Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 984
    ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
    19

    मे꣣धाकारं꣢ वि꣣द꣡थ꣢स्य प्र꣣सा꣡ध꣢नम꣣ग्नि꣡ꣳ होता꣢꣯रं परि꣣भू꣡त꣢रं म꣣ति꣢म् । त्वा꣡मर्भ꣢꣯स्य ह꣣वि꣡षः꣢ समा꣣न꣢꣫मित् त्वां म꣣हो꣡ वृ꣢णते꣣ ना꣢न्यं त्वत् ॥९८४॥

    स्वर सहित पद पाठ

    मे꣣धाकार꣢म् । मे꣣धा । कार꣢म् । वि꣣द꣡थ꣢स्य । प्र꣣सा꣡ध꣢नम् । प्र꣣ । सा꣡ध꣢꣯नम् । अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । प꣣रिभू꣡त꣢रम् । प꣣रि । भू꣡त꣢꣯रम् । म꣣ति꣢म् । त्वाम् । अ꣡र्भ꣢꣯स्य । ह꣣वि꣡षः꣢ । स꣣मान꣢म् । स꣣म । आन꣢म् । इत् । त्वाम् । म꣣हः꣢ । वृ꣣णते । न꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । त्वत् ॥९८४॥


    स्वर रहित मन्त्र

    मेधाकारं विदथस्य प्रसाधनमग्निꣳ होतारं परिभूतरं मतिम् । त्वामर्भस्य हविषः समानमित् त्वां महो वृणते नान्यं त्वत् ॥९८४॥


    स्वर रहित पद पाठ

    मेधाकारम् । मेधा । कारम् । विदथस्य । प्रसाधनम् । प्र । साधनम् । अग्निम् । होतारम् । परिभूतरम् । परि । भूतरम् । मतिम् । त्वाम् । अर्भस्य । हविषः । समानम् । सम । आनम् । इत् । त्वाम् । महः । वृणते । न । अन्यम् । अन् । यम् । त्वत् ॥९८४॥

    सामवेद - मन्त्र संख्या : 984
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    इस प्रकार भौतिक अग्नि के वर्णन द्वारा परमात्मा की महिमा प्रकाशित करके अब अग्नि नाम से जगदीश्वर की स्तुति करते हैं।

    पदार्थ

    (मेधाकारम्) धारणावती बुद्धि के प्रदाता, (विदथस्य) ब्रह्माण्ड-यज्ञ के वा मनुष्यों के जीवनयज्ञ के (प्रसाधनम्) सिद्ध करनेवाले, (होतारम्) सुख आदि के दाता, (परिभूतरम्) अतिशय रूप से विघ्नों को दूर करनेवाले, (मतिम्) सर्वज्ञ (त्वाम् अग्निम्) तुझ अग्रनायक को (समानम् इत्) समानरूप से (अर्भस्य हविषः) छोटे त्याग के लिए और (त्वाम्) तुझे ही (महः) महान् त्याग के लिए, लोग (वृणते) चुनते हैं, अर्थात् आदर्शरूप से अपने सम्मुख स्थापित करते हैं, (त्वत् अन्यम्) तुझसे भिन्न को (न) नहीं ॥३॥ यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है। ‘तारम्’ ‘तरम्’ में छेकानुप्रास है ॥३॥

    भावार्थ

    त्याग और परोपकार के लिए परमेश्वर को ही आदर्शरूप में सबको अपने सम्मुख रखना चाहिए और उसके पीछे चलकर स्वयं भी त्याग एवं परोपकार करना चाहिए ॥३॥

    इस भाष्य को एडिट करें

    पदार्थ

    (मेधाकारम्) मेधाजनक*54 (विदथस्य प्रसाधनम्) वेदन—अध्यात्मानन्दलाभ का प्रधान साधन55 (होतारम्) दिव्य गुणों के लानेवाले सब पर स्वामित्व करनेवाले (मतिम्) उपासकों के मानकर्ता (अग्निम्) ज्ञानप्रकाशस्वरूप (त्वाम्) तुझ परमात्मा को (अर्भस्य हविषः) थोड़े हाव भाव के भेंट करने को (महः) बहुत भेंट करने को (समानम्-इत्) समानरूप में (त्वा वृणते) तुझे वरते हैं (त्वत्-अन्यं न) तुझ से भिन्न को नहीं॥३॥

    टिप्पणी

    [*54. “यां मेधां देवगणाः पितरश्चोपासते। तया मामद्य मेधयाग्ने मेधाविनं कुरु॥” [यजु॰ ३२.१४]।] [*55. “विदथा वेदनेन” [निरु॰ ३.१२]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    लोग कैसे नेता का वरण करते हैं ?

    पदार्थ

    १. (मेधाकारम्) = [मेधां करोति इति]=मेधा का सम्पादन करनेवाले, २. (विदथस्य प्रसाधनम्) = ज्ञान को सिद्ध करनेवाले, ३. (अग्निम्) = [अग्रेणी:] सबको आगे ले-चलनेवाले, ५. (परिभूतरम्) = वासनाओं का परिभव करनेवाले, ६. (मतिम्) = मननशील, ७. (त्वाम्) = तुझे (त्वामित्) = और तुझे ही [तुझ 'वीतहव्य अरुण' को ही] (समानम्) = समानरूप से (अर्भस्य) = छोटी (हविष:) = हवि के कारण और (महो हविष:) = महान् हवि के कारण (वृणते) = वरते हैं। (त्वत्) = तुझसे (अन्यम्) = भिन्न को (न) = नहीं वरते । 'समानम्' का अर्थ इस रूप से भी कर सकते हैं कि छोटे-बड़े त्यागों को उत्साहित करनेवाले [समानयति] तुझे वरते हैं ।

    प्रस्तुत मन्त्र वरणीय नेता के गुणों का प्रतिपादन है । नेता मेधावी, ज्ञान का साधक, आगे लेचलनेवाला, दाता, विजेता व मननशील तो होना ही चाहिए। समय पर वह स्वयं साधारण व असाधारण त्याग कर सकनेवाला हो तथा ओरों को भी त्याग के लिए प्रेरित कर सके । 

    भावार्थ

    उत्तम नेताओं के नेतृत्व में हम त्यागमय जीवनवाले हों ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (अग्ने) ज्ञानवन् (मेधाकारं) ज्ञान और धारणावती बुद्धि के उत्पादक (विदथस्य प्रसाधनम्) ज्ञान की परम उत्कृष्ट साधना के करने वाले (अग्निं) सबके आगे होकर चलने वाले दीपक के समान सर्व प्रकाशक, (होतारं) सबको अपने शरण में लेने और सब सुखों के देने वाले (परिभूतरम्) सब ओर अपने सामर्थ्य या सत्ता को प्रकट करने हारे, (मतिं) मननशील (त्वाम्) तुझको ही (अर्भस्य) छोटे और (महः) बड़े, थोड़े और बहुत (हविषः) ज्ञान के लिये भी (समानम्-इत्) समान रूप से ही (वृणते) सब वरण करते हैं, चुनते हैं (त्वत् अन्यं न) तुझ से दूसरे को नहीं।

    टिप्पणी

    ‘परिमूत्यं’ तमिदभैहविष्या समान मित्तमिन्महे’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    एवं भौतिकाग्निमुखेन परमात्मनो महिमानं प्रकाश्य सम्प्रत्यग्निनाम्ना जगदीश्वरं स्तौति।

    पदार्थः

    (मेधाकारम्) मेधायाः धारणावत्याः बुद्धेः प्रदातारम्, (विदथस्य) ब्रह्माण्डयज्ञस्य जनानां जीवनयज्ञस्य वा (प्रसाधनम्) साधयितारम्, (होतारम्) सुखादीनां दातारम्, (परिभूतरम्) अतिशयेन विघ्नानां परिभवकर्तारम्, (मतिम्) सर्वज्ञम्। [मन्यते जानाति सर्वमिति मतिः।] (त्वाम् अग्निम्) त्वाम् अग्रनेतारं (समानम् इत्) तुल्यरूपेण (अर्भस्य हविषः) स्वल्पस्य त्यागस्य कृते, (त्वाम्) त्वामेव च (महः) महतः हविषः, महतः त्यागस्य कृते, जनाः (वृणते) वृण्वते, आदर्शरूपेण स्वस्य पुरतः स्थापयन्ति, (त्वत् अन्यम्) त्वद् भिन्नम् (न) नैव वृणते ॥३॥ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। ‘तारम्’ ‘तरम्’ इति छेकानुप्रासः ॥३॥

    भावार्थः

    त्यागस्य परोपकारस्य च कृते परमेश्वर एवादर्शरूपेण सर्वैः स्वसंमुखं स्थापनीयस्तमनुसृत्य च स्वयमपि त्यागः परोपकारश्च विधेयः ॥३॥

    टिप्पणीः

    १. ऋ० १०।९१।८, ‘परि॒भूत॑मं’, ‘तमिदर्भे ह॒विष्या स॑मा॒नमित् तमिन्म॒हे’ इति पाठः।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, the Walter of wisdom, the Highest Source of knowledge, the Leader of all, the Refuge of all, the Displayer of His strength all round, the Controller of thought, for knowledge, great or small, we choose Thee alike none else but Thee !

    इस भाष्य को एडिट करें

    Meaning

    Devotees choose to worship Agni alone, none other than Agni, giver of intelligence, accomplisher of yajna and education for knowledge, high priest of yajnic existence, supreme over all, omniscient wise, and equally loving for all, whether the havi offered is small or great, whether the purpose is high or low. O lord of light, they choose none other than you. (Rg. 10-91-8)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (मेधाकारम्) મેધાજનક (विदथस्य प्रसाधनम्) વેદન-અધ્યાત્મ આનંદ લાભનું પ્રધાન સાધન (होतारम्) દિવ્યગુણોને લાવનાર સમસ્ત પર સ્વામીત્વ કરનાર (मतिम्) ઉપાસકોના માનકર્તા (अग्निम्) જ્ઞાનપ્રકાશ સ્વરૂપ (त्वाम्) તુજ પરમાત્માની (अर्भस्य हविषः) નાની ભક્તિની ભેટ કરવા માટે (महः) મોટી ભેટ કરવા માટે (समानम् इत्) સમાન રૂપમાં (त्वा वृणते) તને વરે છે-સ્વીકારે છે (त्वत् अन्यं न) તારા સિવાય બીજા કોઈને જ નહિ. (૩)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    त्याग व परोपकारासाठी परमेश्वरालाही आदर्श रूपात सर्वांनी आपल्या समोर ठेवले पाहिजे व त्याचे अनुगमन करून स्वत:ही त्याग व परोपकार केला पाहिजे. ॥३॥

    इस भाष्य को एडिट करें
    Top