Loading...
यजुर्वेद अध्याय - 3

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 18
    ऋषिः - अवत्सार ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् ब्राह्मी पङ्क्ति, स्वरः - पञ्चमः
    145

    इन्धाना॑स्त्वा श॒तꣳ हिमा॑ द्यु॒मन्त॒ꣳ समि॑धीमहि। वय॑स्वन्तो वय॒स्कृत॒ꣳ सह॑स्वन्तः सह॒स्कृत॑म्। अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ऽअदा॑भ्यम्। चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय॥१८॥

    स्वर सहित पद पाठ

    इन्धा॑नाः। त्वा॒। श॒तम्। हिमाः॑। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॑म्। सम्। इ॒धी॒म॒हि॒। वय॑स्वन्तः। व॒य॒स्कृत॑म्। व॒य॒स्कृत॒मिति॑ वयः॒ऽकृत॑म्। सह॑स्वन्तः। स॒ह॒स्कृत॑म्। स॒ह॒स्कृत॒मिति॑ सहः॒ऽकृत॑म्। अग्ने॑। स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न॒ऽदम्भ॑नम्। अद॑ब्धासः। अदा॑भ्यम्। चित्रा॑वसो। चि॑त्रवसो॒ऽइति॒ चित्र॑ऽवसो। स्व॒स्ति। ते। पा॒रम्। अ॒शी॒य॒ ॥१८॥


    स्वर रहित मन्त्र

    इन्धानास्त्वा शतँ हिमा द्युमन्तँँ समिधीमहि । वयस्वन्तो वयस्कृतँँ सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनमदब्धासोऽअदाभ्यम् । चित्रावसो स्वस्ति ते पारमशीय ॥


    स्वर रहित पद पाठ

    इन्धानाः। त्वा। शतम्। हिमाः। द्युमन्तमिति द्युऽमन्तम्। सम्। इधीमहि। वयस्वन्तः। वयस्कृतम्। वयस्कृतमिति वयःऽकृतम्। सहस्वन्तः। सहस्कृतम्। सहस्कृतमिति सहःऽकृतम्। अग्ने। सपत्नदम्भनमिति सपत्नऽदम्भनम्। अदब्धासः। अदाभ्यम्। चित्रावसो। चित्रवसोऽइति चित्रऽवसो। स्वस्ति। ते। पारम्। अशीय॥१८॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 18
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनस्तावेवोपदिश्येते॥

    अन्वयः

    हे चित्रावसो अग्ने जगदीश्वरादब्धासो वयस्वन्तः सहस्वन्तोऽदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतं द्युमन्तं त्वामिन्धानाः सन्तो वयं शतं हिमाः समिधीमहि प्रकाशयेम जीवेमैवं कुर्वन्नहमपि यत्ते तव कृपया सर्वदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामित्येकः॥१८॥ अदब्धासो वयस्वन्तः सहस्वन्तस्त्वा तमदाभ्यं सपत्नदम्भनं वयस्कृतं सहस्कृतमग्ने अग्निं नित्यमिन्धानाः प्रदीपयन्तो वयं शतं हिमाः शतं वर्षाणि जीवेमैवं कुर्वन्नहमपि योयं चित्रावसो चित्रावसुरग्निस्ते तस्य सकाशाद् दारिद्र्यादिदुःखेभ्यः पारं गत्वा स्वस्ति सुखमशीय प्राप्नुयामिति द्वितीयः॥१८॥

    पदार्थः

    (इन्धानाः) प्रकाशयन्तः (त्वा) त्वामनन्तगुणं जगदीश्वरं प्रकाशादिगुणवन्तं भौतिकं वा (शतम्) शतसंख्याकान् संवत्सरानधिकं वा (हिमाः) हेमन्तर्तुयुक्तानि वर्षाणि। शतं हिमाः शतं वर्षाणि जीव्यास्म शत॰२.३.४.२१। (द्युमन्तम्) द्यौरनन्तः प्रकाशो विद्यते यस्मिन् परमेश्वरे वा प्रशस्तः प्रकाशो विद्यते यस्मिन् भौतिके तम्, अत्र भूम्न्यर्थे प्रशंसार्थे च मतुप्। (सम्) सम्यगर्थे (इधीमहि) जीवेम वा (वयस्वन्तः) प्रशस्तं पूर्णमायुर्विद्यते येषां ते, अत्र प्रशंसार्थे मतुप्। (वयस्कृतम्) यो वयः करोति तम् (सहस्वन्तः) सहनं सहो विद्यते येषां ते, अत्र भूम्न्यर्थे मतुप्। (सहस्कृतम्) यः सहः सहनं करोति कारयति वा तम् (अग्ने) विज्ञात ईश्वर, कार्यप्रापकोऽग्निर्वा। (सपत्नदम्भनम्) यः सपत्नान् दम्भयतीति तम् (अदब्धासः) दम्भाहंकाररहिताः, अनुपहिंसिताः। हिनस्ति दभ्नोतीति वधकर्मसु पठितम्। (निघं॰२.१९) अत्र आज्जसेरसुग् [अष्टा॰७.१.५०] इत्यसुगागमः। (अदाभ्यम्) अहिंसनीयम् (चित्रावसो) चित्रमद्भुतं वसु धनं विद्यते यस्मिंस्तत्संबुद्धावीश्वर, चित्राणि वसूनि धनानि यस्माद्वा स भौतिकः, अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (स्वस्ति) प्राप्तव्यं सुखम्। स्वस्तीति पदनामसु पठितम्। (निघं॰५.५) अनेन प्राप्तव्यं सुखं गृह्यते (ते) तव तस्य वा (पारम्) सर्वदुःखेभ्यः पृथग्भूतम् (अशीय) प्राप्नुयाम्॥१८॥

    भावार्थः

    अत्र श्लेषालङ्कारः। मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादिपदार्थेभ्य उपकारकरणेन च सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम्, न च केनाप्येकक्षणमप्यालस्ये स्थातव्यम्। किंतु यथा पुरुषार्थो वर्द्धेत तथैवानुष्ठातव्यमिति॥१८॥

    इस भाष्य को एडिट करें

    विषयः

    पुनस्तावेवोपदिश्येते ।।

    सपदार्थान्वयः

    हे चित्रावसो ! चित्रमद्भुतं वसु=धनं विद्यते यस्मिँस्तत् सम्बुद्धावीश्वर अग्ने=जगदीश्वर ! विज्ञातरीश्वर ! अदब्धासः दाम्भाहंकाररहिता=अनुपहिंसिताः वयस्वन्तः प्रशस्तं पूर्णमायुर्विद्यते येषां ते सहस्वन्तः सहनम्=सहो विद्यते येषां ते अदाभ्यम् अहिंसनीयं सपत्नदम्भनं यः सपत्नान् दम्भयतीति तं वयस्कृतं यो वयः करोति तं सहस्कृतं यः सहः=सहनं करोति तं द्युमन्तं द्यौरनन्तः प्रकाशो विद्यते यस्मिन् परमेश्वरे तं त्वा त्वामनन्तगुणं जगदीश्वरम् इन्धाना: प्रकाशयन्तः सन्तो वयं शतं शतसंख्याकान्संवत्सरानधिकं वा हिमाः हेमन्तर्तुयुक्तानि वर्षाणि समिधीमहि=प्रकाशयेम=जीवेम सम्यक्तया जीवेम ।

    एवं कुर्वन्नहमपि यत् ते=तव कृपया [पारम्]=सर्वदुखेभ्यः पारं सर्वदुःखेभ्यः पृथग्भूतं गत्वास्वस्ति प्राप्तव्यं सुखम् अशीय=प्राप्नुयामित्येकः

    अदब्धास: दम्भाहंकाररहिता:=अनुपहिंसिता वयस्वन्तः प्रशस्तं पूर्णमायुर्विद्यते येषां ते सहस्वन्तः सहनं सहो विद्यते येषां ते त्वा=तं प्रकाशादिगुणवन्तं भौतिकम् अदाभ्यम् अहिंसनीयं सपत्नदम्भनं यः सपत्नान् दम्भयतीति तं वयस्कृतं यो वयः करोति तं सहस्कृतं यः सः=सहनं कारयति तं [द्युमन्तम्]=प्रशस्तः प्रकाशो विद्यते यस्मिन् भौतिके तम् अग्ने=अग्निं कार्यप्रापकमग्निं नित्यमिन्धानाः=प्रदीपयन्तः प्रकाशयन्तः वयं शतं हिमा शतं वर्षाणि (शतम्=शतसंख्याकान्संवत्सरानधिकं वा हिमा:=हेमन्तर्तुयुक्तानि वर्षाणि) समिधीमहि ] सम्यग् जीवेमैवं कुर्वन्नहमपि योऽयं चित्रावसो=चित्रावसुरग्निस्ते=तस्य सकाशात् [पारम्]=दारिद्र्यादिदुःखेभ्यः पारं गत्वा स्वस्ति=सुखमशीय=प्राप्नुयामिति द्वितीयः ॥ ३ ॥ १८ ॥

    [ हे.....अग्ने=जगदीश्वर !...... त्वेन्धानाः सन्तो वयं शतं हिमाः समिधीमहि=प्रकाशयेम=जीवेम....ते=तव कृपया [पारम्]=सर्वदुःखेभ्यः पारं गत्वा स्वस्त्यशीम=प्राप्नुयाम्]

    पदार्थः

    (इन्धानाः) प्रकाशयन्तः (त्वा) त्वामनन्तगुणं जगदीश्वरं प्रकाशादिगुणवन्तं भौतिकं वा (शतम्) शतसंख्याकान्संवत्सरानधिकं वा (हिमाः) हेमन्तर्तुयुक्तानि वर्षाणि। शतं हिमाः शतं वर्षाणि जीव्यास्म ॥ शत० २ ।३ ।२ ।२१ ॥ (द्युमन्तम् ) द्यौरनन्तः प्रकाशो विद्यते यस्मिन्परमेश्वरे वा प्रशस्तः प्रकाशो विद्यते यस्मिन्भौतिके तम् । अत्र भूम्न्यर्थे प्रशंसार्थे च मतुप् (सम्) सम्यगर्थे (इधीमहि ) जीवेम वा (वयस्वन्तः) प्रशस्तं पूर्णमायुर्विद्यते येषां ते। अत्र प्रशंसार्थे मतुप् (वयस्कृतम्) यो वयः करोति तम् (सहस्वन्तः) सहनं=सहो विद्यते येषां ते । अत्र भूम्न्यर्थे मतुप् (सहस्कृतम्) यः सहः=सहनं करोति कारयति वा तम् (अग्ने) विज्ञातरीश्वर कार्यप्रापकोऽग्निर्वा (सपत्नदम्भनम् ) यः सपत्नान् दम्भयतीतिम् (अदब्धासः) दम्भाहंकाररहिताः, अनुपहिंसिताः । हिनस्ति दभ्नोतीति वधकर्मसु पठितम् ॥ निघं॰ २ । १९ ।। अत्राज्जसेरसुगित्यसुगागम: (अदाभ्यम्) अहिंसनीयम् (चित्रावसो) चित्रमद्भुतं वसु=धनं विद्यते यस्मिंस्तत्संबुद्धावीश्वर, चित्राणि वसूनि=धनानि यस्माद्वा स भौतिकः। अत्रान्येषामपीति दीर्घः (स्वस्ति) प्राप्तव्यं सुखम् । स्वस्तीति पदनामसु पठितम् ॥ निघं० ५। ५ ।।अनेन प्राप्तव्यं सुखं गृह्यते (ते) तव तस्य वा (पारम्) सर्वदुःखेभ्यः पृथग्भूतम् (अशीय) प्राप्नुयाम् ॥ १८ ।।

    भावार्थः

    अत्र श्लेषालङ्कारः ॥ मनुष्यैः पुरुषार्थेनेश्वरोपासनयाऽग्न्यादिपदार्थेभ्य उपकारकरणेन च सर्वदुःखान्तं गत्वा परं सुखं प्राप्य शतवर्षपर्यन्तं जीवितव्यम् ।

    [तात्पर्यमाह--]

    न च केनाप्येकक्षणमप्यालस्ये स्थातव्यम्, किन्तु यथा पुरुषार्थो वर्द्धेत तथैवानुष्ठातव्यमिति ॥ ३ । १८ ।।

    विशेषः

    अवत्सारः ।अग्निः=ईश्वरो भौतिकश्च ॥ निचृद्ब्राह्मी पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    फिर भी अगले मन्त्र में परमेश्वर और भौतिक अग्नि का प्रकाश किया है॥

    पदार्थ

    हे (चित्रावसो) आश्चर्यरूप धन वाले (अग्ने) परमेश्वर! (अदब्धासः) दम्भ, अहङ्कार और हिंसादि दोषरहित (वयस्वन्तः) प्रशंसनीय पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन स्वभावसहित (अदाभ्यम्) मानने योग्य (सपत्नदम्भनम्) शत्रुओं के नाश करने (वयस्कृतम्) अवस्था की पूर्ति करने (सहस्कृतम्) सहन करने-कराने तथा (द्युमन्तम्) अनन्त प्रकाश वाले (त्वा) आपका (इन्धानाः) उपदेश और श्रवण करते हुए हम लोग (शतम्) सौ वर्ष तक वा सौ से अधिक (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) अच्छे प्रकार प्रकाश करें वा जीवें। इस प्रकार करता हुआ मैं भी जो (ते) आपकी कृपा से सब दुःखों से (पारम्) पार होकर (स्वस्ति) सुख को (अशीय) प्राप्त होऊँ॥१॥१८॥ (अदब्धासः) दम्भ, अहङ्कार, हिंसादि दोषरहित (वयस्वन्तः) पूर्ण अवस्थायुक्त (सहस्वन्तः) अत्यन्त सहन करने वाले (त्वा) उस (अदाभ्यम्) उपयोग करने योग्य (सपत्नदम्भनम्) आग्नेयादि शस्त्र-अस्त्रविद्या में हेतु होने से शत्रुओं को जिताने (वयस्कृतम्) अवस्था को बढ़ाने (सहस्कृतम्) सहन का हेतु (द्युमन्तम्) अच्छे प्रकार प्रकाशयुक्त (अग्ने) कार्यों को प्राप्त कराने वाले भौतिक अग्नि को (इन्धानाः) प्रज्वलित करते हुए हम लोग (शतम्) सौ वर्ष पर्यन्त (हिमाः) हेमन्त ऋतुयुक्त (समिधीमहि) जीवें। इस प्रकार करता हुआ मैं भी जो यह (चित्रावसो) आश्चर्यरूप धन के प्राप्ति का हेतु अग्नि है (ते) उसके प्रकाश से दारिद्र्य आदि दुःखों से (पारम्) पार होकर (स्वस्ति) अत्यन्त सुख को (अशीय) प्राप्त होऊँ॥२॥१८॥

    भावार्थ

    इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को अपने पुरुषार्थ, ईश्वर की उपासना तथा अग्नि आदि पदार्थों से उपकार लेके दुःखों से पृथक् होकर उत्तम-उत्तम सुखों को प्राप्त होकर सौ वर्ष जीना चाहिये अर्थात् क्षण भर भी आलस्य में नहीं रहना, किन्तु जैसे पुरुषार्थ की वृद्धि हो वैसा अनुष्ठान निरन्तर करना चाहिये॥१८॥

    इस भाष्य को एडिट करें

    विषय

    चित्रावसु

    पदार्थ

    १. हे प्रभो! ( द्युमन्तम् ) = ज्योतिर्मय आपको—ज्ञानस्वरूप ‘विशुद्धाचित्’ आपको ( शतं हिमाः ) = सौ वर्षपर्यन्त ( इन्धानाः ) = अपने हृदय-मन्दिर में दीप्त करते हुए ( समिधीमहि ) = इस जीवन में हम खूब दीप्त हों। 

    २. ( वयस्वन्तः ) = उत्तम आयुष्यवाले हम ( वयस्कृते ) = उत्तम आयुष्य के कारणभूत आपको अपने में दीप्त करें। हम अपने जीवन को उज्ज्वल बनाएँ, परन्तु हमें यह सदा स्पष्ट हो कि हमारे जीवन की उज्ज्वलता का कारण आप ही हैं। 

    ३. ( सहस्वन्तः ) =  उत्तम सहस् [ बल+सहनशक्ति ]-वाले होते हुए ( सहस्कृतम् ) = इस सहस् को उत्पन्न करनेवाले आपको हम अपने में समिद्ध करें। ‘सहोऽसि’ इन शब्दों के अनुसार हम यह न भूल जाएँ कि सारे सहस् के उद्गमस्थान आप ही हैं। 

    ४. हे ( अग्ने ) = हमारी अग्रगति के साधक प्रभो! ( सपत्नदम्भनम् ) = हमारे ‘काम-क्रोध-लोभ-मोह-मद-मत्सर’ आदि सब सपत्नों—शत्रुओं के नष्ट करनेवाले आपको हम अपने में समिद्ध करते हैं। परिणामतः ( ‘अदब्धासः’ ) = दबनेवाले न होते हुए ( अदाभ्यम् ) = दबाये न जा सकनेवाले आपको हम अपने में समिद्ध करते हैं। वस्तुतः आपके कारण ही तो हम इन शत्रुओं से हिंसित नहीं होते। 

    ५. ( चित्रावसो ) = [ चित्+र+वस् ] उत्तम ज्ञान देकर हमें उत्तमता से बसानेवाले हे प्रभो! ( स्वस्ति ) = आपके दिये इस वेदज्ञान से हमारा जीवन उत्तम हो। वस्तुतः देवता जिसकी रक्षा करना चाहते हैं उसे उत्तम ज्ञान प्राप्त करा देते हैं। नाश का उपाय बुद्धि को छीन लेना है और जीवन का उपाय बुद्धि का प्रापण।

    ६. हे प्रभो! मैं ( ते ) = आपके दिये इस वेदज्ञान के सहारे ( पारम् ) = इस भवसागर के पार को ( अशीय ) = प्राप्त करूँ। यह ज्ञान ही मुझे सब वासनाओं को जीतने में समर्थ बनाएगा।

    भावार्थ

    भावार्थ — प्रभु-कृपा से हमें उत्तम जीवन, सहनशक्ति, शत्रुओं के नाशन की शक्ति तथा वह ज्ञान प्राप्त होता है जिससे हम कुशलता से इस भवसागर को तैर पाते हैं।

