अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 74/ मन्त्र 1
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठयत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपा॒: । अ॒ना॒श॒स्ता:ऽइ॑व । स्मसि॑ ॥ आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.१॥
स्वर रहित मन्त्र
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठयत् । चित् । हि । सत्य । सोमऽपा: । अनाशस्ता:ऽइव । स्मसि ॥ आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.१॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के धर्म का उपदेश।
पदार्थ
(सत्य) हे सच्चे ! [सत्यवादी, सत्यगुणी] (सोमपाः) हे सोम [तत्त्व रस] पीनेवाले ! [वा ऐश्वर्य के रक्षक राजन्] (यत् चित्) जो कभी (हि) भी (अनाशस्ताः इव) निन्दनीय कर्मवालों के समान (स्मसि) हम होवें। (तुविमघ) हे महाधनी (इन्द्र) इन्द्र ! [बड़े प्रतापी राजन्] (तु) निश्चय करके (नः) हमको (सहस्रेषु) सहस्रों (शुभ्रिषु) शुभ गुणवाले (गोषु) विद्वानों और (अश्वेषु) कामों में व्यापक (बलवानों में (आ) सब ओर से (शंसय) बड़ाईवाला कर ॥१॥
भावार्थ
यदि धार्मिक लोगों से किसी कारण विशेष से अपराध हो जावे, नीतिज्ञ राजा यथायोग्य बर्ताव करके उन भूले-भटकों को फिर सुमार्ग पर लावे ॥१॥
टिप्पणी
यह सूक्त ऋग्वेद में है-१।२९।१-७ ॥ १−(यत् चित्) यद्यपि (हि) एव (सत्य) हे यथार्थवादिन्। यथार्थ गुणिन्। (सोमपाः) हे तत्त्वरसस्य पानकर्तः। ऐश्वर्यरक्षक। (अनाशस्ताः) अप्रशस्ताः। निन्दनीयकर्माणः (इव) यथा (स्मसि) भवामः (आ) समन्तात् (तु) निश्चयेन (नः) अस्मान् (इन्द्र) महाप्रतापिन् राजन् ! (शंसय) प्रशस्तान् कुरु (गोषु) गौः स्तोतृनाम-निघ० ३।१६। स्तोतृषु। विद्वत्सु (अश्वेषु) कर्मसु व्यापकेषु। बलवत्सु (शुभ्रिषु) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६। शुभ दीप्तौ-क्रिन्। शुभगुणयुक्तेषु (सहस्रेषु) बहुषु (तुविमघ) हे बहुधनवन् ॥
इंग्लिश (2)
Subject
In dr a Devata
Meaning
Indra, lord of glory, eternal and imperishable, protector and promoter of soma, beauty and prosperity of life, if ever we are found wanting (for our acts of omission or commission), graciously help us repair, rehabilitate and re-establish in a splendid world of a thousand cows and horses (in a state of good health and a sound economy of plenty and progress).
Translation
O mighty ruler, you are truthful and the guardian of subject (Somapa). If we be hopeless now or at any occasion in any venture of ours do you O Wealthy one, give us hope of beauteous horses and cows in thousands.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
यह सूक्त ऋग्वेद में है-१।२९।१-७ ॥ १−(यत् चित्) यद्यपि (हि) एव (सत्य) हे यथार्थवादिन्। यथार्थ गुणिन्। (सोमपाः) हे तत्त्वरसस्य पानकर्तः। ऐश्वर्यरक्षक। (अनाशस्ताः) अप्रशस्ताः। निन्दनीयकर्माणः (इव) यथा (स्मसि) भवामः (आ) समन्तात् (तु) निश्चयेन (नः) अस्मान् (इन्द्र) महाप्रतापिन् राजन् ! (शंसय) प्रशस्तान् कुरु (गोषु) गौः स्तोतृनाम-निघ० ३।१६। स्तोतृषु। विद्वत्सु (अश्वेषु) कर्मसु व्यापकेषु। बलवत्सु (शुभ्रिषु) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६। शुभ दीप्तौ-क्रिन्। शुभगुणयुक्तेषु (सहस्रेषु) बहुषु (तुविमघ) हे बहुधनवन् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal