Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 2
    ऋषिः - सोभरिः काण्वः देवता - अग्निः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् । अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥

    स्वर सहित पद पाठ

    विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् । अ॒स्य । मेघ॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥


    स्वर रहित मन्त्र

    विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥

    स्वर रहित पद पाठ

    विभूतऽरातिम् । विप्र । चित्रऽशोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् । अस्य । मेघस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥ ८.१९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 2
    अष्टक » 6; अध्याय » 1; वर्ग » 29; मन्त्र » 2

    पदार्थ -
    (विप्र) हे मेधाविन् ! (सोभरे) हे अच्छे प्रकार भरणकर्त्ता विद्वन् आप (अध्वराय) यज्ञ के लिये (अग्निम्+ईम्) परमात्मा की ही (प्र+ईळिष्व) स्तुति करें । जो वह (विभूतरातिम्) इस संसार में नानाप्रकार से दान दे रहा है । (चित्रशोचिषम्) जिसका तेज आश्चर्य्यजनक है । जो (अस्य) इस दृश्यमान (सोम्यस्य) सुन्दर विविध पदार्थयुक्त (मेधस्य) संसाररूप महासङ्गम का (यन्तुरम्) नियामक=शासक है और (पूर्व्यम्) सनातन है ॥२ ॥

    भावार्थ - यज्ञ में केवल परमदेव ही पूज्य, स्तुत्य और प्रार्थनीय है, क्योंकि वही चेतन देव है । उसी की यह संपूर्ण सृष्टि है ॥२ ॥

    इस भाष्य को एडिट करें
    Top