से (नृचक्षसः) मनुष्यों को प्रकाश देनेवाली (पितरः) पालक किरणें (गर्भम् आदधुः) ओषधी आदियों में गर्भ स्थापित करती हैं ॥३॥
भावार्थ
सौरमण्डल में उषा का प्रादुर्भाव, जल की वर्षा, बिजली चमकना, वायु का चलना, बीजों का अङ्कुरित होना आदि जो कुछ भी कर्म है, वह सब सूर्य के द्वारा ही किया जाता है। इस रूप में उसका महत्त्व जानकर उसका उपयोग शिल्प आदि में करना चाहिए। सूर्य में भी सब शक्ति परमात्मा की ही दी हुई है, इस कारण सूर्य का भी सूर्य परमात्मा है, यह भी जानना चाहिए ॥३॥ चतुर्थ अध्याय में पञ्चम खण्ड समाप्त ॥
पदार्थ
५९६ संख्या पर मन्त्रार्थ द्रष्टव्य है
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५९६] पृ० ३००।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तृतीया ऋक् पूर्वार्चिके ५९६ क्रमाङ्के परमात्मसोमविषये व्याख्याता। अत्र सोमः सूर्यात्मना वर्ण्यते।
पदार्थः
एषः (अग्रियः) अग्रेभवः (पृश्निः) सूर्यरूपः पवमानः सोमः (उषसः) प्रभातकान्तीः (अरूरुचत्) आरोचयति। एषः (उक्षा) वृष्टिजलेन सेचकः सूर्यः (भुवनेषु) भूखण्डेषु (वाजयुः२) परेषाम् अन्नकामः सन् मिमेति मिनोति, मेघोदकम् अधः प्रक्षिपति। [डुमिञ् प्रक्षेपणे, स्वादिः। विकरणव्यत्ययेन शपः श्लुः।] (अस्य) सूर्यस्यैव (मायया) कर्मणा (मायाविनः) कर्मवन्तः वायुजलविद्युदादयः (ममिरे) पदार्थान् निर्मिमते। किञ्च अस्य सूर्यस्यैव मायया (नृचक्षसः) नृणां प्रकाशप्रदाः (पितरः) पालकाः रश्मयः (गर्भम् आदधुः) ओषध्यादिषु गर्भं स्थापयन्ति ॥३॥
भावार्थः
सौरमण्डले उषःप्रादुर्भाव-जलवृष्टि-विद्युत्प्रकाशन-वायुगमन-बीजाङ्कुरणादिकं यत्किञ्चिदपि कर्म विद्यते तत्सर्वं सूर्यकृतमेवेति तन्महत्त्वं विज्ञाय तदुपयोगः सम्यक् शिल्पादिषु कार्यः। सूर्येऽपि सर्वा शक्तिः परमात्मकृतेति सूर्यस्यापि सूर्यः परमात्माऽस्तीत्यपि ज्ञातव्यम् ॥३॥
टिप्पणीः
१. ऋ० ९।८३।३ ‘मिमेति भुवनेषु’ इत्यत्र ‘बि॑भर्ति॒ भुव॑नानि’ इतिपाठः। साम० ५९६। २. वाजयुः वाजमन्तं तदिप्सुः, अथवा वाजयुः वाजप्रदः, वाजयुः वेगवान् इति वि०।
इंग्लिश (2)
Meaning
The Sun connected with the Dawn shines chiefly. The showerer of rain (sun) pours water on all parts of the world. The wise, strengthened with Soma, transact their business. Rays, the givers of light to men, and their nourishers like mothers, fill their womb with water for the sake of raining.
Translator Comment
See verse 596, This first 'their’ refers to men and second to rays in the last sentence.
Meaning
Lighting up the dawns, stars and planets in space, the sun, prime and abundant source of light, warmth of life and waters of sustenance, giver of food and energy shines over the regions of the world. By the light, power and causal effects of it on other objects in existence such as planets and satellites, scholars of science do their astronomical calculations, and parental, kind and studious scholars studying humanity and divinity realise the nature and character of Soma, the original seed of life and source of energy for the world of existence. (Rg. 9-83-3)
गुजराती (1)
पदार्थ
પદાર્થ : (भुवनेषु वाजयुः) અધ્યાત્મયજ્ઞમાં ઉપાસકોને વાજ-અમૃત અન્નને ચાહનાર (पृश्निः) પોતાની આનંદધારાઓથી ઉપાસકોને સ્પર્શ કરનાર શાન્ત પરમાત્મા (अग्रियः उक्षा) શ્રેષ્ઠ કામના વર્ષક (मिमेति) પ્રાપ્ત થાય છે. (उषसः अरूरूचत्) ઉપાસકોમાં જ્ઞાન જ્યોતિને ચમકાવે છે. (अस्य मायया) તેની પ્રજ્ઞાથીસર્વજ્ઞતાથી (मायाविनः ममिरे) ઉપાસક પ્રજ્ઞાવાન બની જાય છે. (नृचक्षः पितरः) મનુષ્યો-શિષ્યો આદિને જ્ઞાન દૃષ્ટિ આપનારા ગુરુજનો તથા પુત્રોના પાલક વંશના પિતા આદિ (गर्भम् आदधुः) સ્તુતિ યોગ્ય પરમાત્માનું અંદર આધાન-ધારણ કરે છે. (૨)
भावार्थ
ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મા પોતાની આનંદધારાઓથી અધ્યાત્મયજ્ઞોમાં ઉપાસકો માટે અમૃતભોગને ચાહનાર શ્રેષ્ઠ કામના-વર્ષક રૂપમાં પ્રાપ્ત થાય છે; તથા ઉપાસકોની અંદર જ્ઞાન જ્યોતિઓને ચમકાવે છે, પોતાની સર્વજ્ઞતાથી ઉપાસકોને પ્રજ્ઞાવાન બનાવે છે, એવા સ્તુતિયોગ્ય પરમાત્માને વિદ્વાન ગુરુજનો અને પિતૃજનો અંદર ધારણની પરંપરા શિષ્યો અને પુત્રોમાં ચલાવે છે-આગળ વધારે છે. (૨)
मराठी (1)
भावार्थ
सौरमंडलात उषेचा प्रादुर्भाव, जलाची वर्षा, विद्युतची चमक, वायूची गती, बीजांकुर प्रक्रिया इत्यादी कार्य सूर्याद्वारेच केले जाते. या रूपात त्याचे महत्त्व जाणून त्याचा उपयोग शिल्प इत्यादीमध्ये करावा. सूर्यात ही शक्ती परमेश्वरानेच दिलेली आहे. यामुळे सूर्याचा ही सूर्य परमेश्वरच आहे, हे जाणले पाहिजे ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal