Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 971
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
36
अ꣣꣬भ्य꣢꣯र्ष बृ꣣ह꣡द्यशो꣢꣯ म꣣घ꣡व꣢द्भ्यो ध्रु꣣व꣢ꣳ र꣣यि꣢म् । इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥९७१॥
स्वर सहित पद पाठअभि꣢ । अ꣣र्ष । बृह꣢त् । य꣡शः꣢꣯ । म꣣घ꣢व꣢द्भ्यः । ध्रु꣣व꣢म् । र꣣यि꣢म् । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥९७१॥
स्वर रहित मन्त्र
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवꣳ रयिम् । इषꣳ स्तोतृभ्य आ भर ॥९७१॥
स्वर रहित पद पाठ
अभि । अर्ष । बृहत् । यशः । मघवद्भ्यः । ध्रुवम् । रयिम् । इषम् । स्तोतृभ्यः । आ । भर ॥९७१॥
सामवेद - मन्त्र संख्या : 971
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में पुनः परमात्मा से प्रार्थना है।
पदार्थ
हे पवमान सोम अर्थात् पवित्रकर्ता परमैश्वर्यशाली परमेश्वर ! आप (मघवद्भ्यः) दानी धनियों को (ध्रुवम्) स्थिर (रयिम्) धन और (बृहत्) महान् (यशः) कीर्ति (अभ्यर्ष) प्राप्त कराओ और (स्तोतृभ्यः) उपासकों के लिए (इषम्) विज्ञान तथा इष्ट सुख (आ भर) लाओ ॥४॥
भावार्थ
दानशील लोग ही धनप्राप्ति के अधिकारी होते हैं और जो परमात्मा की उपासना करते हैं, वे विवेकी तथा सुखी होते हैं ॥४॥
पदार्थ
(मघवद्भ्यः स्तोतृभ्यः) अध्यात्मयज्ञानुष्ठानी*26 स्तोताओं के लिए (बृहद् यशः-ध्रुवं रयिम्) अपने महत् यशोरूप को*27 तथा मोक्षैश्वर्य को (अभ्यर्ष) प्राप्त करा, एवं (इषम्-आभर) तदनुकूल कामना को आभरित कर—पूरा कर६॥४॥
टिप्पणी
[*27. “यस्य नाम महद् यशः” [यजु॰ ३२.३]। “इषवान् कामवान्” [निरु॰ १०.४२]।]
विशेष
<br>
विषय
बृहद्यश, ध्रुवरयि व इष
पदार्थ
हे प्रभो! आप (मघवद्भ्यः) = [मघ=मख] यज्ञमय जीवनवाले अपने स्(तोतृभ्यः) =स्तोताओं के लिए १. (बृहत् यशः) = [बृहि वृद्धौ] वृद्धि के कारणभूत यश को (अभ्यर्ष) = प्राप्त कराइए। अपयश मनुष्य को निराश व हताश कर देता है, अतियश कुछ अभिमान की ओर ले जाता है और मर्यादित यश उत्साह द्वारा वृद्धि का कारण बनता है। २. (ध्रुवं रयिम्) = स्थैर्यवाले धन को प्राप्त कराइए । निर्धनता मनुष्य को नाश व पाप की ओर ले जाती है, अतिधन 'अहंकार व विषयों' की ओर । मर्यादित धन मनुष्य को धर्म के मार्ग में ध्रुव [स्थिर] करता है, यही ‘ध्रुव रयि'=स्थिर धन है। ३. हे प्रभो ! हमें सदा (इषम्) = प्रेरणा व उत्तम इच्छा (आभर) = प्राप्त कराइए । हम प्रभु का स्तवन करें । वे प्रभु हमें सदा अन्तःप्रकाश प्राप्त कराएँ जिससे उस प्रकाश में हम सदा उत्तम इच्छाओंवाले बनें।
भावार्थ
हम यज्ञशील बनकर प्रभु का सच्चा स्तवन करें। वे प्रभु हमें वृद्धि के कारणभूत 'यश, स्थिर धन व उत्तम प्रेरणा' प्राप्त कराएँ ।
विषय
missing
भावार्थ
हे (सोम) ब्रह्मचारिन् स्नातक ! (बृहद्) बड़े (यशः) यश को तू (अभि-अर्ष) प्राप्त हो और (मघवद्भ्यः) बढ़े धनाढ्य पुरुषों से तू (ध्रुवं) स्थिर (रयिं) धन को भी प्राप्त कर। और (स्तोतृभ्यः) सत्य ज्ञान का उपदेश करने वाले गुरुओं के लिये (इषं) उनकी इच्छानुकूल अन्न, धन (आ हर) लेजा।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
संस्कृत (1)
विषयः
अथ पुनः परमात्मानं प्रार्थयते।
पदार्थः
हे पवमान सोम पवित्रकर्तः परमैश्वर्यवन् जगदीश्वर ! त्वम् (मघवद्भ्यः) दानवद्भ्यो धनिकेभ्यः। [मघमिति धननामधेयं मंहतेर्दानकर्मणः। निरु० १।७।] (ध्रुवं) स्थिरम् (रयिम्) धनम् (बृहत्) महत् (यशः) कीर्तिं च (अभ्यर्ष) प्रापय। अपि च (स्तोतृभ्यः) उपासकेभ्यः (इषम्२) विज्ञानम् इष्टं सुखं च (आ भर) आहर ॥४॥
भावार्थः
दानशीला एव जना धनप्राप्त्यधिकारिणो भवन्ति। किञ्च ये परमात्मानमुपासते ते विवेकिनः सुखिनश्च जायन्ते ॥४॥
टिप्पणीः
१. ऋ० ९।२०।४। २. ‘इषं विज्ञानम्’ इति य० ३५।१६ भाष्ये ‘इष्टं सुखम्’ इति च ऋ० १।१८४।६ भाष्ये द०। इष गतौ दिवादिः, इषु इच्छायाम्, तुदादिः।
इंग्लिश (2)
Meaning
O Celibate Sanatik, acquire lofty glory, receive money from the opulent, give food and cash to the preceptors, the preachers of truth !
Translator Comment
A Sanatik is he who has graduated in Vedic lore and theology.
Meaning
Bring wide and expansive fame for the men of honour and generosity, bring wealth and power, bring food, energy, knowledge and excellence of mind and soul for the celebrants. (Rg. 9-20-4)
गुजराती (1)
पदार्थ
પદાર્થ : (मघवद्भ्यः स्तोतृभ्यः) અધ્યાત્મયજ્ઞ અનુષ્ઠાની સ્તોતાઓને માટે (बृहत् यशः ध्रुवं रयिम्) તારા મહાન યશોરૂપને તથા મૌક્ષૈશ્વર્યને (अभ्यर्ष) પ્રાપ્ત કરાવ; (इषम् आभर) તેની અનુકૂળ કામનાઓને ભરી દે - પૂરી કર, (૪)
मराठी (1)
भावार्थ
दानशील माणसेच धनप्राप्तीचे अधिकारी असतात व जे परमात्म्याची उपासना करतात, ते विवेकी व सुखी होतात. ॥४॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal