Loading...
यजुर्वेद अध्याय - 3

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 57
    ऋषि: - बन्धुर्ऋषिः देवता - रुद्रो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    42

    ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒गऽआ॒खुस्ते॑ प॒शुः॥५७॥

    स्वर सहित पद पाठ

    ए॒षः। ते॒। रु॒द्र॒। भा॒गः। स॒ह। स्वस्रा॑। अम्बि॑कया। तम्। जु॒ष॒स्व॒। स्वाहा॑। ए॒षः। ते॒। रु॒द्र॒। भा॒गः। आ॒खुः। ते॒। प॒शुः ॥५७॥


    स्वर रहित मन्त्र

    एष ते रुद्र भागः सह स्वस्राम्बिकया तञ्जुषस्व स्वाहैष ते रुद्र भाग आखुस्ते पशुः ॥


    स्वर रहित पद पाठ

    एषः। ते। रुद्र। भागः। सह। स्वस्रा। अम्बिकया। तम्। जुषस्व। स्वाहा। एषः। ते। रुद्र। भागः। आखुः। ते। पशुः॥५७॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 57
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथ मनलक्षणकथनानन्तरं प्राणलक्षणमुपदिश्यते॥

    अन्वयः

    हे रुद्र स्तोतस्ते तवैषो भागोऽस्ति, तं त्वमम्बिकया स्वस्रा सह जुषस्व। हे रुद्र! ते तवैषोऽयं भागः स्वाहास्ति, तं सेवस्व। हे रुद्र! ते तवैष आखुः पशुश्चास्ति, तं जुषस्व सेवस्वेत्येकः॥१॥५७॥ योऽयं रुद्रः प्राणस्तेऽस्य रुद्रस्य योऽयं भागोऽयमम्बिकया स्वस्रा सह जुषस्व सेवते, तेऽस्य रुद्रस्यैषोऽयं स्वाहाभागस्तथा यस्तेऽस्याखुः पशुश्चास्ति, यमयं सततं सेवते तं सर्वे मनुष्याः सेवन्ताम्॥२॥५७॥

    पदार्थः

    (एषः) प्रत्यक्षः (ते) तवास्य वा (रुद्र) रोदयत्यन्यायकारिणो जनान् स रुद्रः स्तोता तत्सम्बुद्धौ। रुद्र इति स्तोतृनामसु पठितम्। (निघं॰३.१६)। रुद्र इत्येतस्य त्रयस्त्रिंशद्देवव्याख्याने प्राणसंज्ञेत्युक्तम्। रुद्र रौतीति सतो रोरूयमाणो द्रवतीति वा, रोदयतेर्वा, यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकम्, यदरोदीत् तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकम् (निरु॰१०.५)। रोदेर्णिलुक् च (उणा॰२.२२) अनेन रुद्रशब्दः सिद्धः। (भागः) सेवनीयः (सह) सङ्गे (स्वस्रा) सुष्ठ्वस्यति प्रक्षिपति यया विद्यया क्रियया वा तया। सावसेर्ऋन् (उणा॰२.९६) अनेन स्वसृशब्दः सिध्यति। (अम्बिकया) अम्बते शब्दयति यया तया (तम्) भागम् (जुषस्व) सेवस्व सेवते वा। अत्र पक्षे व्यत्ययो लडर्थे लोट् च। (स्वाहा) शोभनं देयमादेयमाह यया सा (एषः) वक्ष्यमाणः (ते) तवास्य वा (रुद्र) उक्तार्थः (भागः) भजनीयः (आखुः) समन्तात् खनत्यवदृणाति येन भोजनसाधनेन सः। अत्र आङ्परयोः खतिशॄभ्यां डिच्च (उणा॰१.३३) इति कुप्रत्ययो डित्संज्ञा च। (पशुः) यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः सः। अत्र अजिदृशिकमिः (उणा॰१.२७) इत्यौणादिकसूत्रेणास्य सिद्धिः। अयं मन्त्रः (शत॰२.६.२.९-१०) व्याख्यातः॥५७॥

    भावार्थः

    अत्र श्लेषालङ्कारः। यथा भ्राता प्रियया विदुष्या भगिन्या सह वेदादिशब्दविद्यां पठित्वाऽऽनन्दं भुङ्क्ते, यथा चाऽयं प्राणः श्रेष्ठया शब्दविद्यया प्रियो जायते, तथैव विद्वान् शब्दविद्यां प्राप्य सुखी जायते। नैताभ्यां विना कश्चिदपि सत्यं ज्ञानं सुखभोगं च प्राप्तुं शक्नोतीति॥५७॥

    हिन्दी (1)

    विषय

    मन के लक्षण कहने के अनन्तर प्राण के लक्षण का उपदेश अगले मन्त्र में किया है॥

    पदार्थ

    हे (रुद्र) अन्यायकारी मनुष्यों को रुलाने वाले विद्वन्! जो (ते) तेरा (एषः) यह (भागः) सेवन करने योग्य पदार्थ समूह है, उस को तू (अम्बिकया) वेदवाणी वा (स्वस्रा) उत्तम विद्या वा क्रिया के (सह) साथ (जुषस्व) सेवन कर तथा हे (रुद्र) विद्वन्! जो (ते) तेरा (एषः) यह (भागः) धर्म से सिद्ध अंश वा (स्वाहा) वेदवाणी है, उस का सेवन कर और हे (रुद्र) विद्वन्! जो (ते) तेरा (एषः) यह (आखुः) खोदने योग्य शस्त्र वा (पशुः) भोग्य पदार्थ है (तम्) उसको (जुषस्व) सेवन कर॥१॥५७॥ जो (एषः) यह (रुद्र) प्राण है (ते) जिसका (एषः) यह (भागः) भाग है, जिसको (अम्बिकया) वाणी वा (स्वस्रा) विद्याक्रिया के (सह) साथ (जुषस्व) सेवन करता वा जो (ते) जिसका (स्वाहा) सत्यवाणी रूप (भागः) भाग है और जो इसके (आखुः) खोदने वाले पदार्थ वा (पशुः) दर्शनीय भोग्य पदार्थ हैं, जिसका यह (जुषस्व) सेवन करता है, उसका सेवन सब मनुष्य सदा करें॥२॥५७॥

    भावार्थ

    इस मन्त्र में श्लेषालङ्कार है। जैसे भाई पूर्ण विद्यायुक्त अपनी बहिन के साथ वेदादि शब्दविद्या को पढ़कर आनन्द को भोगता है, वैसे विद्वान् भी विद्या को प्राप्त होकर सुखी होता है। जैसे यह प्राण श्रेष्ठ शब्दविद्या से प्रिय आनन्ददायक होता है, वैसे सुशिक्षित विद्वान् भी सब को सुख करने वाला होता है। इन दोनों के विना कोई भी मनुष्य सत्यज्ञान वा सुख भोगों को प्राप्त होने को समर्थ नहीं हो सकता॥५७॥

    मराठी (1)

    भावार्थ

    या मंत्रात श्लेषालंकार आहे. जसा एखादा विद्वान बंधू आपल्या भगिनीबरोबर वेदादी शब्दविद्येचा (वेदवाणीचा) अभ्यास करून आनंदित होते तसेच विद्वानही विद्येची प्राप्ती करून सुखी होतो. जसा हा प्राण श्रेष्ठ शब्दविद्येने (वेदवाणीने) प्रिय, आनंददायक वाटतो तसेच सुशिक्षित विद्वानही सर्वांना सुखी करणारा असतो. या दोन्हीशिवाय कोणीही व्यक्ती सत्यज्ञान प्राप्त करू शकत नाही किंवा सुखाचा उपभोग घेऊ शकत नाही.

    English (2)

    Meaning

    O learned person, the chastiser of the sinful and the unrighteous, all these eatable things are for thee. Accept them with thy knowledge and vedic lore. O learned man, follow the Veda and the law of Dharma. O learned person, accept the food worth eating which uproots all diseases.

    Meaning

    Man of justice, Rudra, this is your share of knowledge. Take it with its sister, companion, the vision of the Veda. Serve it with reverence. Extend it in creative action through yajna. Man of justice and power, this is your share of wealth. Take it with its sister, companion, the voice of the Veda. Serve it with reverence. Use and enjoy it with restraint. Take up the tool, the spade, and dig your garden. Work is wealth and worship. Use the tool and the wealth with the voice of the Veda.

    Top