अथर्ववेद - काण्ड 6/ सूक्त 121/ मन्त्र 1
ऋषि: - कौशिक
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोकप्राप्ति सूक्त
40
वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये। दु॒ष्वप्न्यं॑ दुरि॒तं निःष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठवि॒ऽसाना॑ । पाशा॑न् । वि । स्य॒ । अधि॑ । अ॒स्मत् । ये । उ॒त्ऽत॒मा: । अ॒ध॒मा: । वा॒रु॒णा: । ये । दु॒:ऽस्वप्न्य॑म् । दु॒:ऽइ॒तम् । नि: । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२१.१॥
स्वर रहित मन्त्र
विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये। दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् ॥
स्वर रहित पद पाठविऽसाना । पाशान् । वि । स्य । अधि । अस्मत् । ये । उत्ऽतमा: । अधमा: । वारुणा: । ये । दु:ऽस्वप्न्यम् । दु:ऽइतम् । नि: । स्व । अस्मत् । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१२१.१॥
भाष्य भाग
हिन्दी (2)
विषय
मोक्ष पाने का उपदेश।
पदार्थ
[हे शूर !] (विषाणा=०−णेन) विविध भक्ति के साथ (पाशान्) फन्दों को (अस्मत्) हमसे (अधि) अधिकारपूर्वक (वि ष्य) खोल दे, (ये) जो (उत्तमाः) ऊँचे और (ये) जो (अधमाः) नीचे फन्दे (वारुणः) जो दोषनिवारक वरुण परमात्मा से आये हैं। (दुःष्वप्न्यम्) नींद में उठे कुविचार और (दुरितम्) विघ्न को (अस्मत्) हम से (निः) निकाल दे, (अथ) फिर (सुकृतस्य) धर्म के (लोकम्) समाज में (गच्छेम) हम जावें ॥१॥
भावार्थ
जो मनुष्य भक्ति की शक्ति को बढ़ाकर अपने बुरे कर्म के फल दुःखों को पुरुषार्थ से हटाकर सोते-जागते उत्तम विचार करते हैं, वे ही पुण्यात्मा कीर्ति पाते हैं ॥१॥
टिप्पणी
१−(विषाणा) अ० ३।७।१। षण सम्भक्तौ−घञ्। सुपां सुलुक्०। पा० ७।१।३९। इति आत्। विविधसेवनेन (पाशान्) बन्धान् (वि ष्य) षो अन्तकर्मणि। विमुञ्च (अधि) अधिकृत्य (अस्मत्) अस्मत्तः (ये) पाशाः (उत्तमाः) ऊर्ध्वकायाश्रिताः (अधमाः) अधःकायाश्रिताः (वारुणाः) तत आगतः। पा० ४।३।७४। इत्यण्। वरुणात् कष्टनिवारकात् परमेश्वरात् प्राप्ताः (ये) (दुःष्वप्न्यम्) अ० ६।४६।३। कुनिद्राभयं विचारम् (दुरितम्) कष्टम् (निः स्व) तन्वादीनां छन्दसि बहुलम्। वा० पा० ६।४।८६। षू प्रेरणे यण्। निः सुव। निर्गमय (अथ) अनन्तरम् (गच्छेम) प्राप्नुयाम (सुकृतस्य) पुण्यस्य (लोकम्) समाजम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Freedom from Bondage
Meaning
Lord most potent, Agni, breaker of the chains of slavery, relax and remove from us all the snares of bondage, lowest as well as highest, which are controlled by Varuna, lord of cosmic justice. Remove evil thoughts and dreams and all dirt of malignity from us so that we may rise to the noble state of virtuous action.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal