Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 951
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    29

    इ꣡न्द्रा꣢य नू꣣न꣡म꣢र्चतो꣣क्था꣡नि꣢ च ब्रवीतन । सु꣣ता꣡ अ꣢मत्सु꣣रि꣡न्द꣢वो꣣ ज्ये꣡ष्ठं꣢ नमस्यता꣣ स꣡हः꣢ ॥९५१॥

    स्वर सहित पद पाठ

    इ꣡न्द्रा꣢꣯य । नू꣣न꣢म् । अ꣣र्चत । उक्था꣡नि꣢ । च꣣ । ब्रवीतन । ब्रवीत । न । सुताः꣡ । अ꣡मत्सुः । इ꣡न्द꣢꣯वः । ज्ये꣡ष्ठ꣢꣯म् । न꣣मस्यत । स꣡हः꣢꣯ ॥९५१॥


    स्वर रहित मन्त्र

    इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥


    स्वर रहित पद पाठ

    इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन । ब्रवीत । न । सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥९५१॥

    सामवेद - मन्त्र संख्या : 951
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 6; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में पुनः जीवात्मा के उद्बोधन का विषय है।

    पदार्थ

    हे मनुष्यो ! तुम (इन्द्राय) अपने अन्तरात्मा की (नूनम्) अवश्य (अर्चत) स्तुति करो, (उक्थानि च) और उद्बोधनगीतों को (ब्रवीतन) उच्चारण करो। (सुताः) प्रेरित (इन्दवः) वीररस और भक्तिरस तुम्हारे अन्तरात्मा को (अमत्सुः) हर्षित और उत्साहित करें। इस आत्मा के (ज्येष्ठम्) ज्येष्ठ (सहः) बल की, तुम (नमस्यत) प्रशंसा करो ॥३॥

    भावार्थ

    मनुष्य के अपने अन्तरात्मा में महान् बल निहित है। उसे उद्बोधन देकर और प्रभुभक्ति से माँजकर सब कार्य सिद्ध किये जा सकते हैं ॥३॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्द्राय नूनम्-अर्चत) हे उपासको! तुम ऐश्वर्यवान् परमात्मा के लिये निश्चय*103 अर्चना करो (च) और (उक्थानि ब्रवीतन) प्रशंसावचन बोलो (ज्येष्ठं सहः-नमस्यत) अतिमहान् तथा बलवान्*104 को नमस्कार करो—नम्रभाव आत्मा में लाओ (सुताः-इन्दवः-अमत्सुः) इस प्रकार तुम्हारे द्वारा निष्पादित या सम्पन्न किए उपासनारस तुम्हें आनन्दित करें॥३॥

    टिप्पणी

    [*103. “नूनं निश्चये” [अव्ययार्थनिबन्धने]।] [*104. “सहः-बलनाम” [निघं॰ २.९]। मतुबर्थप्रत्ययस्य लुक् छान्दसः।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    ज्येष्ठ-सहः

    पदार्थ

    १. (इन्द्राय) = परमैश्वर्य-सम्पन्न प्रभु के लिए (नूनम्) = निश्चय से (अर्चत) = अर्चना करो। २. (च) = और उस प्रभु के लिए ही (उक्थानि) = स्तोत्रों का (ब्रवीतन) = उच्चारण करो । वेदमन्त्रों के द्वारा प्रभु का गुणगान करो। ३. (सुताः) = उत्पन्न हुए-हुए (इन्दवः) = सोमकण तुम्हें (अमत्सुः) = आनन्दित करें । इन्हीं की रक्षा होने पर हमारा प्रभु की ओर झुकाव होता है और हम ज्ञान-प्राप्ति में प्रवृत्त होते हैं। ४. तुम उस (ज्येष्ठं सहः) = सर्वश्रेष्ठ बल के लिए (नमस्यत) = नमस्कार करो । 

    भावार्थ

    प्रभु-पूजा हमें 'इन्द्र' बनाती है । स्तोत्रों का उच्चारण हमें ज्ञानैश्वर्य प्राप्त कराता है । सोमकण जीवन में उल्लास का कारण बनते हैं और इनकी रक्षा से उत्तम शक्ति प्राप्त होती है ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे मनुष्यो ! उस (इन्द्राय) ऐश्वर्यशील परमेश्वर की (अर्चत) उपासना करो और (उक्थानि च) सूक्तों वेदमन्त्रों का (ब्रवीतन) उच्चारण करो। जिस के आश्रय में (सुताः) ये समस्त संसार के उत्पन्न (इन्द्रवः) कान्तिमान, दिव्यगुण सम्पन्न पदार्थ और साधकगण (अमत्सुः) आनन्दलाभ कर रहे हैं। उस (सहः) सर्व शक्तिमान् (ज्येष्ठं) सबसे बड़े और अधिक प्रशंसनीय परमात्मा को (नमस्यत) नमस्कार करो।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ पुनर्जीवात्मोद्बोधनविषयमाह।

    पदार्थः

    हे मनुष्याः ! यूयम् (इन्द्राय) स्वान्तरात्मने (नूनम्) अवश्यम् (अर्चत) स्तुत, (उक्थानि च) उद्बोधनगीतानि च (ब्रवीतन) उच्चारयत। (सुताः) प्रेरिताः (इन्दवः) वीररसाः भक्तिरसाश्च, तम् (अमत्सुः) हर्षयेयुः उत्साहयेयुः। [मदी हर्षे, लिङर्थे लुङ्।] अस्य इन्द्रस्य जीवात्मनः (ज्येष्ठम्) वृद्धतमम् (सहः) बलम्, यूयम् (नमस्यत) प्रशंसत ॥३॥२

    भावार्थः

    मनुष्यस्याऽऽत्मनि महद् बलं निहितमस्ति, तमुद्बोध्य प्रभुभक्त्या च संमार्ज्य सर्वाणि कार्याणि साद्धुं शक्यन्ते ॥३॥

    टिप्पणीः

    १. ऋ० १।८४।५। २. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सभाध्यक्षसेनाध्यक्षविषये व्याख्यातवान्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O men, verily worship God, recite Vedic verses. Under His shelter all created Yogis derive enjoyment. Pay reverence to His noblest might.

    इस भाष्य को एडिट करें

    Meaning

    All ye children of the earth, in truth and sincerity, do reverence and homage to Indra, ruling lord of light and life. Speak words of thanks and praise in appreciation of his dominion. Let the drops of distilled soma give him delight and ecstasy. Bow to him, lord supreme of courage and power. (Rg. 1-84-5)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्राय नूनम् अर्चत) હે ઉપાસકો ! તમે ઐશ્વર્યવાન પરમાત્માને માટે નિશ્ચય અર્ચના કરો; (च) અને (उक्थानि ब्रवीतन) પ્રશંસા વચન બોલો. (ज्येष्ठं सहः नमस्यत) અતિ મહાન તથા બળવાનને નમસ્કાર કરો-નમ્ર ભાવથી આત્મામાં લાવો. (सुताः इन्दवः अमत्सुः) આ રીતે તમારા દ્વારા નિષ્પાદિત અર્થાત્ સંપન્ન કરેલ ઉપાસનારસ તમને આનંદિત કરે.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाच्या आपल्या अंतरात्म्यात महान बल निहित आहे. त्याला उद्बोधन करून व प्रभुभक्तीने शुद्ध करून सर्व कार्य सिद्ध होते. ॥३॥

    इस भाष्य को एडिट करें
    Top