    इस भाष्य को एडिट करें

    विषय

    फिर परमेश्वर और भौतिक अग्नि का उपदेश किया जाता है।

    भाषार्थ

    हे (चित्रावसो) अद्भुत धन वाले (अग्ने) सर्वज्ञ जगदीश्वर ! (अदब्धासः) दम्भ, अहङ्कार एवं हिंसा रहित (वयस्वन्तः) प्रशंसनीय पूर्ण आयु वाले (सहस्वन्तः) सहनशील [हम लोग] (अदाभ्यम्) जिसका हिंसन नहीं किया जा सकता (सपत्नदम्भनम्) दुष्टों की हिंसा करने वाले (वयस्कृतम्) जीवन देने वाले (सहस्कृतम्) सहन करने वाले (द्युमन्तम् ) अनन्तप्रकाश वाले (त्वा) अनन्त गुणों वाले आप जगदीश्वर को (इन्धानाः) हृदय में प्रकाशित करते हुए हम लोग (शतम् ) सौ वर्ष वा सौ वर्ष से अधिक (हिमा) हेमन्त ऋतु से युक्त वर्षों तक (समिधीमहि ) जीवित रहें।

      इस प्रकार करता हुआ मैं भी (ते) आपकी कृपा से (पारम्) सब दुखों से पार अर्थात् पृथक् होकर (स्वस्ति) जीवन में प्राप्त करने योग्य सुख को (अशीय) प्राप्त होऊँ। यह मन्त्र का पहला अर्थ है ।

      (अदब्धासः) दम्भ, अहङ्कार, हिंसा से रहित (वयस्वन्तः) प्रशंसा के योग्य पूर्ण आयु वाले (सहस्वन्तः) सहनशील [हम लोग] (त्वा) उस प्रकाश आदि गुणों वाली (अदाभ्यम्) जिसका हिंसन नहीं किया जा सकता (सपत्नदम्भनम् ) शत्रुओं का नाश करने वाली ( वयस्कृतम्) आयु बढ़ाने वाली (सहस्कृतम्) सहन शक्ति देने वाली (द्युमन्तम् ) प्रशस्त प्रकाश वाली (अग्ने) कार्यसाधक अग्नि को नित्यः (इन्धानाः) प्रदीप्त करते हुये हम लोग (शतं हिमाः) सौ वर्ष तक (समिधीमहि ) जीवित रहें। इस प्रकार करता हुआ मैं भी जो यह (चित्रावसो) अद्भुत धन प्राप्ति का साधन भौतिक अग्नि है (ते) इसके सदुपयोग से (पारम्) निर्धनता आदि दुःखों से पार होकर (स्वस्ति) सुख को (अशीय) प्राप्त करूँ। यह मंत्र का दूसरा अर्थ है ।। ३ । १८ ।।

    भावार्थ

    इस मन्त्र में श्लेष अलङ्कार है । सब मनुष्य पुरुषार्थ से ईश्वर-उपासना के द्वारा तथा अग्नि आदि पदार्थों से उपकार करने से सब दुःखों का अन्त तथा उत्तम सुख को प्राप्त करके सौ वर्ष तक जीवित रहें।  कोई भी मनुष्य एक क्षण भर भी आलस्य में न रहे। किन्तु जिस प्रकार से पुरुषार्थ की वृद्धि हो वैसा ही आचरण करे ॥ ३ ॥ १८ ॥

    प्रमाणार्थ

    (शतं हिमाः) शत० (२ । ३ । २ । २१ ) में 'शतं हिमाः' इन शब्दों का अर्थ इस प्रकार किया है--"हम सौ वर्षों तक जीवित रहें"। (द्युमन्तम्) यहाँआधिक्य और प्रशंसा अर्थ में 'मतुप्' प्रत्यय है। (वयस्वन्तः) यहाँप्रशंसा अर्थ में 'मतुप्' प्रत्यय है। (सहस्वन्तः) यहाँ आधिक्य अर्थ में 'मतुप्' प्रत्यय है। (अदब्धासः) 'हिनस्ति' और 'दभ्नोति' ये दो पद निघं० (२ । १९) में हिंसाकर्मों में पढ़े गये हैं। 'आज्जसेरसुक्' [अ० ७ । १ । ५०] सूत्र से 'असुक्' आगम है। (चित्रावसो) यहाँ'अन्येषामपि दृश्यते' [अ० ६ । ३ । १३७ ] सूत्र से दीर्घ है। (स्वस्ति) 'स्वस्ति' शब्द निघं० ५ । ५ में पद-नामों में पढ़ा है। इससे प्राप्तव्य सुख गृहीत होता है ।। ३ । १८ ।।

    भाष्यसार

    १. अग्नि (ईश्वर)--अग्नि अर्थात् जगदीश्वर अद्भुत धन वाला, सबका विज्ञाता है । यह अहिंसनीय, शत्रुओं को नष्ट करने वाला, आयु को बढ़ाने वाला, सहनशील आदि अनन्त गुणों वाला है।

    २. शतायु की कामना--दम्भ, अहङ्कार एवं हिंसा रहित होकर, पूर्ण आयु वाले एवं सहनशक्ति वाले हम लोग उक्त गुणों वाले ईश्वर की उपासना करते हुए तथा अग्नि विद्या को जानते हुए सौ अथवा सौ से भी अधिक हेमन्त ऋतु से युक्त वर्षों तक जगत् में प्रकाशित रहें=जीवित रहें । ईश्वर की कृपा से सब दुःखों से पार होकर सुखों को प्राप्त करें ।

