Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 953
ऋषिः - पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
20
इ꣡न्द्र꣢ ज꣣ठ꣢रं꣣ न꣢व्यं꣣ न꣢ पृ꣣ण꣢स्व꣣ म꣡धो꣢र्दि꣣वो꣢ न । अ꣣स्य꣢ सु꣣त꣢स्य꣣ स्वा꣢꣫३र्नो꣡प꣢ त्वा꣣ म꣡दाः꣢ सु꣣वा꣡चो꣢ अस्थुः ॥९५३॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । ज꣣ठ꣡र꣢म् । न꣡व्य꣢꣯म् । न । पृ꣣ण꣡स्व꣢ । म꣡धोः꣢꣯ । दि꣣वः꣢ । न । अ꣣स्य꣢ । सु꣣त꣡स्य꣢ । स्वः꣢ । न । उ꣡प꣢꣯ । त्वा꣣ । म꣡दाः꣢꣯ । सु꣣वा꣡चः꣢ । सु꣣ । वा꣡चः꣢꣯ । अ꣣स्थुः ॥९५३॥
स्वर रहित मन्त्र
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥
स्वर रहित पद पाठ
इन्द्र । जठरम् । नव्यम् । न । पृणस्व । मधोः । दिवः । न । अस्य । सुतस्य । स्वः । न । उप । त्वा । मदाः । सुवाचः । सु । वाचः । अस्थुः ॥९५३॥
सामवेद - मन्त्र संख्या : 953
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में पुनः जीवात्मा का ही विषय है।
पदार्थ
हे (इन्द्र) जीवात्मन् ! (दिवः न मधोः) अन्तरिक्ष से प्राप्त मधुर वृष्टिजल के समान मधुर ब्रह्मानन्दरस के अंश से, तू (नव्यं न) नवीनसदृश (जठरम्) अपने उदर को अर्थात् स्वयं को (पृणस्व) तृप्त कर। (स्वः न) सूर्य के सदृश जगदीश्वर के पास से (सुतस्य) अभिषुत (अस्य) इस ब्रह्मानन्दरस की (सुवाचः) शुभ स्तुति-वाणियों को प्रेरित करनेवाली (मदाः) तृप्तियाँ (त्वा उप अस्थुः) तेरे सम्मुख उपस्थित हों ॥२॥ यहाँ उपमालङ्कार है। ‘नव्यं न’ में उत्प्रेक्षा है, नित्य पुरातन भी आत्मा नवीन शरीर को धारण कर मानो नवीन हो जाता है ॥
भावार्थ
मनुष्य का आत्मा ब्रह्मानन्द-रस से तृप्त होकर स्वयं सुख-शान्ति प्राप्त करके दूसरों को भी प्रदान करे ॥२॥
पदार्थ
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (नव्यं जठरं न पृणस्व) स्तुत्य—समर्थ जठर उदर के समान मुझ उपासक को दर्शनामृत से तृप्त कर, तथा (दिवः-मधोः-न) जैसे आकाश के जल*107 से तू प्राणियों को तृप्त करता है (अस्य सुतस्य) इस हमारे द्वारा निष्पन्न उपासनारस के (मदाः स्वः-न) हर्षतरङ्ग तेरे दिए सुख के समान (सुवाचः) सुन्दर वाणियों वाले (त्वा-उपस्थुः) तुझे—तेरे लिए उपस्थित हैं॥२॥
टिप्पणी
[*107. “मधु-उदकनाम” [निघं॰ १.१२]।]
विशेष
<br>
विषय
माधुर्य, प्रकाश, शक्ति, स्वर्ग का जीवन
पदार्थ
(इन्द्र) = हे इन्द्रियों के अधिष्ठाता जीव ! तू (जठरम्) = [bosom, the interior part] अपने अन्तर को (नव्यं न) = अति नवीन प्रकार से अथवा स्तुत्य ढंग से (पृणस्व) = पूरित कर ले । १. (मधो:) = तू अपने अन्तर को माधुर्य से पूर्ण कर, तेरा हृदय माधुर्य से परिपूर्ण हो । २. (दिवः न) = [न इति चार्थे]= और तू अपने अन्तर को प्रकाश से परिपूर्ण कर । ३. (अस्य सुतस्य) = इस उत्पन्न सोम से तू अपने जठर को पूर्ण कर । यह सोम तेरे शरीर में ही व्याप्त होनेवाला हो । ४. इस प्रकार माधुर्य, प्रकाश व वीर्यशक्ति से परिपूर्ण तेरा जीवन (स्वः न) = स्वर्गलोक का-सा जीवन हो । ५. इस स्वर्ग में (त्वा) = तुझे (मदा:) = जीवन में आनन्दोल्लास भरनेवाली (सुवाचः) = उत्तम वेदवाणियाँ (उपास्थुः) = समीपता से प्राप्त हों ।
