Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 883
ऋषिः - तिरश्चीराङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
22
श्रु꣣धी꣡ हवं꣢꣯ तिर꣣श्च्या꣢꣫ इन्द्र꣣ य꣡स्त्वा꣢ सप꣣र्य꣡ति꣣ । सु꣣वी꣡र्य꣢स्य꣣ गो꣡म꣢तो रा꣣य꣡स्पू꣢र्धि म꣣हा꣡ꣳ अ꣢सि ॥८८३॥
स्वर सहित पद पाठश्रु꣣धी꣢ । ह꣡व꣢꣯म् । ति꣣रश्च्याः꣢ । ति꣣रः । च्याः꣢ । इ꣡न्द्र꣣ । यः । त्वा꣣ । सपर्य꣡ति꣢ । सु꣣वी꣡र्य꣢स्य । सु꣣ । वी꣡र्य꣢꣯स्य । गो꣡म꣢꣯तः । रा꣣यः꣢ । पू꣡र्धि । महा꣢न् । अ꣣सि ॥८८३॥
स्वर रहित मन्त्र
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाꣳ असि ॥८८३॥
स्वर रहित पद पाठ
श्रुधी । हवम् । तिरश्च्याः । तिरः । च्याः । इन्द्र । यः । त्वा । सपर्यति । सुवीर्यस्य । सु । वीर्यस्य । गोमतः । रायः । पूर्धि । महान् । असि ॥८८३॥
सामवेद - मन्त्र संख्या : 883
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ३४६ क्रमाङ्क पर परमात्म-प्रार्थना के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा, आचार्य और राजा तीनों को सम्बोधन है।
पदार्थ
हे (इन्द्र) दोष दूर करनेवाले परमात्मन्, आचार्य वा राजन् ! (यः) जो मनुष्य (त्वा) आपको (सपर्यति) पूजता वा सत्कृत करता है, उस (तिरश्च्याः) पुरुषार्थी की (हवम्) पुकार को (श्रुधि) सुनो। (सुवीर्यस्य) उत्कृष्ट बल से युक्त (गोमतः) प्रशस्त गाय, वाणी आदि से युक्त (रायः) विद्या, धन-धान्य आदि ऐश्वर्य की (पूर्धि) पूर्ति करो। आप (महान्) महान् (असि) हो ॥१॥
भावार्थ
जैसे जगदीश्वर अपने पूजक पुरुषार्थी जनों को सब ऐश्वर्यों से पूर्ण करता है, वैसे ही राजा प्रजाओं से पुरुषार्थ करवाकर उन्हें धन-धान्य आदि से पूर्ण करे और आचार्य पुरुषार्थी शिष्यों को अपरा विद्या, परा विद्या, आरोग्य, सदाचार आदियों से परिपूर्ण करे ॥१॥
टिप्पणी
[*10. “तिरोऽन्तर्दधाति” [निरु॰ १२.३२]।] (देखो अर्थव्याख्या मन्त्र संख्या ३४६)
विशेष
ऋषिः—तिरश्ची (अन्तर्मुखी*10 उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>
पदार्थ
मन्त्रार्थ ३४६ संख्या पर द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ ३४६ ] पृ० १७६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ३४६ क्रमाङ्के परमात्मप्रार्थनाविषये व्याख्याता। अत्र परमात्माऽचार्यो नृपतिश्च त्रयोऽपि सम्बोध्यन्ते।
पदार्थः
हे (इन्द्र) दोषापहारक परमात्मन्, आचार्य, राजन् वा ! (यः) जनः (त्वा) त्वाम् (सपर्यति) सत्करोतिः तस्य (तिरश्च्याः) तिरः अञ्चनशीलस्य, पुरुषार्थिनः (हवम्) आह्वानम् (श्रुधि) शृणु। (सुवीर्यस्य) सुबलोपेतस्य, (गोमतः) प्रशस्तधेनुवागादियुक्तस्य, (रायः) विद्याधनधान्यादिरूपस्य ऐश्वर्यस्य (पूर्धि) पूर्ति कुरु। त्वम् (महान्) महिमवान् (असि) विद्यसे ॥१॥
भावार्थः
यथा जगदीश्वरः स्वपूजकान् पुरुषार्थिनो जनान् सर्वैरैश्वर्यैः प्रपूरयति तथैव नृपतिः प्रजाभिः पुरुषार्थं कारयित्वा ताः समग्रेण धनधान्यादिना प्रपूरयेत्, आचार्यश्च पुरुषार्थिनः शिष्यान् अपरापराविद्यारोग्यसदा- चारादिभिः परिपूर्णान् कुर्यात् ॥१॥
टिप्पणीः
१. ऋ० ८।९५।४, साम० ३४६।
इंग्लिश (2)
Meaning
O King, listen to the call of a petty person like me, who praises thee. Fill him with wealth of kine and valiant offspring ! Great art thou !
Translator Comment
See verse 346.
Meaning
Indra, listen to the invocation of the devotees voice of deep silence who offers service and homage to you, and bless the devotee with wealth of brave progeny, lands, cows, knowledge and total fulfilment. You are great, unbounded is your munificence. (Rg. 8-95-4)
गुजराती (1)
पदार्थ
પદાર્થ : (इंद्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (सुवीर्यस्य) સુંદર પ્રાણોવાળા, (गोमतः) પ્રશસ્ત ઇન્દ્રિયોવાળા સંયમી, (तिरश्च्याः) અન્તર્ધ્યાન કરનારા ઉપાસકોને (हवं श्रुधि) આમંત્રણ પ્રાર્થના વચનને સાંભળ (यः त्वा सपर्यति) જે તારી પરિચર્યા કરે છે ઉપાસનારસ દ્વારા (रथः पूर्धि) તેને તારા આનંદ ઐશ્વર્યથી ભરી દે (महान् असि) તું મહાન કૃપાળુ છે. (૫)
भावार्थ
ભાવાર્થ : ઐશ્વર્યવાન પરમાત્મન્ ! મારી અંદર તારું ધ્યાન કરનાર સંયત પ્રાણથી હું સંયમી બનીને તારી ઉપાસના કરું છું. મારી પ્રાર્થનાને અવશ્ય સાંભળ. તારા આનંદ ઐશ્વર્યને મારામાં ભરપૂર ભરી દે. તું મહાન દયાળુ છે, તેથી અવશ્ય સાંભળીશ. (૫)
मराठी (1)
भावार्थ
जसा जगदीश्वर आपल्या पूजक पुरुषार्थी लोकांना सर्व ऐश्वर्यांनी पूर्ण करतो, तसेच राजाने प्रजेकडून पुरुषार्थ करवून त्यांना धन-धान्याने पूर्ण करावे व आचार्याने पुरुषार्थी शिष्यांना अपरा विद्या, आरोग्य सदाचार इत्यादींनी पूर्ण करावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal