Loading...
यजुर्वेद अध्याय - 7

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 36
    ऋषिः - विश्वामित्र ऋषिः देवता - प्रजापतिर्देवता छन्दः - विराट आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति,साम्नी उष्णिक् स्वरः - धैवतः, ऋषभः
    75

    म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं॑ दि॒व्यꣳ शा॒समिन्द्र॑म्। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से॥३६॥

    स्वर सहित पद पाठ

    म॒रुत्व॑न्तम्। वृ॒ष॒भम्। वा॒वृ॒धा॒नम्। वा॒वृ॒धा॒नमिति॑ ववृधा॒नम्। अक॑वारि॒मित्यक॑वऽअरिम्। दि॒व्यम्। शा॒सम्। इन्द्र॑म्। वि॒श्वा॒साह॑म्। वि॒श्व॒सह॒मिति॑ विश्व॒ऽसह॑म्। अव॑से। नूत॑नाय। उ॒ग्रम्। स॒हो॒दामिति॑ सहः॒ऽदाम्। इ॒ह। तम्। हु॒वे॒म॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। म॒रुता॑म् त्वा॒। ओज॑से ॥३६॥


    स्वर रहित मन्त्र

    मरुत्वन्तँवृषभँवावृधानमकवारिं दिव्यँ शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रँसहोदामिह तँ हुवेम । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतऽएष ते योनिरिन्द्राय त्वा मरुत्वते । उपयामगृहीतो सि मरुतान्त्वौजसे ॥


    स्वर रहित पद पाठ

    मरुत्वन्तम्। वृषभम्। वावृधानम्। वावृधानमिति ववृधानम्। अकवारिमित्यकवऽअरिम्। दिव्यम्। शासम्। इन्द्रम्। विश्वासाहम्। विश्वसहमिति विश्वऽसहम्। अवसे। नूतनाय। उग्रम्। सहोदामिति सहःऽदाम्। इह। तम्। हुवेम। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते। उपयामगृहीत इत्युपयामऽगृहीतः। असि। मरुताम् त्वा। ओजसे॥३६॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 36
    Acknowledgment

    संस्कृत (2)

    विषयः

    पुनः राजप्रजाकृत्यमाह॥

    अन्वयः

    कवयो वयं नूतनायावसे मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं विश्वासाहमुग्रं सहोदां शासं तं पूर्वोक्तमिन्द्रं हुवेम। हे मुख्यसभासद्! यतस्त्वमुपयामगृहीतोऽसि तस्मात् त्वा त्वां मरुत्वत इन्द्राय यतस्ते तवैष योनिरस्त्यतस्त्वा मरुत्वत इन्द्राय यतस्त्वमुपयामगृहीतोऽसि तस्मान्मरुतामोजसे बलाय च त्वा त्वां हुवेम॥३६॥

    पदार्थः

    (मरुत्वन्तम्) प्रशस्तप्रजायुक्तम् (वृषभम्) सर्वोत्तमम् (वावृधानम्) अतिशयेन शुभगुणकर्मसु वर्द्धमानम् (अकवारिम्) कौति धर्म्ममुपदिशतीति कवो न कवोऽकवोऽधर्म्मात्मा तस्यारिः शत्रुस्तम् (दिव्यम्) शुद्धम् (शासम्) शासितारम् (इन्द्रम्) ऐश्वर्य्यवन्तम् (विश्वासाहम्) विश्वान् सर्वान् सहते तम्। अत्र विश्वपूर्वात् सहधातोः छन्दसि सहः। (अष्टा॰३।२।६३) इति ण्विः। अन्येषामपि दृश्यते। (अष्टा॰६।३।१३७) इति दीर्घश्च। (अवसे) रक्षणाद्याय (नूतनाय) नवीनाय (उग्रम्) प्रचण्डपराक्रमम् (सहोदाम्) यः सहो बलं ददाति तम् (इह) अस्यां प्रजायाम् (तम्) (हुवेम) स्वीकुर्वीमहि (उपयामगृहीतः) सर्वनियमोपनियमसामग्रीसहितः (असि) (इन्द्राय) परमैश्वर्याय (त्वा) त्वाम् (मरुत्वते) प्रशंसितप्रजायुक्ताय (एषः) (ते) (योनिः) (इन्द्राय) (त्वा) (मरुत्वते) (उपयामगृहीतः) (असि) (मरुताम्) (त्वा) त्वाम् (ओजसे) बलाय॥ अयं मन्त्रः (शत॰४। ३। ३। १४) व्याख्यातः॥३६॥

    भावार्थः

    अत्र पूर्वस्मान्मन्त्रात् (कवयः) इत्येतत्पदमनुवर्तते। प्रजाजनानां योग्यतास्ति, यः सर्वोत्तमः सकलगुणयुक्तो विपश्चिच्छूरवीरो भवेत् तं सभाया मुख्यकर्मणि संस्थापयेयुः, स सभायां नियुक्तः सत्यन्यायधर्म-युक्तराज्यकर्मणा प्रजाबलं वर्द्धयेत्॥३६॥

    इस भाष्य को एडिट करें

    विषयः

    पुनः राजप्रजाकृत्यमाह ।।

    सपदार्थान्वयः

    कवयो वयं नूतनाय नवीनायअवसे रक्षणाद्याय मरुत्वन्तं प्रशस्तप्रजायुक्तं वृषभं सर्वोत्तमं वावृधानम् अतिशयेन शुभगुणकर्मसु वर्द्धमानम् अकवारिं कौति=धर्ममुपदिशतीति कवः, न कवोऽकवोऽधर्म्मात्मा तस्यारिः=शत्रुस्तं दिव्यं शुद्धं विश्वासाहं विश्वान्=सर्वान् सहते तम् उग्रं प्रचण्डपराक्रमं सहोदां यः सहः=बलं ददाति तं शासं शासितारं तं पूर्वोक्तमिन्द्रम् ऐश्वर्य्यवन्तं हुवेम स्वीकुर्वीमहि। हे मुख्यसभासद्! यतस्त्वमुपयामगृहीतः सर्वनियमोपनियमसामग्रीसहितः असि, तस्मात्त्वा=त्वां मरुत्वते प्रशंसितप्रजायुक्ताय इन्द्राय परमैश्वर्याय यतस्ते=तवैष योनिरस्ति, अतस्त्वा मरुत्वते प्रशंसितप्रजायुक्ताय इन्द्राय परमैश्वर्य्याय यतस्त्वमुपयामगृहीतः सर्वनियमोपनियमसामग्रीसहितः असि, तस्मान्मरुतामोजसे बलायच त्वा=त्वां हुवेम स्वीकुर्वीमहि ।। ७ । ३६ ।। [अनुवृत्तिमाह --]

    पदार्थः

    (मरुत्वन्तम्) प्रशस्तप्रजायुक्तम् (वृषभम्) सर्वोत्तमम् (वावृधानम्) अतिशयेन शुभगुणकर्मसु वर्द्धमानम् (अकवारिम्) कौति=धर्ममुपदिशतीति कवो न कवोऽकवोऽधर्म्मात्मा तस्यारिः=शत्रुस्तम् (दिव्यम्) शुद्धम् (शासम्) शासितारम् (इन्द्रम्) ऐश्वर्य्यवन्तम् (विश्वासाहम्) विश्वान्=सर्वान् सहते तम्। अत्र विश्वपूर्वात् सहधातोः। छन्दसि सहः ॥ ३ । २ । ६३ ॥ इति ण्विः। अन्येषामपि दृश्यते ।। अ० ६ । ३ । १३७ ।। इति दीर्घश्च (अवसे) रक्षणाद्याय (नूतनाय) नवीनाय (उग्रम्) प्रचण्डपराक्रमम् (सहोदाम्) यः सहो=बलं ददाति तम् (इह) अस्यां प्रजायाम् (तम्) (हुवेम) स्वीकुर्वीमहि (उपयामगृहीतः) सर्वनियमोपनियमसामग्रीसहितः (असि) (इन्द्राय) परमैश्वर्याय (त्वा) त्वाम् (मरुत्वते) प्रशंसितप्रजायुक्ताय (एषः) (ते) (योनिः) (इन्द्राय) (त्वा) (मरुत्वते) (उपयामगृहीतः) (असि) (मरुताम्) (त्वा) त्वाम् (ओजसे) बलाय॥ अयं मन्त्रः शत० ४ । ३ । ३ । १४ व्याख्यातः ॥ ३६॥

    भावार्थः

    अत्र पूर्वस्मान्मन्त्रात् ‘कवयः'इत्येतत् पदमनुवर्त्तते। [कवयो वयं........तं पूर्वोक्तमिन्द्रंहुवेम] प्रजाजनानां योग्यतास्ति यः सर्वोत्तमः सकलगुणयुक्तो विपश्चिच्छूरवीरो भवन्तं सभाया मुख्यकर्मणि संस्थापयेयुः। [हे मुख्यसभासद्!......मरुतामोजसे च त्वा=त्वां हुवेम] स सभायां सत्यन्यायधर्मयुक्तराज्यकर्मणाप्रजाबलं वर्द्धयेत् ।। ७ । ३६ ।।

    भावार्थ पदार्थः

    ओजसे=प्रजाबलाय॥

    विशेषः

    विश्वामित्रः। प्रजापतिः=राजा। विराडार्षी त्रिष्टुप्। धैवतः। उपयामेत्यस्य द्वितीयभागस्यार्षी उष्णिक् तृतीयस्य साम्न्युष्णिक्। ऋषभः ।।

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    फिर भी राजा और प्रजा को क्या करना चाहिये, यह उपदेश अगले मन्त्र में किया है॥

    पदार्थ

    (कवयः) पूर्वोक्त हम विद्वान् लोग (नूतनाय) नवीन-नवीन (अवसे) रक्षा आदि गुणों के लिये (मरुत्वन्तम्) प्रशंसनीय प्रजायुक्त (वृषभम्) सब से उत्तम (वावृधानम्) अत्यन्त शुभगुण और कर्मों में उन्नति को प्राप्त (अकवारिम्) समस्त धर्मविरोधी दुष्टों का निवारण करने वाले (दिव्यम्) शुद्ध (विश्वासाहम्) सर्व सहनशील (उग्रम्) प्रचण्ड पराक्रमयुक्त (सहोदाम्) सहायता (शासम्) और सब को शिक्षा देने वाले (तम्) उस पूर्वोक्त (इन्द्रम्) परमैश्वर्य्ययुक्त सभापति को निम्नलिखित प्रकार से (हुवेम) स्वीकार करें। हे मुख्य सभासद् राजन्! तू जिस कारण (उपयामगृहीतः) समस्त बड़े-बड़े और छोटे-छोटे नियमों की सामग्री से सहित (असि) है, इससे (त्वा) तुझ को (मरुत्वते) प्रशंसनीय प्रजायुक्त (इन्द्राय) परमैश्वर्यवान् सभापति होने के लिये स्वीकार करते हैं, (एषः) यह सभा में न्याय करने का काम (ते) तेरा (योनिः) घर के तुल्य है, इससे (त्वा) तुझे (मरुत्वते) उत्तम प्रजा से युक्त (इन्द्राय) अत्यन्त ऐश्वर्य्य के पालन और वृद्धि होने के लिये स्वीकार करते हैं और जिस कारण तू (उपयामगृहीतः) उक्त सब नियम और उपनियमों से संयुक्त (असि) है, इससे (मरुताम्) प्रजाजनों का (ओजसे) बल बढ़ाने के लिये (त्वा) तुझे ग्रहण करते हैं॥३६॥

    भावार्थ

    इस मन्त्र में पिछले मन्त्र से (कवयः) इस पद की अनुवृत्ति आती है। प्रजाजनों को योग्य है कि जो सर्वोत्तम, समस्त विद्याओं में निपुण, सकल शुभगुणयुक्त विद्वान् शूरवीर हो, उसको सभा के मुख्य काम में स्थापन करें और वह सभा के सब कामों में स्थापित किया हुआ सभापति सत्य, न्याययुक्त धर्म्म कार्य्य से प्रजा के उत्साह की उन्नति करे॥३६॥

    इस भाष्य को एडिट करें

    विषय

    कैसा राजा ?

    पदार्थ

    १. गत मन्त्र में ‘मरुत्वान् इन्द्र’ बनने की कल्पना थी। ‘यथा राजा तथा प्रजा’ इस उक्ति के अनुसार प्रस्तुत मन्त्र में यह प्रार्थना करते हैं कि राजा भी ‘मरुत्वान् इन्द्र’ ही हो। ‘माता-पिता, आचार्य, अतिथि व राजा’ सब ऐसी वृत्ति के होंगे तब इनसे बनाये जानेवाले मनुष्य भी मरुत्वान् इन्द्र क्यों न होंगे, अतः कहते हैं कि ( इह ) = यहाँ—अपने राष्ट्र में ( तं हुवेम ) = उसे ही राजा होने के लिए पुकारते हैं जो [ क ] ( मरुत्वन्तम् ) = प्राणोंवाला है, प्राणसाधना के द्वारा जिसने प्राणों का विकास किया है [ ख ] ( वृषभम् ) = जो श्रेष्ठ है, शक्तिशाली है। [ ग ] ( वावृधानम् ) = निरन्तर उन्नति कर रहा है। [ घ ] ( अकवारिम् ) = [ कु शब्दे से भाव में अप् करके कवः, कवं इयर्ति प्राप्नोति ‘कवारिः’ ] शब्द न करनेवाले, कम बोलनेवाले, व्यर्थ की काँय-काँय न करनेवाले। [ ङ ] ( दिव्यम् ) = प्रकाश में निवास करनेवाले [ च ] ( शासम् ) = अपना शासन करनेवाले [ छ ] ( इन्द्रम् ) = जितेन्द्रिय [ ज ] ( विश्वासाहम् ) = काम-क्रोध- लोभादि शरीर में घुस आनेवाली अवाञ्छनीय वासनाओं को कुचल डालनेवाले [ झ ] ( उग्रम् ) = तेजस्वी व उदात्त [ ञ ] ( सहोदाम् ) = सभी में बल का सञ्चार करनेवाले को राजा के रूप में ( नूतनाय अवसे ) = स्तुत्य रक्षण के लिए ( हुवेम ) = पुकारते हैं।

    २. हे राजन्! ( उपयामगृहीतः असि ) = आप उपयामों से गृहीत हैं। आपका जीवन यम-नियमवाला है। मैं ( त्वा ) = आपको इसलिए ग्रहण करता हूँ कि ( इन्द्राय मरुत्वते ) = मैं उत्तम प्राणोंवाला, जितेन्द्रिय पुरुष बन पाऊँ। राजा के अनुकरण में ही प्रजा चलती है। ( एषः ते योनिः ) = यह राष्ट्र तेरा घर है। यही तुझे जन्म देनेवाला है। ( इन्द्राय त्वा मरुत्वते ) = आपका स्वीकार हम इसीलिए करते हैं कि हम भी उत्तम प्राणोंवाले, जितेन्द्रिय पुरुष बन सकें। हे राजन्! ( उपयामगृहीतः असि ) = आपने अपने जीवन में सुनियमों को स्वीकार किया है। ( मरुतां त्वा ओजसे ) = हम आपको इसलिए स्वीकार करते हैं कि हम भी प्राणों का ओज प्राप्त कर सकें।

    भावार्थ

    भावार्थ — इन्द्र, अर्थात् राजा ‘मरुत्वान्’ हो तो प्रजा भी प्राणों के बलवाली होती है।

    इस भाष्य को एडिट करें

    विषय

    मरुत्वान् इन्द्र, सेनापति का वर्णन ।

    भावार्थ

    ( मरुत्वन्तम् ) मरुद्ग़ण, प्रजाओं और वीर सुभटों के स्वामी ( वृषभम् ) स्वयं सर्वश्रेष्ठ, सब सुखों के वर्षक, ( वावृधानम् ) सबको बढ़ानेवाले और स्वयं बढ़ानेवाले, वृद्धिशील, उदयशील, विजिगीषु ( अक- वारिम= अकव-अरिम्, अक - वारिम् ) अकव अर्थात् अधर्मात्म के शत्रु, अथवा अक=दुःखों के वारण करनेवाले ( दिव्यम् ) दिव्य गुणावान्, तेजस्वी, ( विश्वासाहम् ) समस्त शत्रुओं के विजयी, ( सहोदाम् ) बलपूर्वक दमन करने में समर्थ (शासम् ) शासनकारी ( तमू ) उस पुरुष को हम ( इह ) इस अवसर पर ( इन्द्रम् हुवेम ) इन्द्र सेनापति या इन्द्र नाम से (हुवेम ) बुलाते हैं । (उपयामगृहीतः असि इन्द्रव्यत्वा मरुत्वते । एषः ते योनिः । इन्द्राय त्वा मरुत्वते ) इति पूर्ववत् (उपयाम्गृहीतः असि ) तू राज्य की व्यवस्था द्वारा बद्ध है । (त्वा) तुझको (मरुताम्) वायु के समान तीव्र गतिशील सुभटों के और प्रजाओं के ( ओजसे ) खोज, पराक्रम के कार्य के लिये नियुक्त करता हूं ॥ शत० ४ । ३ । ३ । १४. ।। 

    टिप्पणी

     १ मरुत्वन्तम्। २ उपयामगृहीतो।

    ऋषि | देवता | छन्द | स्वर

    विश्वामित्र ऋषिः । प्रजापतिर्देवता । ( १ ) विराड् आर्षी त्रिष्टुप् । धैवतः । ( २ ) आर्षी उष्णिक् । ( ३ ) साम्नी उष्णिक् । ऋषभः ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    या मंत्रात पूर्वीच्या मंत्रातील (कवयः) या पदाची अनुवृत्ती होते. जो सर्वोत्तम व सर्व विद्येमध्ये निपुण आणि सर्व चांगल्या गुणांनी संपन्न, विद्वान, शूरवीर असेल त्याला सभेच्या मुख्यस्थानी नियुक्त करावे व अशा राजाने सत्य व न्याययुक्त धर्मकार्यात प्रजेचा उत्साह वाढवावा.

    इस भाष्य को एडिट करें

    विषय

    यानंतर राजा आणि प्रजेची कर्त्तव्यें कोणती, पुढील मंत्रात याविषयी उपदेश केला आहे -

    शब्दार्थ

    शब्दार्थ - (कवय:) मागील मंत्रामध्ये ज्यांचे वर्णन आहे, ते आम्ही विद्वज्जन (नूतनाम) नवीन अथवा नित्य व सदैव (अवसे) आपल्या सुरक्षेकरिता (मरूत्वन्तम्) प्रशंसनीय व प्रजाप्रिय (वृषभम्) सर्वोत्तम आणि (वावृधानम्) शुभगुणांत व कर्मांत सर्वोन्नत (अशा सभापतीला स्वीकार करत आहोत) तो सभापती (अकवारिम्) धर्मविरोधी दृष्टांचे निर्दालन करणारा आहे, (दिव्यम्) शुद्ध आहे (विश्वासाहम्) सहनशील आहे (उग्रम्) प्रचंड पराक्रमी (सहोदाम्) सहायक आहे आणि (शासम्) सर्वांना शिक्षण देणारा आहे. अशा (तम्) त्या सर्व गुण संपन्न (इन्द्रम्) परमेश्वर्यशाली सभाध्यक्षाला आम्ही (हुवेम) आवाहन करतो (अथवा आपल्या सुरक्षेकरिता रक्षक म्हणून स्वीकार करीत आहोत) - हे मुख्य सभासद, (सभासदांतून निवडलेला मुख्य सभासद म्हणजे राष्ट्राध्यक्ष वा सभापती), आपण उपयामगृहीत:) मोठे वा लहान (मुख्य वा गौण) सर्व प्रकारच्या नियमांनी बद्ध (असि) आहात. यामुळे आम्ही विद्वज्जन (त्वा) आपणाला (मरुत्वते) प्रशंसनीय व प्रजाप्रिय (इन्द्राय) परमैश्वर्यशाली सभापती होण्यासाठी निवडतो वा स्वीकार करतो (एष:) या सभेमध्ये राहून हे न्यायदानाचे कार्य म्हणजे (ते) आपल्या (योनि:) घराप्रमाणे प्रीतीकारक आहे. यामुळे (त्वा) आपणाला (मरुत्वते) प्रजेला उत्तम करण्यासाठी आणि (इन्द्राय) अतिशय ऐश्वर्य प्राप्तीसाठी स्वीकार करीत आहोत. आपण (उपयामगृहीत:) राज्याच्या नियम आणि उपनियमांनी बांधलेले (असि) आहात, म्हणून प्रजाजनांच्या (ओजसे) बलाची वृद्धी करण्यासाठी आम्ही (इतर सभासद) (त्वा) आपली निवड करीत आहोत (वा आपणांस सभापती म्हणून मान्यता देत आहोत) ॥36॥

    भावार्थ

    भावार्थ -या मंत्रात मागील मंत्रातील ‘कवय:’ या शब्दाची आवृत्ती होत आहे. प्रजाजनांसाठी हेच योग्य कर्तव्य आहे की त्यांनी जो समस्तविद्यानिपुण सकलगुण संपन्न सर्वोत्तम विद्वान आणि शूरवीर आहे, त्यास सभेच्या मुख्य कार्यात नियुक्त करावे (त्यास सभापति, राजा, सभाध्यक्ष, राष्ट्राध्यक्ष निवडावे) राजसभेच्या सर्व कार्य व जबाबदार्‍यांकरिता नेमलल्या अशा सभापतीने देखील सत्य, धर्म आणि न्यायाच्या आधारे सर्व कार्ये करीत प्रजेचा उत्साह निरंत वाढवावा. ॥36॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    O ruler, the remover of our difficulties, worthy of praise, and guardian of the subjects, advance the cause of education in the universe, as thou hast drunk deep the essence of knowledge with thy efforts. O valiant king, under thy just rule, the wise and the learned, carry out thy sound policy. O king, thou hast been recognised for the protection of the subjects. We like thee for thy good relations with the subjects and thy august personality. The spread of education is thy foremost duty. We recognise thee as our ruler for thy good relations with the subjects and thy august personality.

    इस भाष्य को एडिट करें

    Meaning

    We, men of vision, poets and scholars, call upon and praise you for new modes of defence and protection, Indra, glorious ruler of the land, leader of a great people, first and best of all, dynamic and progressive saviour against suffering and evil, celestially virtuous, able administrator, formidably patient, nobly passionate, inspiringly courageous Ruler, you are accepted and consecrated in the rules and structure of the state for the glory of Indra and Maruts, glory of the land and welfare of the people. This land and its protection, now, is your home and justification. We dedicate you to the glory of the land and the welfare of its people. We accept and honour you, a man of law, discipline and commitment as you are, for the strength and glory of the people. .

    इस भाष्य को एडिट करें

    Translation

    We call the resplendent Lord here, who is accompanied by vital breaths, who is showever of benefits and bestower of increasing prosperity, whose riches are praiseworthy, who is the ruler divine, capable of facing all to protect us, ever new, terrible and bestower of endurance. (1) O devotional bliss, you have been duly accepted. You to the resplendent Lord accompanied by vital breaths. (2) This is your abode. You to the resplendent Lord, accompanied by vital breaths. (3). You have been duly accepted. You to the vigour of vital breaths. (4)

    Notes

    Vrsabham, showerer; also, virile; also, vigorous. Akavarim, अकुत्सितं ऐश्वर्यमियतिं प्रापति य: स:, bestower of beingn prosperity. Visvasaham, one who can face or subdue all in battle. Sahodam, bestower of power of endurance.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনঃ রাজপ্রজাকৃত্যমাহ ॥
    পুনরায় রাজা ও প্রজার কী করা উচিত এই উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- (কবয়ঃ) পূর্বোক্ত আমরা বিদ্বান্ লোকেরা (নূতনায়) নবীন-নবীন (অবসে) রক্ষাদি গুণের জন্য (মরুত্বন্তম্) প্রশংসনীয় প্রজাযুক্ত (বৃষভম্) সর্বাপেক্ষা উত্তম (বাবৃধানম্) অত্যন্ত শুভগুণ এবং কর্মে উন্নতি প্রাপ্ত (অকবারিম্) সমস্ত ধর্মবিরোধী দুষ্ট নিবারণকারী (দিব্যম্) শুদ্ধ (বিশ্বাসাহম্) সর্ব সহনশীল (উগ্রম্) প্রচন্ড পরাক্রমযুক্ত (সহোদাম্) সাহায্য (শাসম্) এবং সকলকে শিক্ষা দাতা (তম্) সেই পূর্বোক্ত (ইন্দ্রম্) পরমৈশ্বর্য্যযুক্ত সভাপতিকে নিম্নলিখিত প্রকারে (হুবেম) স্বীকার করি । হে মুখ্য সভাসদ্ রাজন্ ! তুমি যে কারণে (উপয়ামগৃহীতঃ) সমস্ত বড় বড় ও ছোট-ছোট নিয়ম সামগ্রী সহিত (অসি) আছো, ইহা দ্বারা (ত্বা) তোমাকে (মরুত্বতে) প্রশংসনীয় প্রজাযুক্ত (ইন্দ্রায়) পরমেশ্বর্য্যবান্ সভাপতি হওয়ার জন্য স্বীকার করি (এষঃ) এই সভায় ন্যায় করার কাজ (তে) তোমার (য়োনিঃ) গৃহতুল্য, ইহার ফলে (ত্বা) তোমাকে (মরুত্বতে) উত্তম প্রজাযুক্ত (ইন্দ্রায়) অত্যন্ত ঐশ্বর্য্য পালন ও বৃদ্ধি হইবার জন্য স্বীকার করি এবং যে কারণে তুমি (উপয়ামগৃহীতঃ) উক্ত সব নিয়ম এবং উপনিয়ম দ্বারা সংযুক্ত (অসি) আছো, ইহা দ্বারা (মরুতাম্) প্রজাদিগের (ওজসে) বলবৃদ্ধির জন্য (ত্বা) তোমাকে গ্রহণ করি ॥ ৩৬ ॥

    भावार्थ

    ভাবার্থঃ- এই মন্ত্রে গত মন্ত্র হইতে (কবয়ঃ) এই পদের অনুবৃত্তি আইসে । প্রজাগণের উচিত যে, যিনি সর্বোত্তম সমস্ত বিদ্যায় নিপুণ সকল শুভগুণযুক্ত বিদ্বান্ শূরবীর হইবেন তাঁহাকে সভার মুখ্য কর্ম্মে স্থাপন করিবেন এবং সেই সভার সকল কর্ম্মে স্থাপিত সভাপতি সত্য ন্যায়যুক্ত ধর্ম কর্ম দ্বারা প্রজার উৎসাহের উন্নতি করিবেন ॥ ৩৬ ॥

    मन्त्र (बांग्ला)

    ম॒রুত্ব॑ন্তং বৃষ॒ভং বা॑বৃধা॒নমক॑বারিং॑ দি॒ব্যꣳ শা॒সমিন্দ্র॑ম্ । বি॒শ্বা॒সাহ॒মব॑সে॒ নূত॑নায়ো॒গ্রꣳ স॑হো॒দামি॒হ তꣳ হু॑বেম । উ॒প॒য়া॒মগৃ॑হীতো॒ऽসীন্দ্রা॑য় ত্বা ম॒রুত্ব॑তऽএ॒ষ তে॒ য়োনি॒রিন্দ্রা॑য় ত্বা ম॒রুত্ব॑তে । উ॒প॒য়া॒মগৃ॑হীতোऽসি ম॒রুতাং॒ ত্বৌজ॑সে ॥ ৩৬ ॥

    ऋषि | देवता | छन्द | स्वर

    মরুত্বন্তমিত্যস্য বিশ্বামিত্র ঋষিঃ । প্রজাপতির্দেবতা । বিরাডার্ষী ত্রিষ্টুপ্ ছন্দঃ । ধৈবতঃ স্বরঃ । উপয়ামেত্যস্য দ্বিতীয়ভাগস্যার্ষী, তৃতীয়স্য সাম্ন্যুষ্ণিক্ ছন্দঃ ।
    ঋষভঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top