अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 3
सूक्त - अथर्वा
देवता - अश्विनीकुमारौ, द्यौष्पिता
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - आत्मगोपन सूक्त
41
धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युच्छन्। द्यौ॒ष्पित॑र्या॒वय॑ दु॒च्छुना॒ या ॥
स्वर सहित पद पाठधि॒ये । सम् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । न॒: । उ॒रु॒ष्य । न॒: । उ॒रु॒ऽज्म॒न् । अप्र॑ऽयुच्छन् । द्यौ᳡: । पित॑: । य॒वय॑ । दु॒च्छुना॑ । या ॥४.३॥
स्वर रहित मन्त्र
धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्नप्रयुच्छन्। द्यौष्पितर्यावय दुच्छुना या ॥
स्वर रहित पद पाठधिये । सम् । अश्विना । प्र । अवतम् । न: । उरुष्य । न: । उरुऽज्मन् । अप्रऽयुच्छन् । द्यौ: । पित: । यवय । दुच्छुना । या ॥४.३॥
भाष्य भाग
हिन्दी (1)
विषय
सब की रक्षा का उपदेश।
पदार्थ
(अश्विना) हे सब कामों में व्यापक रहनेवाले माता पिता ! (धिये) सत् कर्म वा सत् बुद्धि के लिये (नः) हमारी (सम्) मिलकर (प्र) अच्छे प्रकार (अवतम्) रक्षा करो। (उरुज्मन्) हे विस्तीर्ण गतिवाले परमात्मन् ! (अप्रयुच्छन्) चूक न करता हुआ तू (नः) हमारी (उरुष्य) रक्षा कर। (द्यौः) हे प्रकाशमान (पितः) पिता परमेश्वर ! (या) जो (दुच्छुना) दुर्गति है [उसको] (यवय) तू हटा दे ॥३॥
भावार्थ
माता पिता इस प्रकार शिक्षा देवें जिस से उनके संतान ईश्वर आज्ञा पालन करके ऐश्वर्यवान् हों ॥३॥
टिप्पणी
३−(धिये) धीः कर्मनाम−निघ० २।१। प्रज्ञानाम−निघ० ३।९। सत्कर्मणे सद्बुद्धये वा (सम्) संगत्य (अश्विना) सू० ३।३। कर्मसु व्यापनशीलौ मातापितरौ (प्र) प्रकर्षेण (अवतम्) रक्षतम् (नः) अस्मान् (उरुष्य) सू० ३।३। रक्ष (नः) (उरुज्मन्) सर्वधातुभ्यो मनिन् उ० ४।१४५। इति उरु+अज गतिक्षेपणयोः−मनिन्, अकारलोपः। हे विस्तीर्णगते परमात्मन् (अप्रयुच्छन्) अ० २।६।३। अप्रमाद्यन् (द्यौः) हे प्रकाशमान (पितः) पालक परमेश्वर (यवय) अपगमय (दुच्छुना) अ० ५।१७।४। दुर्गतिः (या) या, तामपि ॥
इंग्लिश (1)
Subject
Prayer for Protection
Meaning
May the Ashvins, circuitous currents of natural dynamics, protect us for our intellectual growth. May nature’s might straight and never deceiving protect us. May the lord of heavens cast away all evil and adversity that afflicts us.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−(धिये) धीः कर्मनाम−निघ० २।१। प्रज्ञानाम−निघ० ३।९। सत्कर्मणे सद्बुद्धये वा (सम्) संगत्य (अश्विना) सू० ३।३। कर्मसु व्यापनशीलौ मातापितरौ (प्र) प्रकर्षेण (अवतम्) रक्षतम् (नः) अस्मान् (उरुष्य) सू० ३।३। रक्ष (नः) (उरुज्मन्) सर्वधातुभ्यो मनिन् उ० ४।१४५। इति उरु+अज गतिक्षेपणयोः−मनिन्, अकारलोपः। हे विस्तीर्णगते परमात्मन् (अप्रयुच्छन्) अ० २।६।३। अप्रमाद्यन् (द्यौः) हे प्रकाशमान (पितः) पालक परमेश्वर (यवय) अपगमय (दुच्छुना) अ० ५।१७।४। दुर्गतिः (या) या, तामपि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal