यजुर्वेद - अध्याय 3/ मन्त्र 27
ऋषिः - श्रुतबन्धुर्ऋषिः
देवता - अग्निर्देवता
छन्दः - विराट् गायत्री,
स्वरः - षड्जः
111
इड॒ऽएह्यदि॑त॒ऽएहि॒ काम्या॒ऽएत॑। मयि॑ वः काम॒धर॑णं भूयात्॥२७॥
स्वर सहित पद पाठइडे॑। आ। इ॒हि॒। अदि॑ते। आ। इ॒हि॒। काम्याः॑। आ। इ॒त॒। मयि॑ वः॒। का॒म॒धर॑ण॒मिति॑ काम॒ऽधर॑णम्। भू॒या॒त् ॥२७॥
स्वर रहित मन्त्र
इडऽएह्यदित एहि काम्या एत । मयि वः कामधरणम्भूयात् ॥
स्वर रहित पद पाठ
इडे। आ। इहि। अदिते। आ। इहि। काम्याः। आ। इत। मयि वः। कामधरणमिति कामऽधरणम्। भूयात्॥२७॥
भाष्य भाग
संस्कृत (2)
विषयः
पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते॥
अन्वयः
हे जगदीश्वर! भवत्कृपयेडेयं पृथिवी मह्यं राज्यकरणायेहि समन्तात् प्राप्नुयात्। एवमदितिः सर्वसुखप्रापिका नाशरहिता राज्यनीतिरेहि प्राप्नुयात्। एवं हे भगवन्! पृथिवीराज्यनीतिभ्यां मह्यं काम्याः पदार्था एत समन्तात् प्राप्नुवन्तु तथा मयि वस्तेषां काम्यानां पदार्थानां कामधरणं भूयात्॥२७॥
पदार्थः
(इडे) इडा पृथिवी। इडेति पृथिवीनामसु पठितम्। (निघं॰१.१) (आ) समन्तात् (इहि) प्राप्नुयात्। अत्र सर्वत्र व्यत्ययः (अदिते) नाशरहिता राजनीतिः। अदितिरिति पदनामसु पठितम्। (निघं॰४.१) अनेनात्र प्राप्त्यर्थो गृह्यते। (आ) समन्तात् (इहि) प्राप्नुयात् (काम्याः) काम्यन्त इष्यन्ते ये पदार्थास्ते (आ) समन्तात् (इत) यन्तु प्राप्नुवन्तु (मयि) मनुष्ये (वः) तेषां काम्यानां पदार्थानाम् (कामधरणम्) कामानां धरणं स्थानम् (भूयात्)। अयं मन्त्रः (शत॰२.३.४.३४) व्याख्यातः॥२७॥
भावार्थः
मनुष्यैः काम्यानां पदार्थानां कामना सततं कार्या, तत्प्राप्तये जगदीश्वरस्य प्रार्थना पुरुषार्थश्च। नहि कश्चिदप्येकक्षणमपि कामान् विहाय स्थातुमर्हति, तस्मादधर्म्यव्यवहारात् कामनां निवर्त्य धर्म्ये व्यवहारे यावती वर्धयितुं शक्या तावती नित्यं वर्द्धनीयेति॥२७॥
विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
सपदार्थान्वयः
हे शोचिष्ठ ! पवित्रतम ! दीदिवः ! प्रकाशमयानन्दप्रद ! जगदीश्वर ! वयं नः=अस्माकं सखिभ्यः मित्रेभ्यः च नूनं निश्चितं सुम्नाय सुखाय तं जगदीश्वरं [त्वा]=त्वामीमहे याचामहे ।
यो भवान् नः=अस्मान् बोधि=सम्यग् विज्ञानं बोधयति सः जगदीश्वरः त्वं नः अस्माकं हवं श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञं श्रुधि=कृपया शृणु । नः=अस्मान् समस्मात्=सर्वस्मात् अघायतः= परपीडाकरणरूपात् पापात् यः परस्याघमिच्छत्यघायति ततः उरुष्य=सततं पृथक् रक्ष ।।३ ।२६ ॥
[हे ....जगदीश्वर ! वयं नः=अस्माकं सखिभ्यश्च नूनं सुम्नाय तं [त्वा ] त्वामीमहे]
पदार्थः
(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिव:) प्रकाशमयानन्दप्रद । अत्र दिवुधातोश्छन्दसि लिडिति लिट् । क्वसुश्चेति लिटः स्थाने क्वसुः । छन्दस्युभयथेति लिडादेशस्य क्वसोः सर्वाधातुकत्वादिडभावः। तुजादीनां दीर्घोभ्यासस्येत्यभ्यासदीर्घः। मतुवसो रुः संबुद्धौ छन्दसीति रुरादेशश्च (सुम्नाय ) सुखाय । सुम्नमिति सुखनामसु पठितम् ॥ निघं० ३ ॥ ९ ॥ (नूनम्) निश्चयार्थे (ईमहे) याचामहे । ईमह इति याच्ञाकर्ममु पठितम् ॥ निघं० ।३ ।१९ ॥ ( सखिभ्यः ) मित्रेभ्यः (सः) जगदीश्वरः ( नः )। अस्मानस्माकं वा (बोधि) बोधयति । अत्र लडर्थे लुङ बहुलं छन्दसीत्यडभावोन्तर्गतो ण्यर्थश्च (श्रुधि) शृणु ।
अत्र द्व्यचोतस्तिङ इति दीर्घः । बहुलं छन्दसीति श्नोर्लुक् शुशृणु॰ इति हेर्ध्यादेशश्च (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञसमूहं (उरुष्य) रक्ष। अत्र कण्ड्वाद्याकृतिगणत्वादुरुषशब्दाद्यक् ततोन्येषामपीति दीर्घः (नः) अस्मान्। अत्र नश्च धातुस्थोरुषुभ्यः ॥ अ॰ ८। ४ ।२७ ॥ इति णकारादेशः (अघायतः) यः परस्याधमिच्छत्यघायति ततः । आचार्यप्रभृतिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति । यदयमश्वघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति ॥ अ० ३।१। ८॥ अस्मिन्सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम् (समस्मात्) सर्वस्मात्। समशब्दोत्र सर्वपर्यायः ॥ अयं मंत्रः श० २ ।३ ।४ ।३१-३३ व्याख्यातः॥
भावार्थः
भावार्थ:- सर्वैर्मनुष्यैः स्वार्थं, स्वमित्रार्थं, सर्वप्राण्यर्थं च सुखप्राप्तये परमेश्वरः प्रार्थनीयस्तथैवाचरणं च कार्यम् ।
[नः=अस्मान् समस्मात्=सर्वस्मादघायतः=परपीडाकरणरूपात् पापादुरुष्य=सततं पृथक् रक्ष]
प्रार्थितः सन् जगदीश्वरोऽधर्मान्निवृत्तिमिच्छुकान् मनुष्यान् स्वसत्तया सर्वेभ्यः पापेभ्यो निवर्त्तयति, तथैव स्वविचारपरमपुरुषार्थायां सर्वेभ्यः पापेभ्यो निवृत्य धर्माचरणे सर्वैर्मनुष्यैर्नित्यं प्रवर्तितव्यमिति बोध्यम् ।। ३ । २६ ।।
भावार्थ पदार्थः
भा० पदार्थ:-सुम्नाय=सुखप्राप्तये ।
विशेषः
सबन्धुः । अग्निः=ईश्वरः ॥ स्वराड् बृहती। मध्यमः ।।
हिन्दी (4)
विषय
फिर उस की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है॥
पदार्थ
हे परमेश्वर! आपकी कृपा से (इडे) यह पृथिवी मुझ को राज्य करने के लिये (एहि) अवश्य प्राप्त हो तथा (अदिते) सब सुखों को प्राप्त करने वाली नाशरहित राजनीति (एहि) प्राप्त हो। इसी प्रकार हे मघवन्! अपनी पृथिवी और राजनीति के द्वारा (काम्याः) इष्ट-इष्ट पदार्थ (एत) प्राप्त हों तथा (मयि) मेरे बीच में (वः) उन पदार्थों की (कामधरणम्) स्थिरता (भूयात्) यथावत् हो॥२७॥
भावार्थ
मनुष्यों को उत्तम-उत्तम पदार्थों की कामना निरन्तर करनी तथा उनकी प्राप्ति के लिये परमेश्वर की प्रार्थना और सदा पुरुषार्थ करना चाहिये। कोई मनुष्य अच्छी वा बुरी कामना के विना क्षणभर भी स्थित होने को समर्थ नहीं हो सकता, इससे सब मनुष्यों को अधर्मयुक्त व्यवहारों की कामना को छोड़कर धर्मयुक्त व्यवहारों की जितनी इच्छा बढ़ सके उतनी बढ़ानी चाहिये॥२७॥
विषय
वेदवाणी का ‘काम-धरण’
पदार्थ
गत मन्त्र का सुबन्धु ज्ञानी मित्रों के सम्पर्क में रहकर खूब ज्ञानी बनता है। वह वेदवाणी को अपनाता है। इस वेदवाणी के अपनाने से यह ‘श्रुतबन्धु’ = ज्ञानरूप मित्रवाला हो जाता है। यह वेदवाणी से ही कहता है— १. ( इडे ) = हे वेदवाणी! ( एहि ) = तू मुझे प्राप्त हो। तू इडा = A Law [ इ+डा = ला Law ] मेरे जीवन का नियम है। वस्तुतः प्रभु ने सृष्टि के आरम्भ में इसे एक कानून के रूप में ही हमें दिया है।
२. ( अदिते ) = हे अखण्डित रहनेवाली वेदवाणी! तू ( एहि ) = मुझे प्राप्त हो। इस वेदवाणी से हमारे स्वास्थ्य आदि अखण्डित रहते हैं। यह वेदवाणी स्वयं भी उस अनादि-अनन्त प्रभु का ज्ञान होने से ‘अखण्डित-अविनश्वर’ है।
३. ( काम्याः ) = इस वेदवाणी की सब ‘ऋचाएँ—यजु व साम’ कामना के योग्य हैं—चाहने योग्य हैं। हे कमनीय वेदवाणियो! ( एत ) = हमें प्राप्त होओ। ( वः ) = आपका ( मयि ) = मुझमें ( कामधरणम् ) = इच्छापूर्वक धारण ( भूयात् ) = हो। ‘काम्यो हि वेदाधिगमः’, इन मनु के शब्दों के अनुसार मैं वेदज्ञान की कामनावाला होऊँ। इसमें निहित ज्ञान को मैं अपना बन्धु बनाऊँ और ‘श्रुतबन्धु’ नामवाला होऊँ।
भावार्थ
भावार्थ — वेदवाणी जीवन का नियम है। यह अखण्डन व स्वास्थ्य को प्राप्त करानेवाली है, चाहने योग्य है। मैं इच्छा से इसका धारण करनेवाला बनूँ।
विषय
फिर ईश्वर से प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश किया जाता है॥
भाषार्थ
हे जगदीश्वर ! आपकी कृपा से (इडे) यह पृथिवी मेरे लिये राज्य करने के लिये (एहि) चहुँ ओर से प्राप्त हो।
तथा (अदिते) सब सुखों को प्राप्त कराने वाली, कभी नष्ट न होने वाली राजनीति और राज्यनीति भी (एहि) चहुँ ओर से प्राप्त हो ।
तथा हे भगवन् ! पृथिवी का राज्य और राजनीति से मुझे (काम्याः) कामना करने योग्य अभीष्ट सब पदार्थ (एत) सब ओर से प्राप्त हों और (मयि) मुझ में (व:) उन कमनीय पदार्थों की (कामधरणम्) कामना भी (भूयात्) सदा बनी रहे ।। ३ । २७ ।।
भावार्थ
सब मनुष्य कामना करने योग्य पदार्थों की कामना सदा करें और उनकी प्राप्ति के लिये जगदीश्वर से प्रार्थना और पुरुषार्थ भी किया करें ।
कोई भी मनुष्य एक क्षण भर भी कामनारहित नहीं रह सकता।
इस लिये अधर्म के व्यवहार से कामना को हटा कर धर्म-व्यवहार में जितनी कामना बढ़ाई जा सके उतनी नित्य बढ़ानी चाहिये ।। ३ । २७ ।।
प्रमाणार्थ
(इडे) 'इडा' शब्द निघं० (१ । १) में पृथिवी-नामों में पढ़ा है। (इहि ) प्राप्नुयात् । यहाँ सर्वत्र व्यत्यय है। (अदिते) 'अदिति' शब्द निघं० (४।१) में पद-नामों में प्राप्ति अर्थ में पढ़ा है। इससे प्राप्ति गृहीत होता है। इस मन्त्र की व्याख्या शत० (२ । ३ । ४ । ३४) में की गई है ॥ ३ । २७ ।।
भाष्यसार
ईश्वर प्रार्थना किसलिये--प्रार्थना करने से ईश्वर राज्य करने के लिये पृथिवी, सर्वसुखदायक नाशरहित राजनीति एवं राज्यनीति प्रदान करता है। पृथिवी और राज्यनीति से ही सब कामना करने के योग्य अभीष्ट पदार्थ प्राप्त होते हैं। कोई भी व्यक्ति एक क्षण भर भी कामना रहित नहीं रह सकता। अतः अधर्म व्यवहार से कामना को हटा कर धर्म-व्यवहार की ही कामना को धारण करें। इस धर्म-कामना को खूब बढ़ावें ।। ३ । २७ ।।
विषय
राजा का उत्तम संकल्प ।
भावार्थ
हे ( इडे ) इडे ! पृथिवी ! अन्न दात्रि ! (आ इहि ) हमें तू प्राप्त हो । हे ( अदिते ) अखण्डित ! राज्यशासनव्यवस्थे ! अथवा पृथिवी ! ( आ इहि ) तू हमें अखण्ड चक्रवर्ती राज्य शासन के रूप में प्राप्त हो। हे पुरुषो ! प्रजाजनो ! (वः कामधरणम) आप लोगों की समस्त अभिलाषों का आश्रय (मयि भूयात् ) मेरे पर निर्भर हो । शत० ३ । २ । ४ । ३४ ॥
टिप्पणी
२७ – श्रुतबन्धुःऋषिः । ० काम्य एहि । इति काण्व० ।
ऋषि | देवता | छन्द | स्वर
इडा गौर्वाग्निर्देवता । विराड् गायत्री । षड्जः ॥
मराठी (2)
भावार्थ
माणसांनी सदैव उत्तम पदार्थांची कामना बाळगून त्यांच्या प्राप्तीसाठी परमेश्वराची प्रार्थना केली पाहिजे. त्याबरोबरच पुरुषार्थ करणेही आवश्यक आहे. कोणताही मनुष्य चांगली किंवा वाईट इच्छा बाळगल्याखेरीज क्षणभरही राहू शकत नाही. म्हणून सर्व माणसांनी अधर्मयुक्त व्यवहाराच्या इच्छेचा त्याग करून धर्मयुक्त व्यवहाराची इच्छा वृद्धिंगत केली पाहिजे.
विषय
परमेश्वराची प्रार्थना का करावी, या विषयी पुढील मंत्रात सांगितले आहे -
शब्दार्थ
शब्दार्थ - परमेश्वरा, तुझ्या कृपेने मला (इडे) हा पृथ्वी राज्य करण्यासाठी (एहि) अवश्यमैव प्राप्त व्हावी. तसेच (अदिते) सर्वसुखदायिनी अविनाशी राजनीतीद्वारे मला (काम्या:) इच्छित पदार्थांची (एत) प्राप्ती व्हावी. (मयि) माझ्याकडे आलेली ही (व:) ती राज्यादी पदार्थांची संपदा (कामधरणम्) उपकारकरीत्या स्थिर व स्थायी राहावी. ॥27॥
भावार्थ
भावार्थ - मनुष्यांनी निरंतर उत्तमोत्तम पदार्थांची कामना करीत त्यांच्या प्राप्तीसाठी परमेश्वराची प्रार्थना करावी आणि त्याप्रमाणे सदा पुरूषार्थ-परिश्रम करावे. कोणीही माणूस चांगली वा वाईट कामना केल्याशिवाय क्षणभर देखील राहू शकत नाही. त्यामुळे सर्वांनी अधर्मयुक्त व्यवहार करण्याच्या कामनेचा त्याग करावा आणि धर्मयुक्त व्यवहार जितके करतां येतील, तेवढे करावेत. ॥27॥
इंग्लिश (3)
Meaning
O God, may I get land for ruling over it, may I be endowed with statesmanship. May noble desires reside in me. May I be the centre of the fulfilment of all ambitions.
Meaning
Come earth, come freedom, justice and abundance. May all desires come true wholly. May the Lord in-vest me with the stability of ambition and fulfilment thereof.
Translation
Come О divine wisdom, come O eternal life. (1) Come О all the desirable objects. May I obtain my heart's desire from you. (2)
Notes
Ida, divine wisdom. Aditi, eternal life. Kamya, desirable objects.
बंगाली (1)
विषय
পুনঃ স কিমর্থঃ প্রার্থনীয় ইত্যুপদিশ্যতে ॥
পুনরায় তাঁহার প্রার্থনা কীজন্য করা উচিত, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥
पदार्थ
পদার্থঃ- হে পরমেশ্বর ! আপনার কৃপা বলে (ইডে) এই পৃথিবী আমাকে রাজ্য করিবার জন্য (এহি) অবশ্য প্রাপ্ত হউক । এবং (অদিতে) সকল সুখ প্রাপ্ত করিবার নাশরহিত রাজনীতি (এহি) প্রাপ্ত হউক । এইরূপ হে মঘবন্ । স্বীয় পৃথিবীও রাজনীতি দ্বারা (কাম্যাঃ) ইষ্ট-ইষ্ট পদার্থ (এত) প্রাপ্ত হউক তথা (ময়ি) আমার মধ্যে (বঃ) সেই সব পদার্থের (কামধরণম্) স্থিরতা (ভূয়াৎ) যথাবৎ হউক ॥ ২৭ ॥
भावार्थ
ভাবার্থঃ- মনুষ্যদিগকে উত্তম উত্তম পদার্থ সকলের কামনা নিরন্তর করা তথা তাহাদের প্রাপ্তি হেতু পরমেশ্বরের প্রার্থনা এবং সর্বদা পুরুষার্থ করা উচিত । কোনও মনুষ্য ভাল বা মন্দ কামনা ব্যতীত এক মুহূর্তের জন্য স্থিত হইতে সক্ষম হয়না । এইজন্য সকল মনুষ্যগণকে অধর্মযুক্ত ব্যবহারের কামনা পরিত্যাগ করিয়া কর্মযুক্ত ব্যবহারের যত ইচ্ছা বৃদ্ধি হইতে পারে, বৃদ্ধি করা উচিত ॥ ২৭ ॥
मन्त्र (बांग्ला)
ইড॒ऽএহ্যদি॑ত॒ऽএহি॒ কাম্যা॒ऽএত॑ । ময়ি॑ বঃ কাম॒ধর॑ণং ভূয়াৎ ॥ ২৭ ॥
ऋषि | देवता | छन्द | स्वर
ইড এহ্যদিত ইত্যস্য শ্রুতবন্ধুর্ঋষিঃ । অগ্নির্দেবতা । বিরাডগায়ত্রী ছন্দঃ ।
ষড্জঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal