Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 892
    ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    20

    प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥८९२॥

    स्वर सहित पद पाठ

    प्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्णा꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् ॥८९२॥


    स्वर रहित मन्त्र

    प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥८९२॥


    स्वर रहित पद पाठ

    प्र । यत् । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णाम् । अप । त्वचम् ॥८९२॥

    सामवेद - मन्त्र संख्या : 892
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४९१ क्रमाङ्क पर परमात्मा से उत्पन्न होनेवाले आनन्दरस के विषय में व्याख्यात हुई थी। यहाँ आचार्य से उत्पन्न होनेवाले ज्ञान का विषय वर्णित है।

    पदार्थ

    (यत्) जब (गावः न) गायों से समान (भूर्णयः) भरण-पोषण करनेवाले, (त्वेषाः) उज्ज्वल, (अयासः) शिष्यों के प्रति जानेवाले ज्ञानरस (प्र अक्रमुः) प्रदान किये जाने आरम्भ होते हैं, तब वे (त्वचम्) ढकनेवाली (कृष्णाम्) अविद्या-रात्रि को (घ्नन्तः) नष्ट कर देते हैं ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    जब शिष्य विविध लौकिक विद्याओं और ब्रह्मविद्याओं को प्राप्त कर लेते हैं, तब सारी अविद्यारूप निशाएँ दूर हो जाती हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४९१)

    विशेष

    ऋषिः—मेधातिथिः (मेधा से परमात्मा में अतन गमन प्रवेश करने वाला उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—जगती॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ४९१ संख्या पर मन्त्रार्थ द्रष्टव्य है 
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [४९१] पृ० २४५।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४९१ क्रमाङ्के परमात्मजन्यानन्दरसविषये व्याख्याता। अत्राचार्यजन्यज्ञानविषयो वर्ण्यते।

    पदार्थः

    (यत्) यदा (गावः न) धेनवः इव (भूर्णयः) भरणपोषणकारिणः। [बिभर्ति इति भूर्णिः। ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इत्यनेन डुभृञ् धारणपोषणयोः इति धातोः निः प्रत्ययः, धातोरूत्वं च।] (त्वेषाः) उज्ज्वलाः (अयासः) शिष्यान् प्रति गमनशीलाः सोमाः ज्ञानरसाः (प्र अक्रमुः) प्र क्रमन्ते, तदा (त्वचम्) संवरणकरीम् (कृष्णाम्) अविद्यारात्रिम् (घ्नन्तः) नाशयन्तः, भवन्तीति शेषः ॥१॥ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    यदा शिष्या आचार्याद् विविधा लोकविद्या ब्रह्मविद्याश्च प्राप्नुवन्ति तदा निखिला अविद्यानिशा अपगच्छन्ति ॥१॥

    टिप्पणीः

    १. ऋ० ९।४१।१, ‘यद्’ इत्यत्र ‘ये’ इति पाठः। साम० ४९१।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The nourishing, brilliant, impetuous souls roam casting aside the curious sentiment of Emulation, as do the rays.

    Translator Comment

    Just as rays of the sun remove darkness, so do strong souls avoid show and fraud. See verse 491.

    इस भाष्य को एडिट करें

    Meaning

    We adore the ceaseless radiations of divinity which, like restless rays of the sun, blazing with lustrous glory, move and shower on the earth and dispel the dark cover of the night. (Rg. 9-41-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (कृष्णां त्वचम्) પાપ વાસનાને (अपघ्नन्तः) નષ્ટ કરતાં (अयासः) સોમ પરમાત્માની આનંદધારાઓ (यत् प्र अक्रमुः) જ્યારે ઉપાસકને પ્રક્રાન્ત કરે છે-પ્રાપ્ત થાય છે (भूर्णयः त्वेषाः गावः न) ભરણ-પોષણ કરનારી દીપ્તિઓ-સૂર્યકિરણો જેમ અંધકારનો નાશ કરતાં આવે છે. (૫)

     

    भावार्थ

    ભાવાર્થ : પાપ વાસનાઓને નષ્ટ કરતી પરમાત્માની આનંદધારાઓ ઉપાસકને પ્રાપ્ત થાય છે. જેમ પુષ્ટિ કરનારા સૂર્ય-કિરણો અંધકારનો નાશ કરતાં આવે છે. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जेव्हा शिष्य विविध लौकिक विद्या व ब्रह्मविद्या प्राप्त करतात. तेव्हा संपूर्ण अविद्यारूपी रात्री दूर होतात. ॥१॥

    इस भाष्य को एडिट करें
    Top