ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 29
त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑: । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
स्वर सहित पद पाठत्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ । म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥
स्वर रहित मन्त्र
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिष: । महो रायः सातिमग्ने अपा वृधि ॥
स्वर रहित पद पाठत्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः । महः । रायः । सातिम् । अग्ने । अप । वृधि ॥ ८.२३.२९
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 29
अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 4
विषय - प्रार्थना इससे दिखलाते हैं ।
पदार्थ -
(अग्ने) हे सर्वाधार ! (त्वम्+हि) तू ही (सुप्रतूः+असि) उपासक जनों को विविध दान देनेवाला है, (त्वम्) तू (नः) हमको (गोमतीः) गवादि-पशुयुक्त (इषः) अन्नों को और (महः+रायः) महती सम्पत्तियों के (सातिम्) भाग को (अपावृधि) दे ॥२९ ॥
भावार्थ - ईश्वर पर विश्वासकर प्रार्थना करे, तब अवश्य ही उसका फल प्राप्त होगा ॥२९ ॥
इस भाष्य को एडिट करें