भावार्थ
स्वर्गमय जीवन में माधुर्य, प्रकाश, शक्ति व उत्तम वाणियों का निवास है।
विषय
missing
भावार्थ
हे आत्मन् ! जिस प्रकार (दिवः न) ज्योति से यह आकाश पूर्ण है उसी प्रकार (मधोः) ब्रह्म-आत्मरस से (जठरं) अपने मध्य भीतरी भाग को (नव्यम् इव) सदा तरो ताजा के समान (अस्य सुतस्य) इस सोमरस के (स्वः न) अत्यन्त सुखकारक स्वरूपों के समान (मदाः) हर्ष-तरंग रूप (वाचः) सुन्दर वाणियां (त्वा) तुझको (सु अस्थुः) प्राप्त हो।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
अथ पुनरपि तमेव विषयमाह।
पदार्थः
हे (इन्द्र) जीवात्मन् ! (दिवः न मधोः) अन्तरिक्षादागतस्य मधुरस्य वृष्टिजलस्य इव मधुरस्य ब्रह्मानन्दरसस्य भागेन त्वम् सम्प्रति (नव्यं न) नवीनमिव (जठरम्) स्वकीयमुदरम्, स्वात्मानमित्यर्थः (पृणस्व) तर्पय। (स्वः न) सूर्यादिव जगदीश्वरात् (सुतस्य) अभिषुतस्य (अस्य) ब्रह्मानन्दरसस्य (सुवाचः) शोभना वाचः स्तुतिगिरः यैः प्रेर्यन्ते तादृशाः (मदाः) तृप्तयः (त्वा उप अस्थुः) त्वाम् उपस्थिताः भवन्तु ॥२॥ अत्रोपमालङ्कारः। ‘नव्यं न’ इत्युत्प्रेक्षा। नित्यः पुरातनोऽप्यात्मा नूतनं देहं संधार्य नूतनमिव जायते ॥२॥
भावार्थः
मनुष्यस्यात्मा ब्रह्मानन्दरसेन तृप्तो भूत्वा स्वयं सुखशान्तिमधिगम्य परेभ्योऽपि प्रयच्छेत् ॥२॥
टिप्पणीः
१. अथ० २।५।२, ‘नव्यं न’ इत्यत्र ‘न॒व्यो न’, ‘स्वा३र्नोप’ इत्यत्र च ‘स्वर्णोप’ इति पाठः।
इंग्लिश (2)
Meaning
O soul, just as Heaven is filled with light, so fill thy belly anew with the juice of Divine rapture. The delights derived from it come unto thee like sweet voiced joy !
Translator Comment
It refers to divine rapture. Just as a sweet voice brings joy, so divine rapture imparts joy to the soul.
Meaning
Indra, divine ruler of the world, drink of the adorable honey sweets of soma like heavenly nectar to your hearts content, and may the admirable ecstasy of this soma stay with you like the eternal bliss of heavenly freedom of Moksha.
गुजराती (1)
पदार्थ
(इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (नव्यं जठरं न पृणस्व) સ્તુત્ય-સમર્થ જઠર-ઉદરની સમાન મને ઉપાસકને દર્શનામૃતથી તૃપ્ત કર, તથા (दिवः मधोः न) જેમ આકાશમાં જળથી તું પ્રાણીઓને તૃપ્ત કરે છે. (अस्य सुतस्य) એ અમારા દ્વારા નિષ્પન્ન ઉપાસનારસના (मदाः स्वः न) હર્ષ તરંગ તારા આપેલ સુખની સમાન (सुवाचः) સુંદર વાણીઓ વાળા (त्वा उपस्थुः) તને-તારા માટે ઉપસ્થિત છે. (૨)
मराठी (1)
भावार्थ
माणसाच्या आत्म्याने ब्रह्मानंद- रसाने तृप्त होऊन स्वत: सुख-शांती प्राप्त करावी व दुसऱ्यांनाही प्रदान करावी ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal