ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 1
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥
स्वर सहित पद पाठव॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यव: । वाजे चित्रं हवामहे ॥
स्वर रहित पद पाठवयम् । ऊँ इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वाजे । चित्रम् । हवामहे ॥ ८.२१.१
ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 1
विषय - पुनः परमदेव की स्तुति आरम्भ करते हैं ।
पदार्थ -
(अपूर्व्य) हे अपूर्व, हे असदृश ! (त्वाम्+उ) तुझको ही (वयम्) हम सब मिलकर (हवामहे) पुकारते हैं, जो तू (वाजे) विज्ञान के निमित्त (चित्रम्) आश्चर्य है और हम सब (कच्चित्) कुछ भी (स्थूरम्) दृढ़ वस्तु को (न+भरन्तः) रखनेवाले नहीं है, किन्तु (अवस्यवः) आपसे रक्षा चाहते हैं ॥१ ॥
भावार्थ - अपूर्व्य=जिसके पहिले कोई न हो “यस्मात् पूर्वो न कश्चित् सोऽपूर्वः” यद्वा=जिसके सदृश कोई नहीं, वह अपूर्व । वेद में अपूर्व्य होता है । वाज=यह अनेकार्थक शब्द है । ज्ञान, अन्न, युद्ध, गमन आदि इसके अर्थ होते हैं ॥१ ॥
इस भाष्य को एडिट करें