     ३. अग्नि (भौतिक)–यह भौतिक अग्नि प्रकाश आदि गुणों से युक्त, अहिंसनीय, शत्रुओं को नष्ट करने का साधन, आयुवर्द्धक, सहनशक्ति को बढ़ाने वाला, प्रशस्त प्रकाश वाला और कार्यप्रापक है। अद्भुत धन प्राप्ति का साधन तथा दारिद्र्य आदि दुःखों से पार करके सुखों को प्राप्त कराने वाला है ।।

    ४. अलङ्कार--इस मन्त्र में श्लेष-अलङ्कार होने से अग्नि शब्द से ईश्वर और भौतिक-अग्नि अर्थों का ग्रहण किया जाता है ।

    इस भाष्य को एडिट करें

    विषय

    वीर बलवान् होकर दीर्घ जीवन की प्राप्ति ।

    भावार्थ

     हे राजन् ! अग्ने ! ( धुमन्तं ) प्रकाशमान्, तेजस्वी (वयस्कृतम्) आयु के बढ़ाने और देने वाले ( सहस्कृतम् ) बल के देनेवाले ( सपत्न दम्भनम् ) शत्रुओं के नाशक ( अदाभ्यम् ) किसी से भी न मारने योग्य, सर्वविजयी | ( त्वा) तुझको ( वयस्वन्तः ) हम दीर्घायु ( सहस्वन्तः ) बलवान् और ( अदब्ध-सः) शत्रुओं से कभी न मारे जाकर, अक्षुण्ण रहकर ( शतं - हिमाः ) सौ वर्षों तक ( इन्धाना: ) तुझे प्रदीप्त और अधिक दीप्तिमान् करते हुए ( सम् इधीमहि । हम भी अग्नि के समान तुझे बराबर बढ़ाते और कीर्ति में उज्ज्वल ही करते रहें । हे ( चित्रावसो ) नाना प्रकार के ऐश्वर्यवाले ( स्वस्ति ) तेरा कल्याण हो । ( ते ) तेरे ( पारम् ) पालन और  पूर्ण करने वाले सामर्थ्य का मैं सदा ( अशीय ) भोग करूं ।
    ईश्वर पक्ष में-- हे अग्ने परमेश्वर ! हम अहिंसित, दीर्घायु, बलवान् रहकर सौ वर्षों तक तेरे ही प्रकाशवान स्वरूप को प्रकाशित करें | तेरी कृपा से ( पारं स्वस्ति अशीय ) सर्व दुःखों को पार करके सुख भोग करें । इसी प्रकार अग्नि  को भी दीर्घायु, बलकारक जीवन के शत्रुओं के नाशकर रूप में प्रदीप्त करके उसको अपने उद्योग में लाकर समस्त सुख को प्राप्त करें || शत० २ । ३ । ४ । २१-२३ ॥

    टिप्पणी

     १८ - चित्रावसो इत्यस्य ऋषयः ऋषिः । रात्रिर्देवता आहवनीयोपस्थानमन्त्रा ११ --१८ एते । म० ॥ 
     

    ऋषि | देवता | छन्द | स्वर

     अग्निर्रात्रिश्च देवताः । निचृद् ब्राह्मी पंक्तिः । पंञ्चमः ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    या मंत्रात श्लेषालंकार आहे. माणसांनी आपला पुरुषार्थ, ईश्वराची उपासना तसेच अग्नी इत्यादी पदार्थांचा उपयोग करून घेऊन दुःख दूर करावे व उत्तम सुख प्राप्त करून घेऊन शंभर वर्षे जगावे. अर्थात क्षणभरही आळशी राहू नये, पुरुषार्थाची वृद्धीच होईल, असा निरन्तर प्रयत्न करावा.

    इस भाष्य को एडिट करें

    विषय

    पुनश्‍च, पुढील मंत्रात परमेश्‍वर आणि अग्नी याविषयी कथन केले आहे -

    शब्दार्थ

    शब्दार्थ - (चित्रावसो) अद्भुत संपदेचे स्वामिन्, हे (अग्ने) परमेश्‍वर, आम्ही (अदब्धास:) दंभ, अहंकार आणि हिंसादी दोषापासून दूर (वयस्वंत:) इच्छित दीर्घायुची कामना करीत (सहस्नंत:) अत्यंत सहनशील स्वभावाचे होऊन तुमची उपासना करू (अदाभ्यम्) तुम्ही व (सपत्नदंभनभ्) आमच्या शत्रूंचा नाश करणारे (वयस्कृतम्) दीर्घ आयु व उत्तम दशा प्राप्त करून देणारे (सहस्कृतम्) सहन शक्ती असणारे आणि (घुमंतम्) अनंत प्रकाशमान आहांत (त्वा) (इन्धाना:) तुमचा उपदेश ऐकत आणि तुमची स्तुती करीत आम्ही (शतं) शंभर वर्ष किंवा त्याहून अधिक (हिमा:) हेमंत आदी ऋतूंनी युक्त अशा शताधिरू वर्षापर्यंत (समिधीमहि) आपले जीवन उजळीत राहू, (कीर्तीमान जीवन जगू) व मी तुमचा उपासक देखील (ते) तुमच्या कृपेने समस्त दु:खांना (पारम्) पार करून (स्वस्ती) सुखाला (अशीय) प्राप्त करीन, असे व्हावे ॥1॥^दुसरा अर्थ (अग्निपरक) - हे परमेश्‍वर, (अदब्धास:) दंभ, अहंकार व हिंसादी दोषांपासून दूर राहून (वयस्वंत:) दीर्घायूची कामना करणारे आम्ही (सहस्वंत:) अत्यंत सहनशील होऊन (त्वा) त्या भौतिक अग्नीचा उपयोग घेत राहू. तो अग्नी (अदाभ्यम्) उपभोग घेण्यास योग्य असून (सपत्नदंभनम्) आग्नेयादी शस्त्रांचे कारण आहे व त्यांद्वारे आम्हांला शत्रूंवर विजय मिळवून देणारा आहे (वयस्कृतं) आयुष्य व जीवन देणारा असून (सहस्कृतम्) सहनशक्ती शिकविणारा व (घुमन्तम्) दीप्तीमान प्रकाशयुक्त अशा (अग्ने) कार्यसिद्धी देणार्‍या अग्नीला (इन्धाना:) प्रज्वलित करीत आम्ही (शतम्) शंभर वर्षापर्यंत (हिमा:) हेमंत आदी ऋतूंनी युक्त अशा शंभर वर्षा पर्यंत (समिधीमहि) आम्ही कीर्तीमंत जीवन जगू. अशाच प्रकारे मी याज्ञिक (चित्रावसी) अगणित विविध धनसंपदा देणार्‍या अग्नीच्या (ते) त्या प्रकाशाने दारिद्य्र आदी दु:खांना (पारम्) जिंकून (स्वस्ति) आत्यंतिक सुखाला (अशीय) प्राप्त करू शकेल, असे व्हावे. ॥2॥ ॥8॥

    भावार्थ

    भावार्थ- या मंत्रात श्‍लेषालंकार आहे. मनुष्यांनी आपल्या पुरूषार्थाद्वारे अग्नी आदी पदार्थांपासून योग्य तो उपभोग घ्यावा व दु:खापासून मुक्त होऊन उत्तमोत्तम सुखांची प्राप्ती करीत शंभर वर्षापर्यंत आनंदाने जगावे. जीवनातील एकही क्षण निरूद्योगित्व व आलस्यात घालवू नये. या उलट ज्यायोगे पुरूषार्थ, क्षमादी करणार्‍या वृत्तीत वृद्धी होईल, असेच प्रयत्न सदैव करावेत. ॥18॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    Oh God, the Lord of manifold riches, may we, being free from pride, enjoying long life, and practising forbearance, live for a hundred years, praising Thee the Effulgent, the Eternal, the Forbearing, the Unconquerable, and the Killer of foes. Through Thy kindness, being free from woes, may we attain to happiness.

    इस भाष्य को एडिट करें

    Meaning

    Agni, wonderful lord and treasure-home of the wealth of the world, we, men of full life and vigour, strong yet forbearing, fearless and irresistible, having lighted the fire of yajna in worship of you — you, bright and blazing, giver of life and health, strength and forbearance, irresistible destroyer of enemies —we pray that we keep the fire of yajna burning and bright in honour and service of you. May we, by your grace and blessing, overcome the want and hurdles of life and attain prosperity and happiness. May we thus live on for a hundred years and more.

    इस भाष्य को एडिट करें

    Translation

    О adorable Lord, having enkindled you, may we keep you burning bright for a hundred winters. You are giver of life; may we get long life. You are giver of courage; may we have courage. You are destroyer of enemies and yourself uninjured; may we remain uninjured. O night, rich in shining stars, may I reach your end safe and secure. (1)

    Notes

    Chitravaso, रात्रिर्व चित्रावसुः सा हीय संगृहयेव चित्राणि वसति,(Satapatha, II. 3. 4. 22); night is called chitravasu because it is rich in strange and beautiful stars. Svasti te param asiya, may I reach your end safe and sound.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনস্তাবেবোপদিশ্যেতে ॥
    তবুও পরবর্ত্তী মন্ত্রে পরমেশ্বর ও ভৌতিকাগ্নির প্রকাশ করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- হে (চিত্রাবসো) আশ্চর্য্যরূপ ধনসম্পন্ন (অগ্নে) পরমেশ্বর ! (অদব্ধাসঃ) দম্ভ, অহঙ্কার ও হিংসাদি দোষরহিত (বয়স্বন্তঃ) প্রশংসনীয় পূর্ণ অবস্থাযুক্ত (সহস্বন্তঃ) অত্যন্ত সহ্য স্বভাবসহিত (অদাভ্যম্) মানিবার যোগ্য (সপত্নদম্ভনম্) শত্রুদিগের নাশ করিবার (বয়স্কৃতম্) অবস্থার পূর্তি করিবার (সহস্কৃতম্) সহ্য করিবার করাইবার তথা (দ্যুমন্তম্) অনন্ত প্রকাশ যুক্ত (ত্বা) আপনার (ইন্ধানাঃ) উপদেশ এবং শ্রবণ করিতে থাকিয়া আমরা (শতম্) শত বর্ষ পর্য্যন্ত বা শত অপেক্ষা অধিক (হিমাঃ) হেমন্ত ঋতুযুক্ত (সমিধীমহি) ভাল প্রকার প্রকাশ করি বা জীবিত থাকি, এই প্রকার করিতে থাকিয়া আমিও (তে) আপনার কৃপাবলে সকল দুঃখ হইতে (পারম্) উত্তীর্ণ হইয়া (স্বস্তি) সুখ (অশীয়) প্রাপ্ত করি ॥ ১ ॥ (অদব্ধাসঃ) দম্ভ, অহংকার, হিংসাদি দোষরহিত (বয়স্বন্তঃ) পূর্ণ অবস্থাযুক্ত (সহস্বন্তঃ) অত্যন্ত সহ্যকারী (ত্বা) সেই (অদাভ্যম্) ব্যবহার করিবার যোগ্য (সপত্নদম্ভনম্) আগ্নেয়াদি শস্ত্র অস্ত্রবিদ্যায় হেতু হওয়ায় শত্রু দিগের জয় করিবার (বয়স্কৃতম্) অবস্থা বৃদ্ধি করাইবার (সহস্কৃতম্) সহ্যের হেতু (দ্যুমন্তম্) সম্যক্ প্রকার প্রকাশযুক্ত (অগ্নে) কার্য্যকে প্রাপ্ত করাইবার ভৌতিকাগ্নি (ইন্দ্রানাঃ) প্রজ্জ্বলিত করিয়া আমরা (শতম্) শত বর্ষ পর্য্যন্ত (হিমাঃ) হেমন্তঋতু যুক্ত (সমিধীমহি) জীবিত থাকি । এই প্রকার করিতে থাকিয়া আমিও এই যে (চিত্রাবসো) আশ্চর্য্যরূপ ধনপ্রাপ্তির হেতু অগ্নি (তে) তাহার প্রকাশ দ্বারা দারিদ্র্যাদি দুঃখ হইতে (পারম্) উত্তীর্ণ হইয়া (স্বস্তি) অত্যন্ত সুখ (অশীয়) প্রাপ্ত করি ॥ ১৮ ॥

    भावार्थ

    ভাবার্থঃ- এই মন্ত্রে শ্লেষালঙ্কার আছে । মনুষ্যাদিগকে স্বীয় পুরুষার্থ, ঈশ্বরের উপাসনা ও অগ্নি ইত্যাদি পদার্থ দ্বারা উপকার গ্রহণ করিয়া দুঃখ হইতে পৃথক হইয়া উত্তম-উত্তম সুখ প্রাপ্ত হইয়া শত বর্ষ জীবিত থাকা উচিত অর্থাৎ এক মুহূর্ত মাত্রও আলস্যে থাকা ঠিক নয় কিন্তু যেমন পুরুষকারের বৃদ্ধি হয় সেইরূপ অনুষ্ঠান নিরন্তর করা কর্ত্তব্য ॥ ১৮ ॥

    मन्त्र (बांग्ला)

    ইন্ধা॑নাস্ত্বা শ॒তꣳ হিমা॑ দ্যু॒মন্ত॒ꣳ সমি॑ধীমহি । বয়॑স্বন্তো বয়॒স্কৃত॒ꣳ সহ॑স্বন্তঃ সহ॒স্কৃত॑ম্ । অগ্নে॑ সপত্ন॒দম্ভ॑ন॒মদ॑ব্ধাসো॒ऽঅদা॑ভ্যম্ । চিত্রা॑বসো স্ব॒স্তি তে॑ পা॒রম॑শীয় ॥ ১৮ ॥

    ऋषि | देवता | छन्द | स्वर

    ইন্ধানাস্ত্বেত্যস্যাऽবৎসার ঋষিঃ । অগ্নির্দেবতা । নিচৃদ্ব্রাহ্মী পংক্তিশ্ছন্দঃ ।
    পঞ্চমঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top