Loading...
यजुर्वेद अध्याय - 3

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 26
    ऋषिः - सुबन्धुर्ऋषिः देवता - अग्निर्देवता छन्दः - स्वराट् बृहती, स्वरः - मध्यमः
    106

    तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात्॥२६॥

    स्वर सहित पद पाठ

    तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त् ॥२६॥


    स्वर रहित मन्त्र

    तन्त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः । स नो बोधि श्रुधी हवमुरुष्या णोऽ अधायतः समस्मात् ॥


    स्वर रहित पद पाठ

    तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्य इति सखिऽभ्यः। सः। नः। बोधि। श्रुधि। हवम्। उरुष्य। नः। अघायत इत्यघऽयतः। समस्मात्॥२६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 26
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनः स कीदृश इत्युपदिश्यते॥

    अन्वयः

    हे शोचिष्ठ दीदिवो जगदीश्वर! वयं नोऽस्माकं सखिभ्यश्च नूनं सुम्नाय तं त्वामीमहे, यो भवान् नोऽस्मान् बोधि सम्यग्विज्ञानं बोधयति, सः त्वं नोऽस्माकं हवं श्रुधि कृपया शृणु, नोऽस्मान् समस्मात् सर्वस्मादघायतः परपीडाकरणरूपात् पापादुरुष्य सततं पृथक् रक्ष॥२६॥

    पदार्थः

    (तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिवः) प्रकाशमयानन्दप्रद। अत्र दिवुधातोश्छन्दसि लिट् [अष्टा॰३.२.१०५] इति लिट्। क्वसुश्च [अष्टा॰३.२.१०७] इति लिटः स्थाने क्वसुः। छन्दस्युभयथा [अष्टा॰३.४.११७] इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः। तुजादीनां दीर्घोऽभ्यासस्य [अष्टा॰६.१.७] इत्यभ्यासदीर्घः। मतुवसो रुः सम्बुद्धौ छन्दसि [अष्टा॰८.३.१] इति रुरादेशश्च। (सुम्नाय) सुखाय। सुम्नमिति सुखनामसु पठितम्। (निघं॰३.९) (नूनम्) निश्चयार्थे (ईमहे) याचामहे। ईमह इति याच्ञाकर्मसु। (निघं॰३.१९) (सखिभ्यः) मित्रेभ्यः (सः) जगदीश्वरः (नः) अस्मानस्माकं वा (बोधि) बोधयति। अत्र लडर्थे लुङ् बहुलं छन्दसि [अष्टा॰६.४.७३] इत्य[भावोऽन्तर्गतो ण्यर्थश्च। (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। बहुलं छन्दसि [अष्टा॰२.४.७३] इति श्नोर्लुक्। श्रुशृणु॰ [अष्टा॰६.४.१०२] इति हेर्ध्यादेशश्च। (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञम् (उरुष्य) रक्ष। अत्र कण्ड्वादि [अष्टा॰३.१.२७] आकृतिगणत्वादुरुषशब्दाद् यक्, ततोऽन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (नः) अस्मान्। अत्र। नश्च धातुस्थोरुषुभ्यः। (अष्टा॰८.४.२६) इति णकारादेशः। (अघायतः) यः परस्याघमिच्छत्यघायति ततः। आचार्यप्रवृत्तिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति, यदयमश्वाघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति (अष्टा॰३.१.८) अस्मिन् सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम्। (समस्मात्) सर्वस्मात्। समशब्दोऽत्र सर्वपर्यायः। अयं मन्त्रः (शत॰२.३.४.३१-३३) व्याख्यातः॥२६॥

    भावार्थः

    सर्वैर्मनुष्यैः स्वार्थं स्वमित्रार्थं सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम्। प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्र्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थाभ्यां सर्वेभ्यः पापेभ्यो निवर्त्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम्॥२६॥

    इस भाष्य को एडिट करें

    विषयः

    पुनः स कीदृश इत्युपदिश्यते ॥

    सपदार्थान्वयः

     हे शोचिष्ठ ! पवित्रतम ! दीदिवः ! प्रकाशमयानन्दप्रद ! जगदीश्वर ! वयं नः=अस्माकं सखिभ्यः मित्रेभ्यः च नूनं निश्चितं सुम्नाय सुखाय तं जगदीश्वरं  [त्वा]=त्वामीमहे याचामहे ।

    यो भवान् नः=अस्मान् बोधि=सम्यग् विज्ञानं बोधयति सः जगदीश्वरः त्वं नः अस्माकं हवं श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञं श्रुधि=कृपया शृणुनः=अस्मान् समस्मात्=सर्वस्मात् अघायतः= परपीडाकरणरूपात् पापात् यः परस्याघमिच्छत्यघायति ततः उरुष्य=सततं पृथक् रक्ष ।।३ ।२६ ॥

    [हे ....जगदीश्वर ! वयं  नः=अस्माकं सखिभ्यश्च नूनं सुम्नाय तं [त्वा ] त्वामीमहे]

    पदार्थः

    (तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिव:) प्रकाशमयानन्दप्रद । अत्र दिवुधातोश्छन्दसि लिडिति लिट् । क्वसुश्चेति लिटः स्थाने क्वसुः । छन्दस्युभयथेति लिडादेशस्य क्वसोः सर्वाधातुकत्वादिडभावः। तुजादीनां दीर्घोभ्यासस्येत्यभ्यासदीर्घः। मतुवसो रुः संबुद्धौ छन्दसीति रुरादेशश्च (सुम्नाय ) सुखाय । सुम्नमिति सुखनामसु पठितम् ॥ निघं० ३ ॥ ९ ॥ (नूनम्) निश्चयार्थे (ईमहे) याचामहे । ईमह इति याच्ञाकर्ममु पठितम् ॥ निघं० ।३ ।१९ ॥ ( सखिभ्यः ) मित्रेभ्यः (सः) जगदीश्वरः ( नः )। अस्मानस्माकं वा (बोधि) बोधयति । अत्र लडर्थे लुङ बहुलं छन्दसीत्यडभावोन्तर्गतो ण्यर्थश्च (श्रुधि) शृणु ।

    अत्र द्व्यचोतस्तिङ इति दीर्घः । बहुलं छन्दसीति श्नोर्लुक् शुशृणु॰ इति हेर्ध्यादेशश्च (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञमूहं (उरुष्य) रक्ष। अत्र कण्ड्वाद्याकृतिगणत्वादुरुषशब्दाद्यक् ततोन्येषामपीति दीर्घः (नः) अस्मान्। अत्र नश्च धातुस्थोरुषुभ्यः ॥ अ॰ ८। ४ ।२७ ॥ इति णकारादेशः (अघायतः) यः परस्याधमिच्छत्यघायति ततः । आचार्यप्रभृतिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति । यदयमश्वघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति ॥ अ० ३।१। ८॥ अस्मिन्सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम् (समस्मात्) सर्वस्मात्। समशब्दोत्र सर्वपर्यायः ॥ अयं मंत्रः श० २ ।३ ।४ ।३१-३३ व्याख्यातः॥

    भावार्थः

    भावार्थ:- सर्वैर्मनुष्यैः स्वार्थं, स्वमित्रार्थं, सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम् ।

    [नः=अस्मान्  समस्मात्=सर्वस्मादघायतः=परपीडाकरणरूपात् पापादुरुष्य=सततं पृथक् रक्ष]

      प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थायां सर्वेभ्यः पापेभ्यो निवृत्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम् ।। ३ । २६ ।।

    भावार्थ पदार्थः

    भा० पदार्थ:-सुम्नाय=सुखप्राप्तये ।

    विशेषः

    सबन्धुः । अग्निः=ईश्वरः ॥ स्वराड् बृहती। मध्यमः ।।

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

    पदार्थ

    हे (शोचिष्ठ) अत्यन्त शुद्धस्वरूप (दीदिवः) स्वयं प्रकाशमान आनन्द के देने वाले जगदीश्वर! हम लोग वा (नः) अपने (सखिभ्यः) मित्रों के (सुम्नाय) सुख के लिये (तं त्वा) आप से (ईमहे) याचना करते हैं तथा जो आप (नः) हम को (बोधि) अच्छे प्रकार विज्ञान को देते हैं (सः) सो आप (नः) हमारे (हवम्) सुनने-सुनाने योग्य स्तुतिसमूह यज्ञ को (श्रुधि) कृपा करके श्रवण कीजिये और (नः) हम को (समस्मात्) सब प्रकार (अघायतः) पापाचरणों से अर्थात् दूसरे को पीड़ा करने रूप पापों से (उरुष्य) अलग रखिये॥२६॥

    भावार्थ

    सब मनुष्यों को अपने मित्र और सब प्राणियों के सुख के लिये परमेश्वर की प्रार्थना करना और वैसा ही आचरण भी करना कि जिससे प्रार्थित किया हुआ परमेश्वर अधर्म से अलग होने की इच्छा करने वाले मनुष्यों को अपनी सत्ता से पापों से पृथक् कर देता है, वैसे ही उन मनुष्यों को भी पापों से बचकर धर्म के करने में निरन्तर प्रवृत्त होना चाहिये॥२६॥

    इस भाष्य को एडिट करें

    विषय

    पापकथा से बचाइए

    पदार्थ

    १. सुबन्धु प्रार्थना करता है— हे ( शोचिष्ठ ) = गत मन्त्र में वर्णित ‘द्युमत्तमं रयिम्’ को देकर हमारे जीवनों को शुचि बनानेवाले! ( दीदिवः ) = देदीप्यमान प्रभो! ( तं त्वा ) = उस आपसे ( नूनम् ) = निश्चय से ( सुम्नाय ) = सुख के लिए ( ईमहे ) = याचना करते हैं। साथ ही ( सखिभ्यः ) = ऐसे साथियों के लिए जोकि मिलकर ज्ञान की ही चर्चा करनेवाले हों, उन सखाओं के लिए याचना करते हैं। ऐसे साथियों के सम्पर्क से ही हम इस संसार-यात्रा में आगे बढ़ेंगे। 

    २. ( सः ) = आप ( नः ) = हमें ( बोधि ) = बोध से युक्त कीजिए। ज्ञानप्रवण मित्रों के सम्पर्क में रहकर हमारा ज्ञान उत्तरोत्तर बढ़ता चले। हे प्रभो! ( हवम् ) = हमारी इस पुकार को आप ( श्रुधी ) = अवश्य सुनिए और ( नः ) = हमें ( अघायतः ) = अघ—बुराई व पाप को चाहनेवाले ( समस्मात् ) = सब लोगों से ( उरुष्य ) = बचाइए। पाप की चर्चा करनेवालों के सम्पर्क में हम न आएँ। यह चर्चा अकल्याण का ही कारण बनती  है।

    भावार्थ

    भावार्थ — हम ज्ञान-रुचिवाले मित्रों के सम्पर्क में आकर अधिक और अधिक बोधवाले हों। अशुभ चर्चाओं में रुचिवाले मित्रों से हम सदा बचे रहें।

    इस भाष्य को एडिट करें

    विषय

    फिर वह ईश्वर कैसा है, इस विषय का उपदेश किया जाता है ।।

    भाषार्थ

    (शोचिष्ठ) अत्यन्त पवित्र ! (दीदिव:) प्रकाशमय, आनन्द देने वाले जगदीश्वर! हम लोग (नः) अपने और (सखिभ्यः) अपने मित्रों के (नूनम्) निश्चित (सुम्नाय) सुख के लिये (तं त्वा) उस तुझ जगदीश्वर से (ईमहे) याचना करते हैं।

      जो आप (नः) हमें (बोधि) उत्तम विज्ञान का बोध कराते हैं (सः) वही आप (नः) हमारी (हवम्) सुनने-सुनाने योग्य स्तुतियों को (श्रुधि ) कृपा से सुनो और (नः) हमें ( समस्मात्) सब (अघायतः) दूसरों को पीड़ा देने रूप पाप से (उरुष्य) सदा पृथक् रखो ।। ३ । २६ ।।

    भावार्थ

    सब मनुष्य अपने लिये, अपने मित्रों और सब प्राणियों के सुख प्राप्ति के लिये परमेश्वर से प्रार्थना करें और वैसा ही आचरण भी करें ।

      प्रार्थना करने से जगदीश्वर अधर्म से दूर रहने के इच्छुक मनुष्यों को अपनी सत्ता से सब पापों से हटा देता है, वैसे ही अपने विचार और परम पुरुषार्थ से सब पापों से दूर हो कर धर्माचरण में सब मनुष्य नित्य लगे रहें। ऐसा सब मनुष्यों को जानना योग्य है ।। ३ । २६ ।।

    प्रमाणार्थ

     (दीदिव:) यहाँ 'दिव्' धातु से 'छन्दसि लिट् [अ० ३ । २ । १०५] सूत्र से लिट् लकार है 'क्वसुश्च' [अ० ३ । २ । १०७ ] सूत्र से लिट् के स्थान में 'क्वसु' है । 'छन्दस्युभयथा' [अ० ३ । ४ । ११७] सूत्र से लिट् आदेश क्वसु के सार्वधातुक होने से इट् का अभाव है। 'तुजादीनां दीर्घोऽभ्यासस्य'[अ० ६ । १ । ७] सूत्र से अभ्यास को दीर्घ है। 'तुवसो रुः सम्बुद्धौ छन्दसि [अ॰ ८ । ३ । १] सूत्र से 'रु' आदेश है। इस प्रकार से 'दीदिवः' पद की सिद्धि जाननी चाहिये (सुम्नाय) 'सुम्न' शब्द निघं० ( ३।९ ) में सुख-नामों में पढ़ा है । (ईमहे) 'ईमहे' पद निघं० ( ३ । १९) में मांगने अर्थ वाली क्रियाओं में पढ़ा है। (बोधि) बोधयति । यहाँ लट् अर्थ में लुङ् लकार है और 'बहुलं छन्दसि [अ० ६ । ४ । ७५ ] से 'अट्' का अभाव और ण्यर्थ अन्तर्गत है। (श्रुधि) श्रुधि । यहाँ 'द्व्यचोऽतस्तिङ्' [अ० ६ । ३ । १३५] से दीर्घ है। 'बहुलं छन्दसि' [अ० २ । ४ । ३९ ] सूत्र से 'श्नु' का लुक् और 'शुशृणु०' [६ । ४ । १०२] सूत्र से 'हि' को 'धि' आदेश है। (उरुष्या) उरुष्य । यहाँ कण्ड्वादि को आकृति-गण मान कर 'उरुष' शब्द से 'यक्' प्रत्यय है तथा 'अन्येषामपि दृश्यते [अ० ६ । ३ । १३७] सूत्र से दीर्घ है । (उरुष्या णः) नः । यहाँ 'नश्चे धातुस्थोरुषुभ्यः [अ० ८ । ४ । २७] सूत्र से '' को णकार आदेश है। (अघायतः) आचार्य पाणिनि का व्यवहार बतलाता है कि 'अघ' शब्द से वेद में पर-इच्छा में 'क्यच्' प्रत्यय होता है, क्योंकि आचार्य ने 'अश्वाध स्यात् [अ० ७ । ४ । ३७] सूत्र से क्यच्' प्रत्यय के परे रहने पर 'ईत्वबाधन' के लिये आकार का उपदेश किया है। इस प्रकार (अ॰ ३।१।८ ) सूत्र पर भाष्यकार के व्याख्यान के आशय से यह 'अघायतः' शब्द सिद्ध होता है । इस मन्त्र की व्याख्या शत० (२ । ३ । ४ । ३१-३३) में की गई है ।। ३ । २६ ।।

    भाष्यसार

    ईश्वर कैसा है--अग्नि अर्थात् ईश्वर अत्यन्त पवित्र, प्रकाशमय और आनन्दप्रद है। जो प्रार्थना करने पर सब मनुष्यों, उनके मित्रों तथा सब प्राणियों को सुख प्रदान करता है, विज्ञान का बोध कराता है, यह याचक की पुकार, स्तुति एवं यज्ञ को कृपापूर्वक सुनता है, यह सब पापों से निवृत्त कर देता है। पाप से निवृत्त होने के लिये जहाँ परमेश्वर सहायक है, वहाँ अपना विचार तथा अपना पुरुषार्थ भी अपेक्षित है ।। ३ । २६ ।।

    इस भाष्य को एडिट करें

    विषय

    उससे, ज्ञान, न्याय, दुष्टदमन की याचना करना ।

    भावार्थ

    हे ( शोचिष्ठ) ज्वालायुक्त अग्नि के तेज से अति देदीप्यमान ! हे ( दीदिवः ) प्रकाशयुक्त, तेजस्विन्! अग्ने ! राजन् ! ( नूनम् ) निश्चय से हमें ( तम् ) परम प्रसिद्ध ( त्वा ) तुझसे ( सखिभ्यः ) अपने मित्रों के लिये भी ( ईमहे ) याचना, प्रार्थना करते हैं । ( सः ) वह तू (नः) हमें हमारे अभिप्राय को जान, अथवा वह हमें ( बोधि ) ज्ञान प्राप्त करा और हमारे ( हवम् ) स्तुति और प्रार्थना को ( श्रुधि ) श्रवण कर । ( नः ) हम ( समस्मात् ) सब प्रकार के ( अघायतः ) पापाचारी, अत्याचार करने वाले हिंसक पुरुष से ( उरु ष्य) बचा। ईश्वर के पक्ष में स्पष्ट है । शत ० २।३।४।३१ ॥ 

    टिप्पणी

    २६ - सुबन्धुर्ऋषिः । द० ।

    ऋषि | देवता | छन्द | स्वर

    अग्निः । स्वराड् बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    सर्व माणसांनी आपले मित्र व सर्व प्राणी यांच्या सुखासाठी परमेश्वराची प्रार्थना केली पाहिजे व तसेच आचरणही केले पाहिजे. त्यामुळे परमेश्वर, आपल्या सामर्थ्याने, अधर्मापासून दूर होण्याची इच्छा बाळगणाऱ्या माणसांना पापांपासून दूर करतो; पण माणसांनीही पापांपासून दूर होऊन सदैव धर्मात प्रवृत्त झाले पाहिजे.

    इस भाष्य को एडिट करें

    विषय

    पुढील मंत्रात देखील ईश्‍वराविषयी कथन केले आहे -

    शब्दार्थ

    शब्दार्थ - (शोचिष्ठ) पवित्रतमात श्रेष्ठ, शुद्ध स्वरूप (दीदिव:) स्वयंप्रकाशमान व आनंद देणार्‍या, हे परमेश्‍वरा, आम्ही (न:) आमच्या (सखिभ्य:) मित्रांच्या (सुम्नाय) सुखासाठी (त त्वा) तुझ्याकडे (ईमहे) याचना करीत आहोत. तू (न:) आम्हाला (बोधी) ज्ञान-विज्ञान देतोस (स:) तुला प्रार्थना करतो की (न:) आमच्या (हवम्) स्तुतीला, आवाहनाला कृपा करून (श्रुघि) ऐक आणि (न:) आम्हाला (समस्मात्) सर्व प्रकारे (अघायत:) पापाचरणापासून म्हणजे परपीडनरूप पापापासून (उरूष्य) दूर ठेव. ॥26॥

    भावार्थ

    भावार्थ - सर्व मनुष्यांनी आपल्या मित्रांच्या तसेच प्राणिमात्राच्या सुखाकरिता परमेश्‍वराजवळ प्रार्थना करावी व त्याप्रमाणे स्वत: सर्वासाठी सुखदायक आचरण करावे. अधर्मापासून दूर राहण्याची कामना करणार्‍या माणसांची प्रार्थना एकून परमेश्‍वर आपल्या प्रेरणाशक्तीद्वारे त्यांना पापापासून दूर ठेवतो. अशा प्रार्थनाशील मनुष्यांनी स्वत:ही पापापासून अस्पृष्ट राहावे आणि निरंतर धर्माचरण करीत राहावे. ॥26॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    O most pure, O radiant God, verily do we pray to Thee for the happiness of our friends. Give us knowledge, listen to our praises and prayers, and keep us far from every evil.

    इस भाष्य को एडिट करें

    Meaning

    Lord of the universe, Light of life, purest of the pure and self-luminous, we pray sincerely for happiness for us and our friends. May the Lord enlighten us and hear our chant of yajna, may He save us from sin and evil.

    इस भाष्य को एडिट करें

    Translation

    O most bright and resplendent adorable Lord, we earnestly solicit you for the happiness of ourselves and our friends. So please do understand us, and hear our invocation; may you keep us far from malevolent реорle. (1)

    Notes

    Urusya, protect. Samasmat, सर्वस्मात्, from all.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনঃ স কীদৃশ ইত্যুপদিশ্যতে ॥
    পুনরায় তিনি কেমন, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- হে (শোচিষ্ঠ) অত্যন্ত শুদ্ধস্বরূপ (দীদিবঃ) স্বয়ং প্রকাশমান আনন্দ প্রদাতা জগদীশ্বর ! আমরা বা (নঃ) স্বীয় (সখিভ্যঃ) মিত্রদিগের (সুম্নায়) সুখের জন্য (তং ত্বা) আপনার নিকট (ঈমহে) যাচনা করি তথা আপনি (নঃ) আমাদিগকে (বোধি) সম্যক্ প্রকার বিজ্ঞান প্রদান করেন (সঃ) সুতরাং আপনি (নঃ) আমাদিগের (হবম্) শুনিবার শুনাইবার যোগ্য স্তুতি সমূহ যজ্ঞকে (শ্রুধি) কৃপা করিয়া শ্রবণ করুন এবং (নঃ) আমাদিগকে (সমস্মাৎ) সকল প্রকার (অঘায়তঃ) পাপাচরণ হইতে অর্থাৎ অন্যের দুঃখ দেওয়ার রূপ (উরুষ্য) পাপ হইতে পৃথক রাখুন ॥ ২৬ ॥

    भावार्थ

    ভাবার্থঃ- সকল মনুষ্যকে স্বীয় মিত্র এবং সকল প্রাণিদিগের সুখের জন্য পরমেশ্বরের প্রার্থনা করা এবং সেই রূপ আচরণও করা যাহাতে প্রার্থিত পরমেশ্বর পৃথক থাকিবার ইচ্ছাসম্পন্ন মনুষ্যদিগকে নিজস্ব সত্তা দ্বারা পাপ হইতে পৃথক করিয়া দেয়, সেইরূপ সেই সব মনুষ্যদিগকেও পাপ হইতে মুক্ত থাকিয়া ধর্ম করিতে নিরন্তর প্রবৃত্ত হওয়া উচিত ॥ ২৬ ॥

    मन्त्र (बांग्ला)

    তং ত্বা॑ শোচিষ্ঠ দীদিবঃ সু॒ম্নায়॑ নূ॒নমী॑মহে॒ সখি॑ভ্যঃ ।
    স নো॑ বোধি শ্রু॒ধী হব॑মুরু॒ষ্যা ণো॑ऽঅঘায়॒তঃ স॑মস্মাৎ ॥ ২৬ ॥

    ऋषि | देवता | छन्द | स्वर

    তন্ত্বেত্যস্য সুবন্ধুর্ঋষিঃ । অগ্নির্দেবতা । স্বরাড্বৃহতী ছন্দঃ । মধ্যমঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top